समाचारं

हुबेई प्रौद्योगिकीविश्वविद्यालये स्नातकस्य प्रथमश्रेणी, विषयः "उद्योगः" इति ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग पिंग

संवाददाता चेन लिंग

फोटोग्राफी इतिहास प्रशंसक झांगलाई

“पूर्व औद्योगिकक्रान्तीनां विकासस्य इतिहासेन अस्मान् अतीव गहनः अनुभवः पाठः च दत्तः यत् उद्योगः देशस्य समृद्धेः आधारशिला अस्ति यदि उद्योगस्य सामर्थ्यं न भविष्यति यदि उद्योगः समृद्धः भविष्यति। तथा यदि उद्योगः प्रबलः भवति तर्हि देशः सशक्तः भविष्यति विगत ७५ वर्षेषु, औद्योगिकशक्तिः भवितुं मार्गे अस्माकं देशस्य उद्योगः कूर्दनविकासं प्राप्तवान्।”.

२९ सितम्बर् दिनाङ्के प्रातःकाले हुबेई प्रौद्योगिकीविश्वविद्यालयेन २०२४ तमे वर्षे स्नातकस्य उद्घाटनसमारोहः आयोजितः तथा च विद्यालयस्य पार्टीसमितेः सचिवः पेङ्ग युयुआन् अवदत् यत् ""कार्यं" शिक्षन्तु, देशस्य सेवां कर्तुं आकांक्षन्तु, कार्यान्वितुं शक्नुवन्ति "career", and build the dream of youth" नूतनसत्रस्य प्रथमवर्गः ५,००० तः अधिकानां नवीनशिक्षकाणां कृते आयोजितः । ४० निमेषाभ्यधिकं पाठ्यक्रमे सः छात्रान् विश्वस्य औद्योगिकविकासस्य इतिहासं, चीनस्य औद्योगिकविकासस्य इतिहासं, हुबेई औद्योगिकविकासस्य इतिहासं, हुबेई प्रौद्योगिकीविश्वविद्यालयस्य विकासस्य इतिहासं च अवगन्तुं नेतृत्वं कृतवान्, छात्रान् नूतनयात्रायां सम्मिलितुं च प्रोत्साहितवान् औद्योगिकीकरणम् ।

हुबेई प्रौद्योगिकीविश्वविद्यालयस्य पार्टीसमितेः सचिवः पेङ्ग युयुआन् २०२४ तमे वर्षे स्नातकस्य छात्राणां कृते प्रथमं पाठं दत्तवान्

पेङ्ग युयुआन् इत्यनेन उक्तं यत् नवीनतम-आँकडानां अनुसारं हुबेइ-नगरे सम्प्रति ४१ प्रमुखाः औद्योगिकवर्गाः २०७ मध्यमस्तरीयाः उद्योगाः च सन्ति, येषु ३ उद्योगाः एकस्य खरब-युआनस्य समीपं गच्छन्ति, १८ उद्योगाः १०० अरब-युआन्-अधिकाः, चत्वारि राष्ट्रिय-स्तरीय-रणनीतिक-उदयमान-उद्योग-समूहाः च सन्ति , राष्ट्रिय-नवीन-औद्योगिक-समूहानां संख्या १६ यावत् अभवत्, सर्वे देशे शीर्षस्थानेषु स्थापिताः । तदतिरिक्तं, हुबेई देशस्य त्रयाणां बौद्धिकरूपेण गहनतमानां क्षेत्राणां मध्ये एकः अपि अस्ति अस्मिन् द्वयोः अकादमीयोः ८२ शिक्षाविदः सन्ति । "अस्य अर्थः अस्ति यत् हुबेइ-नगरे छात्राणां कृते नूतन-औद्योगीकरणस्य यात्रायां भागं ग्रहीतुं पर्याप्तं शक्तिः असीमित-अवकाशाः च सन्ति।"

"देशस्य २३ विश्वविद्यालयेषु अन्यतमत्वेन प्रत्यक्षतया 'उद्योगस्य' नामकरणेन हुबेई-प्रौद्योगिकीविश्वविद्यालयस्य मूल्यं चीनस्य उद्योगस्य धरोहरस्य अन्वेषणं, चीनस्य उद्योगस्य नियमानाम् सारांशं, चीनस्य उद्योगस्य कथां कथयितुं, चीनस्य औद्योगिकं सुदृढं कर्तुं च निहितम् अस्ति confidence, and enhancing china's industrial status , यत्र मिशनं वर्तते, तथा च यत्र उत्तरदायित्वं निहितम् अस्ति एतत् परिसरं सर्वेषां प्रयत्नानाम्, शीर्षस्थाने मिलनस्य च योग्यम् अस्ति अस्य कारणात् अहं आशासे यत् सर्वे विश्वविद्यालयजीवनस्य योजनां कर्तुं शक्नुवन्ति। ” पेङ्ग युयुआन् इत्यनेन उक्तं यत् अधुना, हुबेई प्रौद्योगिकीविश्वविद्यालयः विश्वविद्यालयरूपेण विकसितः अस्ति, मुख्यतया अभियांत्रिकी दश प्रमुखविषयाणां समन्वितविकासयुक्तः बहुविषयकः विश्वविद्यालयः चतुर्थ औद्योगिकक्रान्तिना आनयितानां अवसरानां चुनौतीनां च सक्रियरूपेण पूर्तिं करोति। कृत्रिमबुद्धिः, क्वाण्टमसूचनाप्रौद्योगिकी, नवीनसामग्रीप्रौद्योगिकी, आणविक-इञ्जिनीयरिङ्ग, ग्राफीन, आभासीयवास्तविकता, नियन्त्रणीयपरमाणुसंलयनं, स्वच्छऊर्जा, जैवप्रौद्योगिकी च केन्द्रीकृता प्रौद्योगिकीक्रान्तिः, विद्यालयः सक्रियरूपेण राष्ट्रियहरिद्रा-उद्योगानाम्, पारम्परिक-उद्योगानाम् च विकासं सम्बध्दयति हरितीकरणस्य आवश्यकताः, हुबेई प्रान्तस्य पञ्च प्रमुखलाभकारी उद्योगानां विकासस्य आवश्यकतासु केन्द्रीकृत्य, हरित-उद्योगेन सह "135+" अनुशासन-विकास-रणनीत्याः गहनतया कार्यान्वयनम्, व्यावसायिक-अनुकूलन-योजनानां कार्यान्वयनम्, 31 राष्ट्रिय-प्रथम- class majors, and establishment of a chip industry college अत्र ४ आधुनिक औद्योगिकमहाविद्यालयाः १ उत्तमः अभियांत्रिकी महाविद्यालयः च अस्ति । "अहम् आशासे यत् प्रत्येकः छात्रः इतः परं चिन्तनं आरभेत यत् आगामिषु चतुर्षु वर्षेषु विद्यालयेन प्रदत्तस्य मञ्चस्य सदुपयोगः कथं करणीयः येन व्यक्तिगतनैतिक-बौद्धिक-शारीरिक-कला-श्रम-कौशलस्य व्यापकविकासः प्राप्तुं शक्यते, तथा च वर्धते हरितसंकल्पनायुक्तः, अन्तर्राष्ट्रीयदृष्टिः, उच्चगुणवत्तायुक्ता नवीनप्रतिभाः च दृढाभ्यासयुक्तः व्यक्तिः” इति ।

"विद्यालयवर्षस्य प्रथमः पाठः अतीव रोमाञ्चकारी आसीत्। 'मार्गः वस्तुतः लोहवत् अस्ति, परन्तु अधुना वयं पुनः सर्वं पारं कुर्मः' इति अनुरागः अनुभूतवान् विद्यालयस्य यांत्रिक अभियांत्रिकी विद्यालयस्य। २०२४ तमस्य वर्षस्य चतुर्थवर्गस्य विद्युत्वर्गस्य छात्रायाः वाङ्ग जिक्सी इत्यस्य माता लिन् ज़िया २००० तमे वर्षे हुबेई-प्रौद्योगिकीविश्वविद्यालयस्य पूर्वविद्यार्थिनी अस्ति ।सा विद्यालयस्य विडियोद्वारा उद्घाटनसमारोहं "सत्रस्य प्रथमपाठं" च दृष्टवती account live broadcast.sha said: "उच्चं लक्ष्यं कृत्वा उच्चं प्राप्नुवन्तु, ते एव महतीं सफलतां प्राप्तुं शक्नुवन्ति विकासः कालस्य दीर्घकालीन-इतिहासात्, तत्कालीन-सामान्य-प्रवृत्तितः वृद्धेः बुद्धिः अवशोषयति, तथा च युवानां मार्गदर्शनं करोति यत् ते स्व-व्यक्तिगत-विकासं देशस्य विकासे एकीकृत्य स्थापयन्ति |.

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया