समाचारं

आधिकारिकविमोचनम्:ग्रामीणग्रामिणां आवासीयनिर्माणस्य प्रबन्धनस्य च उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं "गुइयाङ्गनगरपालिकाग्रामीणग्रामीणानां आवासीयनिर्माणप्रबन्धनविनियमाः" अक्टोबर् १ दिनाङ्कात् प्रभावी अभवन्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के गुइयाङ्ग-नगरीयजनकाङ्ग्रेसस्य स्थायीसमित्या आयोजितस्य "गुइयाङ्ग-नगरस्य ग्रामीणग्रामिणः आवासीयनिर्माणप्रबन्धनविनियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) विषये पत्रकारसम्मेलनेन संवाददातारः ज्ञातवन्तः यत् "विनियमाः " were approved by the 14th guizhou province जनकाङ्ग्रेसस्य स्थायीसमितेः 10 तमे सत्रे अनुमोदितं, आधिकारिकतया 1 अक्टोबर् 2024 दिनाङ्के कार्यान्वितं भविष्यति।
अवगम्यते यत् ग्रामीणग्रामजनानां आवासः एव अत्यन्तं मूलभूतः शर्तः अस्ति यत् ग्रामजनानां निवासार्थं निवासार्थं च शान्तितया सन्तुष्ट्या च कार्यं कर्तुं स्थानं भवति तस्य निर्माणं प्रबन्धनं च जनानां महत्त्वपूर्णहितैः समग्ररूपेण च सम्बद्धम् अस्ति ग्राम्यक्षेत्रं ग्राम्यपुनरुत्थानस्य आन्तरिक आवश्यकता अस्ति तथा च जनानां लाभाय लोकप्रियः परियोजना अस्ति।
सम्प्रति ग्राम्यग्रामिणां निवासस्थानानां निर्माणस्य प्रबन्धनस्य च प्रासंगिकविनियमाः विभिन्नेषु कानूनेषु विनियमेषु च विकीर्णाः सन्ति, तथा च व्यवस्थितविनियमनार्थं विशेषविनियमानाम् अभावः अस्ति ग्रामीणग्रामजनानां कृते आवासीयनिर्माणस्य प्रबन्धने बहवः समस्याः सन्ति, यथा प्रासंगिकविभागानाम्, नगरसर्वकाराणां, ग्रामस्तरीयसङ्गठनानां च अस्पष्टदायित्वं, अस्पष्टनियोजनस्य स्थलचयनस्य च आवश्यकताः, निर्माणमानकाः आवेदनस्य च शर्ताः, तथा च निबन्धनप्रक्रियाः, अपूर्णपरिवेक्षणं च सेवापरिपाटाः, तथा च नगरीयविकाससीमायाः अन्तः ग्रामजनैः अवैधनिर्माणं प्रायः भवति, ग्रामीणनिर्माणशिल्पिनां प्रशिक्षणं प्रबन्धनं च सुदृढीकरणस्य आवश्यकता वर्तते।
एतासां समस्यानां प्रतिक्रियारूपेण गुइयाङ्ग-नगरेण स्थानीयविधायककार्यं कृतम् अस्ति । प्रासंगिकनीतिविनियमाः संयोजयित्वा विनियमेषु व्यावहारिकानुभवं ठोसरूपेण कृत्वा अनेकपक्षेषु सकारात्मकप्रवर्धनप्रभावाः प्राप्ताः।
उपर्युक्तकानूनानां आधारेण तथा च सन्दर्भरूपेण वास्तविककार्यस्य आधारेण विभिन्नानां कार्यात्मकविभागानाम्, नगरसर्वकारानाम्, ग्रामस्तरीयसङ्गठनानां च उत्तरदायित्वं स्पष्टीकृत्य ठोसीकरणं कृतम् अस्ति यत् प्रत्येकं उत्तरदायी विषयः स्वकर्तव्यं सम्यक् कर्तुं शक्नोति इति सुनिश्चितं भवति।
पूर्ण-प्रक्रिया-पूर्ण-शृङ्खला-सेवा-प्रबन्धनस्य अवधारणां सुदृढां कृतवान् । विशिष्टानि आवश्यकतानि, उत्तरदायी संस्थाः, निबन्धनप्रक्रियाश्च योजनायाः नियन्त्रणस्य च, अनुप्रयोगस्य अनुमोदनस्य च, निर्माणस्य प्रबन्धनस्य च सर्वेभ्यः पक्षेभ्यः स्पष्टीकृताः सन्ति, ग्रामजनाः कानूनानुसारं गृहस्थलस्थानानि प्राप्तुं तथा आवश्यकतानां सख्यं अनुरूपं निवासस्थानानि निर्मातुं मार्गदर्शनं कृत्वा आग्रहं कुर्वन्ति, अवैधनिर्माणं निवारयितुं च। तदतिरिक्तं ग्रामीणग्रामजनानां आवासीयनिर्माणार्थं संयुक्तसमीक्षातन्त्रं स्थापयित्वा नगरसर्वकारेण सामग्रीसमीक्षायाः, स्थलनिरीक्षणस्य, ग्रामीणगृहस्य अनुमोदनपत्रस्य, ग्रामीणनिर्माणनियोजनानुज्ञापत्रस्य च "एकस्थानस्य" प्रसंस्करणस्य साक्षात्कारः कृतः, येन समीक्षायाः अनुमोदनस्य च दक्षतां तथा च सरलीकृतसमीक्षा अनुमोदनप्रक्रिया, सुविधाजनकसेवाः प्रदातुं।
नगरविकाससीमायाः अन्तः आवासीयनिर्माणनियन्त्रणं आवासमाङ्गप्रतिश्रुतिपरिपाटनं च निर्धारयित्वा अस्मिन् क्षेत्रे विद्यमाननिवासस्थानानां विनियमानाम् अनुसारं नवीनीकरणस्य अनुमतिः भवति, नूतनानां परिवर्तनानां सख्यं नियन्त्रणं भवति, तथा च एकीकृतनिर्माणं एकीकृतस्थापनं च इत्यादीनां पद्धतीनां पूर्तये स्वीक्रियते क्षेत्रे ग्रामजनानां आवासस्य आवश्यकताः।
ग्रामीणनिर्माणशिल्पिनां प्रशिक्षणाय प्रबन्धनाय च संस्थागतपरिहाराः स्थापिताः, येन ग्रामीणनिर्माणशिल्पिकानां व्यावसायिककौशलं सुधरितम्, ग्रामीणग्रामजनानां निवासस्थानानां गुणवत्तायाः सुरक्षायाश्च निर्माणप्रतिश्रुतिः अपि प्रदत्ता
उपर्युक्तप्रणालीनिर्माणस्य माध्यमेन गुइयांगनगरं ग्रामीणग्रामजनानां आवासीयनिर्माणप्रबन्धनस्य च कृते मानकीकृतं, व्यवस्थितं, प्रभावी च प्रबन्धनव्यवस्थां स्थापयिष्यति, सुधारयिष्यति च, ग्रामीणग्रामजनानां आवासीयनिर्माणप्रबन्धनस्य उच्चगुणवत्तायुक्तविकासं प्रभावीरूपेण प्रवर्धयिष्यति, गुणवत्तां सुरक्षां च सुनिश्चितं करिष्यति आवासस्य, जीवनस्य गुणवत्तां सुधारयितुम्, ग्राम्यक्षेत्रेषु सामञ्जस्यं कृत्वा जनानां लाभस्य, सुखस्य, सुरक्षायाः च भावः निरन्तरं वर्धयिष्यति
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता वी हान
प्रशिक्षु संवाददाता झोउ कियी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया