समाचारं

चीन, चीन, नेदरलैण्ड् च देशेषु bijen इत्यस्य पदार्पणं संयुक्तरूपेण नगरीय-अल्पकालीन-परिवहनस्य स्थायि-विकासस्य मार्गस्य अन्वेषणं करोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के डच्-देशस्य विद्युत्-सहायक-साइकिल-(e-bike)-ब्राण्ड्-bijen-इत्यनेन आधिकारिकतया चीन-देशे (shanghai qiantan-भण्डारः) शङ्घाई-नगरे प्रथमः प्रमुखः भण्डारः उद्घाटितः अल्पकालिकपरिवहनक्षेत्रे अभिनव-अग्रणीरूपेण बिजेन्-संस्थायाः अद्वितीय-निर्माणेन, स्थायि-विकासस्य निरन्तर-अनुसन्धानेन च बहु ध्यानं आकर्षितम् अस्ति
bijen चीनदेशे प्रथमं भण्डारं उद्घाटयति,
नगरीययात्रायां नूतनानां प्रवृत्तीनां अन्वेषणं कुर्वन्तु
चीनदेशे bijen इत्यस्य प्रथमस्य भण्डारस्य उद्घाटनं चीनीयविपण्ये bijen इत्यस्य आधिकारिकप्रवेशस्य चिह्नं भवति, तथा च चीनीयग्राहकानाम् कृते अत्याधुनिकप्रौद्योगिक्याः पर्यावरणसंरक्षणस्य च अवधारणानां संयोजनं कुर्वन्तः स्मार्ट-अल्पकालिकपरिवहनविधयः आनेतुं प्रतिबद्धः अस्ति बिजेन् चीनीय उपभोक्तृभ्यः सुखदं फैशनयुक्तं च यात्रानुभवं आनेतुं आशास्ति, तथा च आशास्ति यत् उत्पादानाम् ब्राण्ड्-अवधारणानां च उत्पादनस्य माध्यमेन चीनीयनगरेषु अल्पकालीनपरिवहनस्य स्थायिविकासे सहायतां करिष्यति तथा च भविष्ये नगरीययात्राजीवने नूतनानां प्रवृत्तीनां अन्वेषणं करिष्यति।
बिजेन्-संस्थायाः वैश्विक-मुख्य-तकनीकी-विशेषज्ञः पीएच्.डी उपभोक्तृणां कृते आदर्शः विकल्पः अपि विद्युत्यात्रायाः प्रवृत्तेः नेतृत्वं कुर्वन् महत्त्वपूर्णं बलं भविष्यति” इति ।
अस्मिन् उद्घाटनसमारोहे bijen द्वारा अनावरणं कृतयोः e-bike नगरीयश्रृङ्खलयोः ams275 तथा par260 इत्येतयोः समावेशः अस्ति, ते डच् डिजाइन जीनान् उत्पादविकासे पूर्णतया एकीकृत्य सरलतायाः व्यावहारिकतायाः च सौन्दर्यसंकल्पनानां वकालतम् कुर्वन्ति तस्मिन् एव काले bijen e-bike इत्यनेन सवारीयां नियन्त्रणे च सफलताः प्राप्ताः, यत्र उपयोक्तृभ्यः आरामदायकं सनसनीभूतं च सवारीनुभवं प्रदातुं अत्यन्तं उन्नतत्रि-विद्युत्-प्रौद्योगिकीम् एकीकृत्य नवीनं न्यूनतमं डिजाइनभाषा तथा उत्तमम् उन्नतं च शिल्पं bijen e-bike न केवलं दैनिकयात्रायाः आदर्शविकल्पं करोति, अपितु नगरीयजीवने व्यक्तित्वस्य अभिव्यक्तिं कर्तुं पर्यावरणसंरक्षणस्य वकालतुं च फैशनस्य प्रतीकं करोति।
शङ्घाईनगरस्य प्रथमः भण्डारः qiantan park lane, pudong new area इत्यत्र स्थितः अस्ति यत् एतत् ब्राण्ड् प्रदर्शनं, उत्पादस्य अनुभवं, विक्रयपश्चात् सेवां च एकीकृत्य उपभोक्तृभ्यः व्यापकं ब्राण्ड् अनुभवं प्रदातुं प्रतिबद्धः अस्ति। भण्डारे आधुनिकसरलशैल्याः प्रधानता वर्तते, यत्र डिजाइनविवरणेषु प्राकृतिकतत्त्वानि समाविष्टानि सन्ति, ये bijen इत्यस्य स्थायिविकासप्रति प्रतिबद्धतायाः प्रतीकाः सन्ति
नगरीय भीडस्य पर्यावरणसंरक्षणस्य च समस्यानां समाधानं कुर्वन्तु,
चीनदेशः नेदरलैण्ड् च नगरीय-अल्पकालीन-यानस्य नूतन-अध्यायस्य विषये चर्चां कुर्वतः
