2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
११३० तमे वर्षे फुपिङ्ग-युद्धे विजयं प्राप्य जिन्-सेना भिक्षुः शाङ्गयुआन्-इत्यस्य उपरि विशालं आक्रमणं कृतवती । यदि एतत् स्थानं नष्टं भवति तर्हि जिनसेना शु मार्गं उद्घाटयिष्यति। अस्मिन् महत्त्वपूर्णे क्षणे वु जी, वु लिन् च भ्रातरौ अग्रे गतवन्तौ, ते स्वसैनिकानाम् नेतृत्वं कृत्वा उग्रं जिन् सेनाम् अकुर्वन्, दक्षिणीयगीतवंशस्य कृते शु इत्यस्य उद्धारं च कृतवन्तः । परन्तु दशकेभ्यः अनन्तरं तेषां वंशजाः दक्षिणगीतवंशस्य देशद्रोहिणः अभवन् ते वस्तुतः भूमितः पृथक् कर्तुम् इच्छन्ति स्म, जिनवंशस्य समक्षं अपि आत्मसमर्पणं कृतवन्तः! अतः, किं प्रचलति ?
1. प्रसिद्धसेनापतये अनन्तर
अस्य पुरुषस्य नाम वु शी, यः गम्भीरः प्रसिद्धः सेनापतिः इति वक्तुं शक्यते तस्य पितामहः वु लिन्, पिता च वु टिङ्ग् इति । प्रथमं वु लिन् इत्यस्य विषये वदामः सः वु जी इत्यस्य अनुजः अस्ति सः प्रारम्भिकेषु वर्षेषु युद्धक्षेत्रे भ्रातुः अनुसरणं कृतवान्, भिक्षुयुआन्, ज़ियान्रेन्-दर्रे च युद्धेषु अतीव उत्तमं प्रदर्शनं कृतवान् । वु जी इत्यस्य मृत्योः अनन्तरं वु लिन् अत्र सैन्यराजनैतिककार्याणां प्रभारं स्वीकृत्य जिन् सेनायाः आक्रमणं बहुवारं पराजितवान् । "शाओक्सिङ्ग् शान्तिसम्मेलनस्य" अनन्तरं वु लिन् लिझोउ वेस्ट् रोड् इत्यस्य शान्तकर्तृत्वेन नियुक्तः अभवत् सः अद्यापि अत्र सैन्यराजनैतिककार्याणां उत्तरदायी आसीत्, सैन्यशक्तितः अपि वंचितः नासीत्
११६५ तमे वर्षे वु लिन् न्यायालयं प्रविश्य सिन्'आन्-मण्डलस्य राजकुमारः इति नामाङ्कितः, सिचुआन्-नगरस्य ज़ुआन्फु-दूतस्य पदं अपि प्राप्तवान् । वर्षद्वयानन्तरं वु लिन् षषष्टिवर्षे व्याधिना मृतः । वू टिङ्ग् वु लिन् इत्यस्य पञ्चमः पुत्रः अस्ति सः सेनायाः सेवां कुर्वन् जिन् वंशस्य विरुद्धं युद्धे भागं गृहीतवान्, सोङ्ग गाओजोङ्ग इत्यनेन च प्रशंसितः । ११७४ तमे वर्षे वु टिङ्गः डिङ्गजियाङ्ग-सेनायाः दूतः, सिङ्गझौ-नगरस्य सैन्यराजधानीयाः सेनापतिः, लिझोउ-पश्चिममार्गस्य शान्तिकर्तृत्वेन च नियुक्तः, सिचुआन्-नगरे सैन्यराजनैतिककार्याणां प्रभारी च अभवत् ११९३ तमे वर्षे वु टिङ्ग् इत्यस्य कार्यकाले एव रोगात् मृतः ।