2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लीग आफ् लेजेण्ड्स्२०२४ तमस्य वर्षस्य वैश्विक-अन्तिम-क्रीडायाः योग्यतायाः चरणस्य समाप्तिः ३० सितम्बर्-मासस्य प्रातःकाले सर्वेषां स्विस-परिक्रमणानां कोटा-निर्धारणाय भविष्यति । सम्प्रति यूरोपीय-एलईसी-विभागस्य एमडीके, वियतनाम-वीसीएस-विभागस्य जीएएम च प्रचार-टिकटं प्राप्तुं अग्रणीः सन्ति, अन्तिमौ स्थानौ च घोषितौ भविष्यतः २९ सितम्बर् दिनाङ्के एलपीएल विभागस्य बीएलजी इत्यनेन स्वस्य अभियानस्य छायाचित्रं प्रकाशितम् ते विश्वचैम्पियनशिपस्य स्पर्धां कर्तुं यूरोपीयक्षेत्रं प्रति प्रस्थिताः सन्ति! १६ दलैः युक्तः स्विस-परिक्रमः अक्टोबर्-मासस्य ३ दिनाङ्के आरभ्यते ।
एलपीएल-दर्शकाः इति नाम्ना वयं स्वाभाविकतया आशास्महे यत् एलपीएल-दलम् अस्मिन् वैश्विक-अन्तिम-क्रीडायां चॅम्पियनशिपं जितुम् अर्हति, यद्यपि एलपीएल-दलम् अस्मिन् स्पर्धायां विजयं प्राप्तुं प्रियम् अस्ति एलपीएल-विभागः एलसीके-विभागस्य अनुसरणं करोति, इतिहासे त्रिवारं चॅम्पियनशिपं प्राप्तवान्, परन्तु अन्तिमवारं २०२१ तमे वर्षे अभवत् ।अन्तिमद्वयं वारं एलसीके-दलेन चॅम्पियनशिपं प्राप्तम् विगतवर्षद्वयस्य स्थितिं दृष्ट्वा एलसीके-एलपीएल-दलयोः क्वार्टर्-फायनल्-क्रीडायां अधिकांशं आसनानि सन्ति ।
२०२२ तमे वर्षे दक्षिणकोरियादेशे गतवर्षे आयोजिते एलसीके-दलेषु शीर्षचतुष्टयेषु प्रवेशः कृतः । अस्मिन् वर्षे चीनीयदलस्य विशेषता अस्ति यत् स्थानीयक्रीडकानां उपरि अधिकं निर्भरता अस्ति । चीनस्य सशक्ततमं दलं blg, यत् msi अन्तिमपक्षं प्राप्तवान्, tes, यत् msi मध्ये अन्तिमक्रीडापर्यन्तं gen इत्यनेन सह घोररूपेण युद्धं कृतवान्, तेषां मुख्यपङ्क्तिः चीनीयक्रीडकैः निर्मितः अस्ति तृतीयबीजस्य एलएनजी मध्ये स्काउट् अस्ति, चतुर्थबीजस्य च टार्जान् अस्ति तथापि एलपीएल-दलः पूर्वं कोरिया-सहायतायां निर्भरः आसीत् ।
दक्षिणकोरियादेशस्य एलसीकेविभागस्य प्रतिनिधित्वं कुर्वन्तः एच्.एल.ई., जी.ई.एन., डी.के., टी.१ इति चत्वारि दलाः २८ सितम्बर् दिनाङ्के जर्मनीदेशस्य बर्लिननगरं प्राप्तवन्तः, ये नकआउट्-पञ्चस्य आव्हानस्य सामना कर्तुं सज्जाः आसन् एलसीके विभागः इतिहासे नवमविश्वचैम्पियनशिपस्य कृते चुनौतीपूर्णः अस्ति, एलपीएलविभागे चत्वारि दलाः निःसंदेहं तेषां प्रबलतमाः प्रतिद्वन्द्विनः सन्ति तदतिरिक्तं यतः एषा स्पर्धा यूरोपीयदेशत्रयेषु भवति - जर्मनी, फ्रान्स्, लण्डन्, इङ्ग्लैण्ड् च, अतः त्रयाणां एलईसी-दलानां न्यूनीकरणं न कर्तव्यम् स्विस-परिक्रमः बर्लिन-नगरस्य दंगा-क्षेत्रे अक्टोबर्-मासस्य ३-१४ यावत् भविष्यति, तदनन्तरं क्वार्टर्-फायनल्-क्रीडायां (अक्टोबर्-१७-२०) तथा च सेमी-फाइनल्-क्रीडायां (अक्टोबर्-मासस्य २६-२७) पेरिस्-नगरस्य एडिडास्-क्रीडाङ्गणे, फ्रांस्-एरिना-नगरे, तथा च... अन्तिमविजेता नवम्बर् ३ दिनाङ्के लण्डन्नगरस्य द ओ२ एरिना इत्यत्र जन्म प्राप्स्यति।
एलसीके विभागे शीर्षबीजरूपेण एच्.एल.ई. निकटतया पृष्ठतः अनुसृत्य gen २०२० तः पञ्चवर्षेभ्यः क्रमशः भागं गृहीतवान्, dk च २०१९ तः क्रमशः षट् वर्षाणि यावत् भागं गृहीतवान् ।ते वैश्विक-अन्तिम-क्रीडायाः नित्यं आगन्तुकाः सन्ति गतवर्षस्य विजेता टी१ स्वस्य इतिहासे नवमवारं, पञ्चमवारं च विजयं प्राप्तुं आव्हानं करिष्यति। टी१ तथा डीके इत्येतयोः द्वयोः अपि चॅम्पियनशिप-अनुभवः अस्ति, यदा तु पुनर्गठनस्य अनन्तरं क्रमशः सेमी-फाइनल्-सेमी-फाइनल्-योः उत्तमं परिणामं प्राप्तवन्तौ । यद्यपि चतुर्णां दलानाम् मध्ये वैश्विक-अन्तिम-क्रीडायां एच्.एल.ई.