बिजेन् चीनदेशे प्रथमस्य भण्डारस्य उद्घाटनस्य अवसरं स्वीकृत्य चीन-डच्-नगरीय-अल्पकालिक-परिवहन-विकास-प्रवृत्ति-विनिमय-मञ्चस्य आयोजनं कृतवान् डच्-नगरीय-परिवहन-विशेषज्ञाः, प्रासंगिक-घरेलु-उद्योग-विशेषज्ञाः च नगरीय-अल्पकालिक-परिवहनस्य स्थायि-विकासस्य विषये, भविष्यस्य नगरीय-यात्रा-जीवनस्य प्रवृत्ति-संभावनानां च विषये चर्चां कर्तुं आमन्त्रिताः सन्ति मञ्चे नेदरलैण्ड्देशे नगरीय-अल्पकालीन-यानस्य वर्तमान-स्थितिः विकासश्च, चीन-देशस्य बृहत्-नगरेषु नगरीय-अल्पकालीन-परिवहनस्य, जीवन-क्षमता-निर्माणस्य च विषये विचाराः, नगरीय-यात्रा-विधि-जनानाम् जीवनस्य स्वास्थ्यस्य च सहसम्बन्धः, इत्यादयः विषयाः तथा च नगरीयपरिवहनं प्रति द्विचक्रिकायाः ​​लघुक्रीडायात्रायाः महत्त्वस्य विषये चर्चा अभवत्।
नेदरलैण्ड्देशस्य ग्रोनिन्गेन् प्रान्तीयसर्वकारस्य व्यापारप्रवर्धनकार्यालयस्य अधिकारी डेमी डीटमैन् महोदयेन नेदरलैण्ड्देशस्य ग्रोनिन्गेन् प्रान्तीयसर्वकारस्य पक्षतः मञ्चे अभिनन्दनसन्देशः प्रदत्तः। नेदरलैण्ड्-चीन-नगरीय-लघुपरिवहन-विनिमय-प्रवर्धन-सङ्घस्य विशेषज्ञः एरिक् डी ग्रोट्-महोदयेन नेदरलैण्ड्-देशे नगरीय-परिवहनस्य मूलभूत-निर्माणस्य निर्माणस्य च परिचयः कृतः, नीदरलैण्ड्-देशस्य भावि-नगरीय-परिवहन-नियोजन-प्रवृत्तिः, परितः नगरीय-परिवहन-विषये च प्रभावः च साझाः कृतः the world.सः विस्तृतं विश्लेषणं कृतवान् . शङ्घाई-नगरीयनिर्माण-निर्माण-अनुसन्धान-संस्थायाः योजना-परिवहन-संस्थायाः उपमुख्य-इञ्जिनीयरः सुश्री झाङ्ग-ताओ-महोदयेन चीनदेशे नगरीयसाइकिलयानस्य पुनर्जागरणस्य विषये प्रासंगिकं व्याख्यानं दृष्टिकोणं च दत्तम्, तथा च देशस्य मन्दगतियुक्तस्य आधारभूतसंरचनायाः डिजाइनस्य योजनायाः निर्माणस्य च विषये तथा नवीनप्रौद्योगिकी। bijen इत्यस्य वैश्विकमुख्यतकनीकीविशेषज्ञः mr. ph. d. joerd van der meer इत्यनेन भविष्ये नगरीयपरिवहनस्य bijen उत्पादानाम् मूल्यस्य परिचयः कृतः। मञ्चस्य अन्ते विशेषज्ञैः अतिथिभिः सह अन्तरक्रियाशीलः आदानप्रदानः अभवत् ।
सामाजिकदायित्वस्य स्थायिविकासस्य च प्रति प्रतिबद्धस्य ब्राण्डस्य रूपेण बिजेन् वैश्विकरूपेण हरित ऊर्जायाः अनुप्रयोगं प्रवर्धयति तथा च जैवविविधतासंरक्षणे प्राकृतिकसंसाधनानाम् स्थायिप्रयोगे च सक्रियरूपेण भागं गृह्णाति। bijen न केवलं विद्युत्यात्राब्राण्ड् अस्ति, अपितु फैशनस्य, सुखस्य, पर्यावरणसौहृदजीवनशैल्याः च पक्षधरः अस्ति, उपभोक्तृभ्यः पर्यावरणस्य अनुकूलयात्राविधिं चयनं कृत्वा संयुक्तरूपेण उत्तमं भविष्यं निर्मातुं प्रोत्साहयति।
चीनदेशे bijen इत्यस्य प्रथमस्य भण्डारस्य उद्घाटनं डिजाइन, प्रौद्योगिक्याः, पर्यावरणसंरक्षणस्य च मध्ये ब्राण्डस्य सम्यक् संतुलनं पूर्णतया प्रदर्शयति। भविष्ये बीजेन् चीनदेशे स्वस्य विन्यासं गभीरं करिष्यति, अधिकनगरेषु भण्डारं उद्घाटयितुं योजनां करिष्यति, तथैव वैश्विकग्राहकैः सह ऑनलाइन-मञ्चानां माध्यमेन निकटसम्बन्धं स्थापयति।
द पेपर रिपोर्टर यू बिंगली
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया