चेंगडु एजी सुपर प्ले क्लब
सम्मानं मनसि कृत्वा साहसेन अग्रे गच्छतु!
दृढविश्वासेन शुशान् किशोरः वार्षिक-अन्तिम-क्रीडायाः यात्रां प्रारभत । आकाशगङ्गायुद्धपोतं पुनः प्रस्थायति, तेषां निर्भयः भूत्वा पुनः महिमाशिखरं आरोहणं च वयं प्रतीक्षामहे ।
निर्भयः भूत्वा अन्त्यपर्यन्तं युद्धं कुर्वन्तु!
वयं तेषां वीरः वृकसमूहः इव वार्षिक-अन्तिम-युद्धक्षेत्रे धैर्येन, धैर्येन च चॅम्पियनशिप-वैभवाय युद्धं कुर्वन्तः, स्वशक्त्या च पर्वतस्य शिखरे स्थिताः इति प्रतीक्षामहे |.
सुझोउ स्वप्ने सवारः, स्वप्नस्य कृते युद्धं कुर्वन्!
सुझोउ केएसजी-नगरस्य किशोराः स्वप्नान् मनसि कृत्वा वार्षिक-अन्तिम-क्रीडायाः मञ्चे तिष्ठन्ति, दृढयुद्ध-भावनायाः, अविश्वास-भावनायाः च स्वस्य अध्यायस्य लेखनस्य प्रतीक्षां कुर्वन्ति
यदि भवतः हृदयं अविश्वासं भवति तर्हि भवतः कर्माणि सीमिताः न भविष्यन्ति!
युवा शूरवीर-भ्रष्टाः स्वस्य मूल आकांक्षां मनसि धारयन्ति तथा च लिंग्युनस्य महत्त्वाकांक्षां स्वस्य पालरूपेण उपयुञ्जते वयं तेषां कृते अस्मिन् घोरस्पर्धायां तरङ्गं भङ्ग्य स्वस्य साहसस्य बलस्य च उपयोगेन स्वकीयां आख्यायिकां निर्मातुं प्रतीक्षामहे!
शाश्वत महिमा अमर तारा !
वार्षिक-अन्तिम-क्रीडायाः मञ्चे तारा इव प्रकाशन्ते, दृढ-युद्ध-भावनाया: अग्रे गच्छन्ति, पुनः ताराणां आख्यायिकां लिखन्ति इति अहं प्रतीक्षामि!
तरङ्गं भङ्ग्य वायुना सवारीं कृत्वा गुआङ्गडोङ्गस्य शिखरं प्राप्नुवन्तु!
ते रागदर्पपूर्णाः, विश्वासः प्रकाशः, दृढता च पादौ। स्वप्नानां अनुसरणार्थं वीरतया अग्रे गच्छन्ति, नूतनाः तेजः च लिखन्ति इति अहं प्रतीक्षामि!
वैभवस्य मुकुटं कृत्वा स्वप्नानां अनन्तं अनुसरणं कुरु!
स्वप्नधावकानां हृदयेषु शाश्वतज्वाला प्रज्वलति, ते च सामान्यलक्ष्याय धावन्ति एव । इयं चमत्कारिकसेना गत्वा वैभवं प्रति गन्तुं सज्जा अस्ति!
द्रुतगतिना साहसं कृत्वा तरङ्गैः पुनः आगच्छन्तु! नूतनयात्रा कोणे एव अस्ति, या न केवलं नूतनजीवनस्य आरम्भस्य सूचयति, अपितु एकः भव्यः अध्यायः अपि यत्र यौवनं स्वप्नाश्च परस्परं सम्बद्धाः सन्ति। तरङ्गं भङ्गयति या नौका प्रस्थिता, अन्त्यबिन्दुः विजयस्य परः पक्षः अस्ति!
आदौ महिमा, शतयुद्धेषु यशः!
आशासे ते अग्रे गच्छन्ति, वायुवृष्ट्याः निर्भयः, स्वप्नानां दृढतया अनुसरणं करिष्यन्ति, तस्य प्रज्वलितप्रेमस्य प्रति अविचलतया धावन्ति च!
प्रेम्णः कृते एकत्रिताः भूत्वा एकत्र अग्रे गच्छन्तु!
वीराः लघुशूरवीराः दृढविश्वासं धारयिष्यन्ति, प्रेमस्वप्नयोः कृते खड्गान् प्रयोक्ष्यन्ति, अन्त्यपर्यन्तं वीरतया युद्धं करिष्यन्ति!
यावत् भवतः पश्चातापः न भवति तावत् युद्धं कुरुत!
युवानः हस्तं संयोजयन्ति, आव्हानानां भयं न कुर्वन्ति। आशासे ते स्वस्य मूलआकांक्षां न विस्मरिष्यन्ति, स्वप्रत्ययान् सुदृढां करिष्यन्ति, उच्चतमपर्वतस्य शिखरं प्रति आरोहणं विना किमपि पश्चातापं कर्तुं प्रयतन्ते!
स्वप्नं द्रष्टुं साहसं कुरुत साहसं च!
प्रत्येकं दृढं पदं प्रत्येकं वीरप्रयासः च केवलं भवतः हृदये स्वप्नस्य साकारीकरणाय एव। अज्ञातान् मा हन्तु, तेषां स्वकीयं महिमामार्गं उत्कीर्णं पश्यतु!