समाचारं

इराणस्य क्रान्तिरक्षकदलस्य पूर्वसेनापतिः : पतितानां हिज्बुल-सेनापतयः सर्वाणि पदस्थानानि प्रतिस्थापितानि सन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के स्थानीयसमये इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य अधीनस्थस्य "कुद्स् फोर्सस्य" पूर्वसेनापतिः पूर्व आन्तरिकमन्त्री वाहिदी च मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् नस्रल्लाहस्य अनेकेषां हिजबुलसेनापतयः च मृत्योः महती आघातः अभवत् the islamic revolutionary guard corps इति दलस्य कृते महती हानिः अस्ति, परन्तु हिजबुलस्य कार्याणि न प्रभावितं करिष्यति। सः अवदत् यत् मृतानां हिज्बुल-सेनापतयः सर्वाणि पदस्थानानि अन्यैः प्रतिस्थापितानि सन्ति।

वाहिदी इत्यनेन सूचितं यत् तथाकथितेन इजरायलेन हिजबुलस्य सामरिकभण्डारं नष्टं कृतम् केवलं मनोवैज्ञानिकयुद्धम् एव, हिजबुलस्य सामरिकभण्डारस्य मूलतः उपयोगः न कृतः। सः हिज्बुल्लाहः नस्रुल्लाहस्य मार्गं निरन्तरं करिष्यति, इजरायलस्य प्रतिरोधं च करिष्यति इति सः बोधितवान्।

इजरायलसैन्येन २८ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः दक्षिण-लेबनान-देशे संस्थायाः सेनापतिः अली कार्की च २७ दिनाङ्के इजरायल-वायु-आक्रमणेन मृतौ। हिजबुल-सङ्घः २९ दिनाङ्के पुष्टिं कृतवान् यत् कार्की-नस्रल्लाह-योः विमान-आक्रमणेन मृतौ । हिजबुल-सङ्घः अवदत् यत् गतवर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् आरभ्य दक्षिण-लेबनान-देशे कार्की-सङ्घस्य सर्वेषां हिजबुल-सशस्त्रसेनानां प्रत्यक्षं नेतृत्वं कृतवान् ।