यद्यपि ग्रीष्मकालस्य सत्रे एच्.एल.ई. २०२० तमे वर्षे डीके-चैम्पियनशिपं जित्वा २०२१ तमे वर्षे द्वितीयस्थानं प्राप्त्वा अन्तर्राष्ट्रीयमञ्चे तेषां बहवः उज्ज्वलस्थानानि न आसन्, परन्तु वैश्विक-अन्तिम-क्रीडायां तेषां समृद्धः अनुभवः प्रमुखः लाभः अस्ति टी१ एलसीके ग्रीष्मकालस्य ऋतौ दुर्बलं प्रदर्शनं कृतवान् तथा च वैश्विक-अन्तिम-क्रीडायाः कृते कष्टेन एव योग्यतां प्राप्तवान्, परन्तु ते अन्तर्राष्ट्रीय-प्रतियोगितासु सर्वदा प्रबल-प्रतिस्पर्धां दर्शितवन्तः, अनेकेषां लीग्-ऑफ्-लेजेण्ड्स्-दर्शकानां अपेक्षायाः योग्याः च सन्ति
टी१-क्लबस्य तारकक्रीडकः फेकरः २७ दिनाङ्के मीडियादिने अवदत् यत् - "गतवर्षे वा अस्मिन् वर्षे वा, क्रीडायाः आरम्भात् पूर्वं मम विजयस्य आत्मविश्वासः नासीत् । यथा यथा क्रीडा प्रगच्छति तथा तथा मम शक्तिं वर्धयितुं मम आत्मविश्वासस्य वर्धनं च भवति the most important."
यूरोपीय एलईसी विभागे पारम्परिकशक्तिकेन्द्रः जी२, एफएनसी च, ये सर्वाधिकवैश्विक-अन्तिम-क्रीडासु भागं गृहीतवन्तः, प्रत्यक्षतया शीर्ष-१६ मध्ये प्रविष्टाः, यदा तु उदयमानः दलः एमडीके प्ले-इन्-परिक्रमेण स्विस-परिक्रमे सम्मिलितः, यत्र कुलम् ३ दलाः भागं गृहीतवन्तः . तेषु जी-२, साहसिकप्रतिबन्धरणनीत्या, नवीनरणनीत्याः च सह, प्रायः अन्तर्राष्ट्रीयस्पर्धासु कोरिया-दलस्य कृते कष्टं जनयति, चीनीय-कोरिया-दलानां कृते सावधानतायाः बृहत्तमं लक्ष्यं च अस्ति एच् एल ई तथा जीईन् इत्येतयोः क्रीडकाः मन्यन्ते यत् एलपीएल-दलेभ्यः बहिः जी-२ इति दलं सर्वाधिकं कठिनं भवति, यस्य दलस्य सामना ते सर्वाधिकं कर्तुम् इच्छन्ति ।
गतवर्षे प्रवर्तिते स्विस-परिक्रमे प्रथमं प्रथम-परिक्रमाय चिट्ठी-अङ्कयित्वा उच्च-नीच-समूहेषु विभक्ताः भवन्ति, ततः समान-अभिलेख-युक्तानां दलानाम् पुनः मेलनं कृत्वा प्रथमं ३ वारं विजयं प्राप्स्यति top 8, and ३ हानियुक्तं दलं समाप्तं भविष्यति। यतो हि एषा एकनिर्गमनव्यवस्था अस्ति, प्रतिद्वन्द्वीनां चयनं च चिट्ठी कृत्वा भवति, तस्मात् भाग्यस्य अपि भूमिका भवति इति वक्तुं शक्यते, एलपीएल-दलानि च कस्यापि प्रतिद्वन्द्विनः न्यूनीकर्तुं न शक्नुवन्ति
यथा, एनआरजी, यः गतवर्षे दुर्बलदलः इति मन्यते स्म, सः एलसीएस-क्रीडायां एलपीएल-दलेन सह मिलितवान्, परन्तु केवलं यूरोपीय-उत्तर-अमेरिका-दलैः सह पङ्क्तिबद्धरूपेण मिलितवान्, ३ विजयानि जित्वा, शीर्ष-८ मध्ये अगच्छत् परन्तु क्वार्टर्-फाइनल्-क्रीडायां पञ्चसु उत्तम-क्रीडासु ते डब्ल्यूबीजी-इत्यनेन ०-३ इति स्कोरेन पराजिताः । अन्येषु शब्देषु, स्विस-परिक्रमे जीवितुं भाग्यवन्तः अपि, अन्ते उत्तमं परिणामं प्राप्तुं दलस्य स्वस्य सामर्थ्यं सिद्धं कर्तुं आवश्यकम् अस्ति