2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news on september 30. २९ सितम्बर् दिनाङ्के स्थानीयसमये राष्ट्रियवायुयानशास्त्रम् अन्तरिक्षप्रशासनेन (nasa) उक्तं यत् अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी (spacex) इत्यस्य ड्रैगन-अन्तरिक्षयानं अन्तरिक्ष-उद्धार-मिशनस्य "crew-9" इत्यस्य कृते अभवत् deployed.इदं २९ दिनाङ्के पूर्वसमये १७:३० वादने (it home note: ३० सितम्बर् दिनाङ्के बीजिंगसमये ५:३० वादने) सफलतया आगतं ।
द्वयोः अन्तरिक्षयानयोः मध्ये एकः हैचः प्रायः ७:१५ वादने ईटी-वादने उद्घाटितः भविष्यति, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य अन्तरिक्षयात्रिकाः २५ निमेषेभ्यः अनन्तरं स्वागत-भाषणं करिष्यन्ति ।
आईटी हाउसस्य अनुसारं "crew-9" इति मिशनं शनिवासरे स्थानीयसमये फ्लोरिडा-देशस्य केप-कानावेराल्-वायुसेनास्थानके अन्तरिक्ष-प्रक्षेपण-सङ्कुलात् 40 (slc-40) इत्यस्मात् प्रक्षेपणं कृतम्, यत्र नासा-अन्तरिक्षयात्री निक・हैग्, रूसी-अन्तरिक्षयात्री अलेक्जेण्डर् गोर्बुनोव् च आगताः कक्षायां प्रक्षेपिताः आसन्। स्पेसएक्स् इत्यस्य क्रू ड्रैगन-अन्तरिक्षयानं प्रायः चत्वारि अन्तरिक्षयात्रिकान् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति वहति,परन्तु पूर्वं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अन्तरिक्षयात्रिकौ बुच् विल्मोर्, सुनी विलियम्स च पुनः पृथिव्यां आनेतुं नासा-संस्थायाः "क्रू-९"-मिशनस्य अन्तरिक्षयात्रिकसूचीं आर्धं कृतवती अस्ति。
बुच् विल्मोर्, सुनी विलियम्स च जूनमासे बोइङ्ग्-संस्थायाः स्टारलाइनर्-विमानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तवन्तौ । तेषां मिशनं मूलतः केवलं प्रायः १० दिवसान् यावत् स्थातुं योजना आसीत्, परन्तु स्टारलाइनर् कक्षायां थ्रस्टर-समस्यानां सामनां कृतवान्, नासा-संस्थायाः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अस्य समस्यायाः अध्ययनार्थं स्वस्य निवासस्य विस्तारः कृतः
अन्ततः नासा-संस्थायाः निर्णयः अभवत् यत् स्टारलाइनर-यानेन विल्मोर्-विलियम्स-योः पृथिव्यां प्रत्यागमनम् अतीव जोखिमपूर्णम् अस्ति, अतः सितम्बर्-मासस्य ७ दिनाङ्के एतत् कैप्सूलं मानवरहितं पृथिव्यां प्रत्यागतम्, ततः "क्रू-९"-मिशनस्य अन्ते तौ पुरुषौ पृथिव्यां पुनः आगमिष्यतः पश्चात्, सः २०२५ तमस्य वर्षस्य फेब्रुवरीमासे हग्रिड्-गोर्बुनोव्-इत्यनेन सह पृथिव्यां प्रत्यागतवान् ।