समाचारं

८० वर्षीयः दादी दक्षिणकोरियादेशस्य "मिस् यूनिवर्स" इत्यस्य अन्तिमपक्षे वीरतया स्पर्धां कृतवती ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा मिस् यूनिवर्स प्रतियोगितायां आयुःसीमा उत्थापिता तदा आरभ्य बहवः प्राचीनाः प्रतियोगिनः स्पर्धां कर्तुं उद्भूताः । यथा आयोजकाः प्रचारसामग्रीषु अवदन् यत् "स्वप्नानां अनुसरणस्य भवतः वयसः सह किमपि सम्बन्धः नास्ति" इति । २०२४ तमे वर्षे मिस् यूनिवर्स कोरिया-प्रारम्भिक-क्रीडायां ८० वर्षीयः कुई शुन्हुआ (लिप्यंतरणम्) उत्कृष्टः भूत्वा देशस्य अन्तिम-क्रीडायां सफलतया गतः

पूर्ववर्षेषु मिस् यूनिवर्स सौन्दर्यप्रतियोगितायां प्रतियोगिनः १८ तः २८ वर्षाणां मध्ये भवेयुः इति नियमः आसीत् ।अस्मिन् वर्षे प्रथमवारं उच्चवयोसीमा हृता अस्ति प्रतियोगितायां प्रतियोगिनां कृते ऊर्ध्वतायाः, भारस्य च प्रतिबन्धाः अपि निष्कासिताः । तदतिरिक्तं स्विमसूटप्रदर्शनसत्रमपि रद्दं कृतम् अस्ति, येन प्रतियोगिनः अधिकविविधरूपेण स्वप्रतिभां प्रदर्शयितुं शक्नुवन्ति ।

७२ वर्षे मॉडलिंग् आरब्धवान्, आगामिमासे ८१ वर्षीयः भविष्यति

चोई सून-ह्वा आगामिमासे ८१तमं जन्मदिनम् आचरति तस्याः त्रयः पौत्राः सन्ति। अस्मिन् वर्षे सा मिस् यूनिवर्स कोरिया स्पर्धायां चकाचौंधं जनयति स्म, अनेकेषां दर्शकानां प्रेम च प्राप्तवती ।

चोई सून ह्वा (चित्रस्य स्रोतः : १.ग्लोबल टाइम्स्) २.

तस्याः स्वप्नस्य अनुसरणार्थं तस्याः बालकाः पौत्राः च अतीव समर्थकाः सन्ति "ते मम विषये अतीव गर्विताः सन्ति। यथा, (एकः पौत्रः अवदत्) 'मम पितामही महान् अस्ति!' मयि गर्वितः अस्ति” इति ।

चोई सून-ह्वा पूर्वं चिकित्साकर्मचारिणी आसीत्, परन्तु यदा सा युवा आसीत् तदा सा मॉडल् भवितुं पत्रिकायाः ​​आवरणस्य छायाचित्रं ग्रहीतुं च स्वप्नं दृष्टवती ।

सा स्मरणं कृतवती यत् "एकः पूर्वरोगी मम कृते मॉडल् भवितुम् प्रयत्नः कर्तुं सूचितवान्। अहं तदानीम् असम्भवम् इति चिन्तितवान्!" modeling at the age of 72 and her first model at the age of 74. सियोल-फैशन-सप्ताहे अस्य प्रारम्भः अभवत्, ततः परं कोरिया-देशस्य विभिन्नेषु फैशन-पत्रिकासु अपि अस्य प्रदर्शनं कृतम् अस्ति

"प्रतिरूपत्वं मम कृते द्वारं उद्घाटयितुं इव अस्ति, नूतनमार्गं प्रति गच्छति। अहं मनसि अवदम् यत् 'अहं सफलः भविष्यामि, मया परिश्रमः कर्तव्यः।'" सा अवदत्, "एषा प्रक्रिया विनोदपूर्णा अस्ति, अहं च प्रेम करोमि एतत् कार्यम् ” .

सा अवदत् यत् सौन्दर्यस्य वयसा सह किमपि सम्बन्धः नास्ति, कोरिया-क्षेत्रीय-अन्तिम-क्रीडायां विजयं प्राप्य नवम्बर-मासे मिस्-यूनिवर्स-अन्तिम-क्रीडायां दक्षिणकोरिया-देशस्य प्रतिनिधित्वं कर्तुं च आशास्ति

"अहं जगत् आश्चर्यचकितं कर्तुम् इच्छामि! जनाः आश्चर्यचकिताः भवेयुः, ८० वर्षीयः महिला कथं एतावता स्वस्थः भवेत्? सा कथं आकारे तिष्ठति? तस्याः आहारस्य रहस्यं किम्?" यदि ते वृद्धाः सन्ति तर्हि ते स्वस्थतां प्राप्तुं शक्नुवन्ति।”

६० वर्षीयः वकीलः साहसेन अर्जेन्टिना-क्रीडायाः अन्तिमपक्षं प्राप्नोति

अस्मिन् वर्षे केचन वृद्धाः क्रीडकाः ध्यानं आकर्षितवन्तः, यथा कनाडादेशस्य ५८ वर्षीयः लोरेन् पीटर्स्, अर्जेन्टिनादेशस्य ६० वर्षीयः अलेजाण्ड्रा मारिसा रोड्रीग्जः च

रोड्रीग्ज ( .चित्रस्य स्रोतः : १.प्रातः वार्ता) ९.

२४ अप्रैल दिनाङ्के स्थानीयसमये ६० वर्षीयः अर्जेन्टिनादेशस्य वकिलः अलेक्जेण्ड्रा मारिसा रोड्रीग्जः अर्जेन्टिनादेशस्य राजधानी ब्यूनस आयर्स् इत्यत्र आयोजिते मिस् यूनिवर्स पेजेण्ट्-रिजनल स्पर्धायां विजयं प्राप्तवती सा प्रथमा ६० वर्षीयः महिला अभवत् "मिस् यूनिवर्स ब्यूनस आयर्स"। मीडियाभिः उक्तं यत् रोड्रीग्जः इतिहासं रचितवान् अस्ति, सः "अमरतायाः देवी" अस्ति ।

रोड्रीग्जः ला प्लाटा-नगरस्य राष्ट्रियविश्वविद्यालयात् पत्रकारितायाः स्नातकपदवीं प्राप्तवान्, ततः विधिशास्त्रस्य अध्ययनं कृतवान्, वकीलः अभवत्, एकस्य चिकित्सालयस्य कानूनीपरामर्शदातृरूपेण च कार्यं कृतवान् ।

यदा स्वस्य अनुरक्षणपद्धतीनां विषये कथयति स्म तदा रोड्रीग्जः अवदत् यत् "सर्वं जीवनशैल्याः एव अवतरति" यथा स्वस्थं आहारं धारयितुं सक्रियः स्थातुं च सा अवदत् यत् सा "विच्छिन्न" आहारं धारयति, किञ्चित् जैविकं भोजनं बहु फलं शाकं च खादति, तथा च केचन तुल्यकालिकरूपेण उच्चगुणवत्तायुक्तानि त्वचासंरक्षणसामग्रीणां उपयोगं कुर्वती अस्ति। व्यायामस्य दृष्ट्या अपि रोड्रीग्जः अवदत् यत् तस्य व्यायामस्य तीव्रता अत्यधिकं नास्ति "अहं प्रायः सप्ताहे त्रिवारं व्यायामं करोमि, मुख्यतया पादचालनं वा दौडं वा करोमि" इति ।

रोड्रीग्जस्य अतिरिक्तं अन्यः सौन्दर्यप्रतियोगिता प्रतियोगी अस्ति, या स्वस्य वयसः कारणात् सर्वेषां ध्यानं आकर्षितवान् - डोमिनिकनगणराज्यस्य ४७ वर्षीयः हाइडी क्रूज् इति महिला सा सेप्टेम्बरमासे मिस् यूनिवर्स अन्तिमपक्षे डोमिनिकनगणराज्यस्य प्रतिनिधित्वं करिष्यति।

हाइडी क्रूज् (फोटोस्रोतः: मॉर्निंग न्यूज)

आयोजनस्य वर्तमानस्थितेः आधारेण दक्षिणकोरियादेशस्य चोई सून-ह्वा इत्ययं आयोजनस्य आयोजनात् परं प्राचीनतमः प्रतियोगी भविष्यति इति अपेक्षा अस्ति।

जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी, ग्लोबल टाइम्स्, मॉर्निङ्ग् न्यूज् च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया