समाचारं

५ कोटि डॉलरस्य व्यक्तिगतदण्डं दत्त्वा सः चतुर्मासानां कारावासस्य दण्डं प्राप्नोत्! बाइनान्स् संस्थापकः चाङ्गपेङ्ग झाओ इत्यनेन स्वस्य विमोचनानन्तरं प्रथमं वक्तव्यं दत्तम् यत् अधिकानि प्रौद्योगिकीनिवेशाः भविष्यन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

binance सहसंस्थापकः changpeng zhao blockchain तथा artificial intelligence and biotech इत्यत्र निवेशं निरन्तरं कर्तुं प्रतिज्ञां कृतवान्, अमेरिकादेशे कारागारात् मुक्तस्य अनन्तरं तस्य प्रथमा सार्वजनिकटिप्पणी।

क्रिप्टोमुद्रा-उद्यमी सप्ताहान्ते सामाजिक-माध्यम-मञ्चे x-इत्यत्र पोस्ट् कृतवान्, सः स्वस्य दीर्घकालीन-निवेशकः इति वर्णितवान् यः "प्रभावस्य, न तु प्रतिफलस्य" चिन्तां करोति

बाइनान्स् इत्यनेन नवम्बरमासे अमेरिकी-आरोपाणां समाधानार्थं कृतस्य स्वीकार-सम्झौतेन ४.३ अब्ज-डॉलर्-दण्डः कृतः यत् सः समुचितं कार्यवाहीम् अकुर्वत्, येन अपराधिनः आतङ्कवादीनां समूहाः च विनिमयस्य उपयोगं कर्तुं शक्नुवन्ति स्म चाङ्गपेङ्ग झाओ ५ कोटि डॉलरस्य व्यक्तिगतदण्डं दातुं सहमतः अभवत्, अनन्तरं चतुर्मासानां कारावासस्य दण्डः अपि दत्तः । सः सेप्टेम्बर्-मासस्य २७ दिनाङ्के कैलिफोर्निया-देशस्य कारागारात् मुक्तः अभवत् ।

चाङ्गपेङ्ग झाओ इत्यनेन उक्तं यत् तस्य नूतना परियोजना, यस्य नाम गिग्ल् एकेडमी अस्ति, सा अलाभकारी ऑनलाइन शिक्षा मञ्चः अस्ति, "मम जीवनस्य महत्त्वपूर्णः भागः भविष्यति" इति । सः अपि लिखितवान् यत् -

“ब्लॉकचेन्/विकेन्द्रीकृतप्रौद्योगिकीषु, कृत्रिमबुद्धिः, बायोटेक् च निवेशं निरन्तरं करिष्यामि अहं दीर्घकालीननिवेशकः अस्मि यः प्रतिफलस्य अपेक्षया प्रभावस्य चिन्तां करोति अहं दानार्थं (तथा च शिक्षायाः) अधिकं समयं धनं च समर्पयिष्यामि विचाराः” इति ।

सः अपि दानार्थं अधिकं समयं धनं च समर्पयिष्यति इति अवदत्।

विश्वस्य बृहत्तमः क्रिप्टोमुद्राविनिमयः इति नाम्ना binance डिजिटलसम्पत्त्याः, तत्सम्बद्धानां व्युत्पन्नानां च व्यापारस्य प्रमुखः अस्ति । याचिकासम्झौतेः अनुसारं चाङ्गपेङ्ग झाओ मुख्यकार्यकारीपदं त्यक्त्वा तस्य स्थाने रिचर्ड टेङ्गः नियुक्तः । अमेरिकीन्यायविभागस्य तथा कोषविभागस्य वित्तीयअपराधप्रवर्तनजालस्य वर्षाणां अनुपालननिरीक्षणस्य अपि मञ्चस्य सामना भवति ।

स्रोतः - सिना डॉट कॉम

[अस्वीकरणम्] अयं लेखः केवलं लेखकस्य स्वस्य मतं प्रतिनिधियति, तस्य hexun.com इत्यनेन सह किमपि सम्बन्धः नास्ति । hexun वेबसाइट लेखस्य कथनानां मतानाञ्च विषये तटस्थं तिष्ठति, तथा च समाविष्टसामग्रीणां सटीकता, विश्वसनीयता, पूर्णता वा कृते किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। पाठकाः केवलं सन्दर्भार्थं एव तस्य उपयोगं कुर्वन्तु, स्वस्य जोखिमे पूर्णं उत्तरदायित्वं च स्वीकुर्वन्तु इति सल्लाहः दत्तः अस्ति । ईमेलः [email protected] इति