समाचारं

ए-शेयर्स् पुनः ३,००० अंकं मारितवान् मद्यस्य भण्डारस्य उदयानन्तरं "विपण्यस्य" किं भविष्यति?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकाग्रता भेदः च इति शब्दद्वयं अद्यापि मुख्यविषयः भविष्यति।

यथा यथा क्वेइचौ मौतई इत्यनेन प्रतिनिधित्वं कृतं मद्यस्य वित्तीयीकरणं यथार्थं जातम्, तथैव मद्यस्य विपण्यप्रदर्शनं केवलं सरलं विपण्यव्यवहारं न भवति, अपितु मद्यउद्योगस्य स्थितिं अपि प्रतिनिधियति निवेशकानां दृष्टौ मूल्यं भारं च। अगस्तमासस्य अन्ते २२ सूचीकृतानां मद्यकम्पनीनां अर्द्धवार्षिकप्रतिवेदनानि प्रकाशितानि अस्मिन् वर्षे प्रथमार्धे मद्यउद्योगस्य समग्रविकासं ज्ञातुं एतत् अवसरं गृह्णामः। अद्य चीनस्य ए-शेयर्स् दीर्घकालं यावत् नष्टं ३००० अंकं पुनः प्राप्तवान्, तस्य अनुसरणं कृत्वा मद्यस्य भण्डारः अपि तीव्ररूपेण वर्धितः । अस्मिन् वर्षे मद्यस्य "विपण्यं" किं भविष्यति ? उद्योगस्य अन्तः बहिश्च बहवः जनानां कृते चिन्ताजनकः विषयः अभवत् ।

एतत् वक्तुं अन्यः महत्त्वपूर्णः आधारः अस्ति । नवीनतमेन प्रकटितदत्तांशैः ज्ञायते यत् २० ए-शेयरसूचीकृतमद्यकम्पनीनां कुलसञ्चालनआयः सम्पूर्णस्य उद्योगस्य ८८.४१% भागः आसीत् तस्मिन् एव काले एतेषां सूचीकृतकम्पनीनां शुद्धलाभः ९३.१२% आसीत्