2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"बन्दर व्यापार पर्यवेक्षक" वांग लु
२७ सितम्बर् दिनाङ्के "प्रथमः चिकित्सा saas (software as a service) स्टॉक्" इति नाम्ना प्रसिद्धः ताइमेई मेडिकल टेक्नोलॉजी आधिकारिकतया स्वस्य ipo प्रारब्धवान् तथा च मार्केट् मध्ये सूचीकृतस्य अतीव समीपे अस्ति अस्य सूचीकरणस्य कृते कम्पनीयाः संयुक्तप्रायोजकाः मोर्गन स्टैन्ले, सीआईसीसी च सन्ति ।
अवगम्यते यत् ताइमेई मेडिकल टेक्नोलॉजी इत्यस्य आईपीओ अवधिः २७ सितम्बर् तः अक्टोबर् ३ पर्यन्तं भवति अस्य संयुक्तपुस्तकधारिणः संयुक्तमुख्यप्रबन्धकानां च सशक्तः पङ्क्तिः अस्ति, यत्र हुआताई इन्टरनेशनल्, सीएमबी इन्टरनेशनल्, सीसीबी इन्टरनेशनल्, फूटु सिक्योरिटीज, टाइगर सिक्योरिटीज, हुआशेङ्ग सिक्योरिटीज, कम्पनी च सन्ति वैश्विकरूपेण 22.4166 मिलियनं भागं प्रदातुं योजना अस्ति (प्रस्तावस्य मात्रा समायोजनाधिकारस्य प्रयोगस्य अधीनं तथा च अति-आवंटनविकल्पस्य अधीनम्), येषु 2.2418 मिलियनं भागं हाङ्गकाङ्ग-देशे प्रस्तावितं भविष्यति तथा च 20.1748 मिलियनं भागं अन्तर्राष्ट्रीयरूपेण प्रस्तावितं भविष्यति;
ताइमेई मेडिकल टेक्नोलॉजी इत्यस्य निर्गमनस्य प्रतिशेयरं सर्वाधिकं मूल्यं hk$13.0 अस्ति, तथा च स्टॉककोड् 2576 अस्ति ।कम्पनी २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्के प्रातः ९:०० वादने स्टॉक-एक्सचेंज-मध्ये आधिकारिकतया सूचीकृत्य भवितुं योजनां करोति
01
सकललाभमार्जिनं अभिलेखात्मकं उच्चं भवति, राजस्वस्य वृद्धिः निरन्तरं भवति