समाचारं

बीजिंग ग्राण्डस्लैम् ३० दिवसीयः कार्यक्रमः : मुख्यक्रीडायाः प्रथमदिने राष्ट्रियटेबलटेनिस्दलः विदेशीयक्रीडासु अपराजितः भवति, मा लाङ्गः १९:४५ वादने पदार्पणं करिष्यति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य विश्वटेबलटेनिससङ्घस्य बीजिंग-ग्राण्डस्लैम्-मुख्य-क्रीडायाः प्रथमदिवसः एकस्य पश्चात् अन्यस्य उत्साहेन, दुःखेन च परिपूर्णः आसीत् । महिलानां एकलक्रीडायां शीर्ष अष्टबीजानां मध्ये प्रथमपरिक्रमे मिवा हरिमोटो, वाङ्ग यिडी च निर्वाचितौ । प्रथमदिने उपस्थिताः चत्वारः राष्ट्रिय-टेबल-टेनिस्-क्वालिफायर-क्रीडकाः लियू वेइशान्, ज़ुए-फी, फैन् सिकी, वाङ्ग-जियाओटोङ्ग् च सर्वे शीर्ष-३२ एकल-क्रीडासु प्रविष्टाः

मिश्रितयुगलक्रीडायां सर्वे शीर्षस्थाः १६ बहिः सन्ति । त्रयः राष्ट्रिय टेबलटेनिसयुगलाः युआन लिजेन्/शि क्सुन्याओ, लियू वेइशान्/जियाङ्ग पेङ्ग, कियान् तियान्यी/ज्युए फी सर्वे सफलतया परीक्षायां उत्तीर्णाः तदतिरिक्तं प्रथमे लिन् शिडोङ्ग/कुई मान्, लिन् गाओयुआन्/वाङ्ग यिडी च बाय दत्तवन्तः round.

महिलानां एकलक्रीडायाः दृष्ट्या विदेशेषु एकलक्रीडासु राष्ट्रियटेबलटेनिस्दलम् अपराजितम् एव अभवत्, परन्तु शीर्षस्थाने स्थितौ द्वौ क्रीडकौ दुःखितः अभवताम् सन यिङ्ग्शा, हे ज़ुओजिया, कुआइमैन् इत्यादयः सफलतया शीर्ष ३२ मध्ये प्रविष्टाः । परन्तु किआन् तियान्यी लियू वेइशान् इत्यनेन सह २-३ इति स्कोरेन पराजितः, वाङ्ग यिडी च फन् सिकी इत्यनेन सह २-३ इति स्कोरेन पराजितः, ययोः प्रथमपरिक्रमे निर्गमनं जातम् ।

विदेशीयसङ्घस्य क्रीडकानां मध्ये झाङ्ग बेन्मेई हे झुओजिया इत्यनेन ३-० इति स्कोरेन पराजितः, किहारा मियुः पोल्कानोवा इत्यनेन सह २-३ इति स्कोरेन पराजितः, प्रथमपरिक्रमे उभौ अपि निर्वाचितौ मिउ हिरानो, मिमा इटो, झेङ्ग यिजिङ्ग् इत्यादयः प्रसिद्धाः क्रीडकाः सर्वेषां पदोन्नतिः अभवत् ।

पुरुषाणां एकलस्पर्धायां राष्ट्रिय टेबलटेनिस्क्रीडकाः वाङ्ग चुकिन्, लिन् शिडोङ्ग्, ज़ुए फी, क्षियाङ्ग पेङ्ग च सर्वे सफलतया परीक्षायां उत्तीर्णाः अभवन् । प्रथमपरिक्रमे लिन् युन्रुः २-३ इति स्कोरेन पराजितः, परन्तु फेलिक्स ले ब्रुन्, तोमोकाजु हरिमोटो, मोरेगार्ड्, अरुना इत्यादयः प्रसिद्धाः क्रीडकाः पुरुषाणां एकलस्य शीर्ष ३२ मध्ये सफलतया प्रविष्टाः

३० सेप्टेम्बर् मुख्यप्रतियोगितायाः द्वितीयः मेलदिवसः अस्ति, शेषं १/३२ एकलस्य अन्तिमपक्षः, युगलस्य १/१६ अन्तिमपक्षः च भविष्यति ।

पुरुषयुगलस्य महिलायुगलस्य च २४ युग्मानि सन्ति, राष्ट्रिय टेबलटेनिस्-दलेन भागं ग्रहीतुं ५ युग्मानि प्रेषितानि । पुरुषयुगलक्रीडायां शीर्ष अष्टबीजानां प्रथमपरिक्रमे बायः प्राप्तः, यत्र राष्ट्रिय टेबलटेनिसयुगलौ लिन् शिडोङ्ग/लिन् गाओयुआन्, युआन् लिजेन्/क्सियाङ्ग पेङ्ग, वाङ्ग चुकिन्/लिआङ्ग जिंगकुन् च सन्ति अतः राष्ट्रिय टेबलटेनिसपुरुषस्य केवलं द्वौ युग्मौ प्रथमपरिक्रमे युगलदलानि भागं गृहीतवन्तः। महिलायुगलक्रीडायां स्थितिः अपि तथैव अस्ति १/१६ अन्तिमपक्षः ।

राष्ट्रिय-मेज-टेनिस्-क्रीडकानां कृते ३० दिवसीयः कार्यक्रमः निम्नलिखितरूपेण अस्ति ।

11:35 ज़ोंग गेमन् वि एस फू यू, चेन यी वि मत्लोवा, जेंग बेइक्सुन बनाम मानव विकासी तका

एते त्रयः क्रीडकाः सर्वे क्वालिफाइंग-परिक्रमात् मुख्य-अङ्क-पर्यन्तं गतवन्तः, मुख्य-अङ्कस्य प्रथमदिने चत्वारः राष्ट्रिय-टेबल-टेनिस्-क्वालिफाइंग-क्रीडकाः यावत् तेभ्यः युद्धं कर्तुं, कठिनतया युद्धं कर्तुं च साहसं कुर्वन्ति, तावत् यावत् एतत् एव भविष्यति | be no problem to win the seed players, not to mention these 3 players प्रतिद्वन्द्वस्य बलं बहु प्रबलं नास्ति, यद्यपि सः त्रीणि क्रीडाः जित्वा "सामान्यप्रदर्शनम्" इति मन्यते।

12:10 जू हैडोङ्ग बनाम लिआंग जिंगकुन्, चेन् युआन्यू बनाम फेंग यिक्सिन्

लिआङ्ग जिंगकुन् वाङ्ग यिडी इत्यस्य विषये चिन्तनीयः यदा सः क्वालिफाइंग्-परिक्रमे स्वसहयोगिनां सम्मुखीभवति तदा सः मन्दं न आरभणीयम्, अन्यथा सः आकस्मिकतया द्वौ क्रीडौ पङ्क्तिबद्धौ हारयिष्यति, तावत्पर्यन्तं अंकानाम् अनुसरणं कठिनं भविष्यति

12:45 शि क्सुन्याओ बनाम वांग मन्यु, झोउ किहाओ बनाम फ्रेटास

शि ज़ुन्याओ पेरिस् ओलम्पिकस्य अनन्तरं ध्यानं प्राप्तवती सा प्रथमं महिलानां एकलस्पर्धायां एशियाई चॅम्पियनशिपं प्राप्तुं योग्यतां प्राप्तवती, ततः डब्ल्यूटीटी नियमितचैम्पियनशिपं अल्माटी-स्थानके द्विगुणं चॅम्पियनशिपं जित्वा अस्मिन् समये ग्राण्डस्लैम्-प्रतियोगितायां भागं ग्रहीतुं दुर्लभम् आसीत्, परन्तु प्रथमपरिक्रमे वाङ्ग-मान्यु-इत्यस्य साक्षात्कारः अभवत् ।

अस्मिन् वर्षे ग्राण्डस्लैम् प्रतियोगितायां वाङ्ग मन्यु इत्यस्य अनुभवः "मिश्रिताः आनन्दाः दुःखाः च" इति वर्णयितुं शक्यते । प्रथमं सा सिङ्गापुर-ग्राण्ड्-स्लैम्-महिला-एकल-विजेता, ततः सऊदी-ग्राण्ड्-स्लैम्-क्रीडायां बत्रा-विरुद्धं पराजितवती, येन सा ओलम्पिक-महिला-एकल-योग्यतां त्यक्तवती सा मकाऊ-चैम्पियनशिप-क्रीडायां दुर्बल-रूपेण आसीत् इति चिन्तयामि यत् सा इदानीं कियत् सम्यक् स्वस्थः भविष्यति?

१३:२० लिन् गाओयुआन् वि.अलमियान्

तौ द्वौ अपि बैकहैण्ड्-क्रीडायां कुशलौ स्तः, लिन् गाओयुआन् प्रथमं प्रहारं कर्तव्यम्। यतः प्रतिद्वन्द्वस्य पुनरागमनस्य लयः किञ्चित् विचित्रः अस्ति, यदि सः स्वस्य लयस्य मध्ये पतति तर्हि लिन् गाओयुआन् असहजः भविष्यति ।

13:55 हुआङ्ग यूझेङ्ग/जू यिंगबिन् vs ऐश/टिओडोरो

१८:०० चेन् यी/जू यी बनाम शार्लोट लुट्ज/कैमिली लुट्ज

१९:१० चेन् क्सिङ्गटॉन्ग् वि एस जी मिन्हेङ्ग्, युआन् लिजेन् वि एस ली सांग-सू

३७ वर्षीयः आस्ट्रेलियादेशस्य दिग्गजः जी मिन्ह्युङ्गः सम्भवतः एतत् सममूल्यं दृष्ट्वा स्वदेशं प्रत्यागन्तुं टिकटं क्रीतवन् सर्वथा बलस्य अन्तरं सर्वथा स्पष्टम् अस्ति, क्रीडायाः परिणामः च संशयः नास्ति।

युआन् लिजेन् ली शाङ्गझु इत्यनेन सह मिलितवान्, यत् कठिनं युद्धम् आसीत् । तौ द्वौ अपि "शक्तिः चमत्कारं कर्तुं शक्नोति" इति शैल्या सह क्रीडतः, कोस्को ताइवानदेशे च प्रतिआक्रमणस्य अभावः न भविष्यति । पेरिस-ओलम्पिक-क्रीडायाः समये ली-साङ्गझु-इत्यनेन मुख्यराष्ट्रीय-टेबल-टेनिस्-क्रीडकौ फैन्-झेण्डोङ्ग्-मा-लाङ्ग्-इत्येतयोः पराजयः कृतः, परन्तु ओलम्पिक-क्रीडायाः योग्यतां प्राप्तुं असफलः अभवत् । ओलम्पिक-एकल-योग्यतां निर्धारयितुं कोरिया-दलस्य केवलं विश्व-क्रमाङ्कनस्य उपरि अवलम्बनं अयुक्तम् इति द्रष्टुं शक्यते ।

19:45 मेलोन् बनाम पिचफोर्ड, जू यिंगबिन् बनाम तनाका युटा

मेलोन् टोक्यो-ओलम्पिक-क्रीडायां भागं गृहीतवान् ततः परं सः ह्यूस्टन्-नगरे विश्वमेज-टेनिस्-प्रतियोगितायाः अपि त्यक्तवान् । पेरिस् ओलम्पिकस्य अनन्तरं मेलोन् राष्ट्रियदलस्य मुख्यबलात् बहिः क्षीणः भविष्यति इति प्रायः निश्चितम् अस्ति । अस्मिन् समये अहं बीजिंग-ग्राण्ड्-स्लैम्-क्रीडायां भागं ग्रहीतुं चयनं कृतवान्, सम्भवतः मुख्यतया विश्व-टेबल-टेनिस्-सङ्घस्य, लियू-गुओलियाङ्ग-सङ्घस्य च समर्थनार्थम् । अन्ततः पेरिस-ओलम्पिक-क्रीडायाः पुरुष-महिला-एकल-विजेतारः फैन् झेण्डोङ्ग्, चेन् मेङ्ग् च द्वौ अपि निवृत्तौ अभवताम् । " " .

20:20 किन युक्सुआन वि प्रीतिका पावार्ड

पावार्ड् विश्वक्रमाङ्कने युआन् जियानान् इत्यस्मै अतिक्रम्य फ्रांसदेशस्य महिलादलस्य "प्रथमभगिनी" इति मन्यते । किं १८ वर्षीयः किन् युक्सुआन् एकस्मिन् युद्धे प्रसिद्धः भवितुम् अर्हति ? प्रतीक्षामः पश्यामः ।