समाचारं

निङ्गडे टाइम्स् इत्यनेन रात्रौ विलम्बेन स्वस्य मुख्यालयस्य उत्पादनकेन्द्रे अग्निप्रकोपस्य प्रतिक्रिया दत्ता : मुक्तज्वालाः निष्प्रभाः सन्ति तथा च प्रभावितानां उत्पादानाम् संख्या अल्पा अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 30, मीडिया समाचारानुसारं, अद्यैव,catl इत्यस्य z आधारे अग्निप्रकोपस्य एकः भिडियो अन्तर्जालद्वारा प्रसारितः, उद्योगस्य ध्यानं आकर्षितवान् ।अन्तर्जालद्वारा प्रकाशितचित्रेषु कारखानस्य उपरि आकाशं बहुप्रमाणेन स्थूलधूमस्य पूरणं दृश्यते स्म ।

catl इत्यस्य निङ्गडे आधारे एकस्मिन् कारखाने अग्निप्रकोपस्य विषये catl इत्यनेन २९ दिनाङ्के विलम्बेन रात्रौ अन्तरक्रियाशीलमञ्चे प्रतिक्रिया दत्ता।

अधिकारिणः अवदन् यत् कम्पनीयाः निङ्गडे-आधारस्य डोङ्गकियाओ-कारखानक्षेत्रे २९ दिनाङ्के मध्याह्ने अग्निः प्रवृत्तः अग्निसंरक्षणस्य प्रासंगिकसरकारीविभागस्य च पूर्णसमर्थनं, तथा च कम्पनीयां प्रासंगिकसहकारिणां संयुक्तप्रयत्नेन,मुक्ताग्निः निष्प्रभः अस्ति, तत्र कोऽपि क्षतिः न अभवत् ।

अग्निप्रकोपस्य कारणम् अद्यापि अन्वेषणं प्रचलति।प्रभावित-उत्पादानाम् संख्या अल्पा अस्ति तथा च कम्पनीयाः समग्र-उत्पादने, परिचालने च प्रभावः अल्पः अस्ति ।

अवगम्यते यत् catl इत्यस्य अध्यक्षः zeng yuqun इत्यनेन अग्निदुर्घटनायाः तदनन्तरं प्रभावस्य च विषये मीडियाभ्यः प्रतिक्रियारूपेण उक्तं यत् "समस्या महती नास्ति" इति

समाचारानुसारं जेड् आधारस्य निर्माणं २०१९ तमस्य वर्षस्य सितम्बरमासे आरब्धम्, यत्र बैटरी-सेल्-कारखानम्, मॉड्यूल्-पैक्-कारखानम्, स्प्रे-लेपन-कारखानम् च अस्ति