समाचारं

अनुदानं कदा आगमिष्यति ? अत्र 7 कारव्यापार-प्रश्नानां उत्तराणि सन्ति येषां भवन्तः चिन्तयन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नानप्रान्तस्य उपभोक्तृवस्तूनाम् व्यापारस्य क्रियाकलापस्य आरम्भात् अगस्तमासस्य २८ दिनाङ्के उपभोक्तारः भागं ग्रहीतुं उत्साहिताः अभवन् । अद्यतन-हॉटलाइन-प्रतिक्रियानुसारं कार-व्यापार-सम्बद्धाः ७ विषयाः उपभोक्तृणां महत् ध्यानं आकर्षितवन्तः । २९ सितम्बर् दिनाङ्के संवाददाता प्रान्तीयवाणिज्यविभागं प्रासंगिकप्रश्नानां उत्तरं दातुं आमन्त्रितवान्।
प्रश्नः १ : १.“preliminary approval” इति पाठसन्देशः प्राप्तः बहुकालः अभवत्, परन्तु मया अनुदानं किमर्थं न प्राप्तम्?
उत्तरम् : "2024 युन्नान प्रान्तस्य वाहनप्रतिस्थापनस्य अद्यतनसहायताकार्यन्वयननियमानां" आवश्यकतानुसारं "आवेदकस्य अनुदानस्य आवेदनपत्रस्य प्रस्तुतीकरणानन्तरं आवेदनमञ्चः सामान्यतया 20 कार्यदिनानां अन्तः समीक्षां सम्पन्नं करिष्यति।
समीक्षा द्वे चरणे विभक्ता अस्ति- प्रारम्भिकसमीक्षा पुनः परीक्षा च प्रारम्भिकसमीक्षायाः पारितस्य अनन्तरं प्रान्तीयव्यापारविभागः प्रान्तीयजनसुरक्षाविभागेन (यातायातपुलिसकोर), प्रान्तीयकरब्यूरो तथा च सह बैचरूपेण पुनःपरीक्षां करिष्यति अन्यविभागाः समीक्षायाः द्वौ दौरौ २० कार्यदिनान्तरे सम्पन्नौ भविष्यतः (पुराणम् अन्यप्रान्तेषु कारस्थानांतरणस्य समीक्षासमयः अधिकः भवति)।
यदि पुनर्परीक्षा उत्तीर्णा भवति तर्हि प्रान्तीयवाणिज्यविभागः सहकारी उद्यमं 5 कार्यदिनान्तरे आवेदकस्य बैंकखाते अनुदानं वितरितुं न्यस्तं करिष्यति।
प्रश्नः २ : १.यदि मम बैंककार्डस्य समस्या अस्ति, तस्य उपयोगः भुक्तिं कर्तुं न शक्यते इति सूचयन् दूरभाषः प्राप्यते तर्हि मया किं कर्तव्यम्?
उत्तरम् : सम्प्रति 2024 युन्नान प्रान्तस्य ऑटोमोबाइल स्क्रैपेज नवीकरणस्य प्रतिस्थापननवीकरणस्य च अनुदानस्य भुगतानं प्रचलति। येषां आवेदकानां सब्सिडी-भुगतानं विफलं भवति तथा च येषां वास्तवमेव अनुदान-प्राप्त्यर्थं बैंक-खातेः सूचनां पूर्णं कर्तुं वा परिवर्तयितुं वा आवश्यकं भवति, तेषां कृते ते निम्नलिखित-सहायता-भुगतान-एजेन्सीभिः (दूरभाषः 0871-63125501, 0871-67454225, 0871-68262854, कार्यसमये ऑनलाइन सम्पर्कं कर्तुं शक्नुवन्ति ) तथा अनुदानस्य पुनः निर्गमनाय आवश्यकतानुसारं स्वस्य परिचयं प्रदातुं शक्नुवन्ति।
प्रान्तीयवाणिज्यविभागः स्मारयति यत् अद्यतनकाले बहूनां कालस्य कारणात् यदि रेखा व्यस्ता अस्ति तर्हि कृपया बहुवारं कालस्य प्रयासं कुर्वन्तु अथवा पश्चात् पुनः आह्वानं कुर्वन्तु। तदतिरिक्तं न प्रान्तीयवाणिज्यविभागः न च सहकारीसेवाकम्पनयः उपभोक्तृभ्यः बैंककार्डगुप्तशब्दाः, मोबाईलफोनसत्यापनसङ्केताः इत्यादीनि निजीसूचनाः प्रदातुं न प्रवृत्ताः भविष्यन्ति। आवेदकाः सतर्काः भवेयुः, यदि अनिश्चिताः सन्ति तर्हि उपर्युक्तैः एजेन्सीभिः सह सम्पर्कं कुर्वन्तु इति सल्लाहः दत्तः अस्ति।
प्रश्नः ३ : १.किं प्रयुक्तं वाहनं केभ्यः स्थानान्तरयितुं शक्नोति इति विषये किमपि प्रतिबन्धाः सन्ति?
उत्तरम् : अत्र कोऽपि प्रतिबन्धः नास्ति। यदि व्यक्तिगतक्रेतृभ्यः विक्रीयते तर्हि द्वितीयहस्तकारव्यापारबाजारे "प्रयुक्तकारविक्रयणार्थं एकरूपचालानम्" निर्गन्तुं शक्यते यदि द्वितीयहस्तकारवितरणउद्यमं विक्रीयते तर्हि उद्यमः "प्रयुक्तकारविक्रयणार्थं एकीकृतचालानपत्रं" निर्गन्तुं शक्नोति; "" । उपभोक्तृभ्यः स्वस्य चालानपत्रं, मुख्यपृष्ठं, पुरातनकारस्य चालनअनुज्ञापत्रस्य पृष्ठपृष्ठं च सम्यक् स्थापयितुं सल्लाहः दत्तः अस्ति ।
प्रश्नः ४ : १.किं प्रयुक्तकारस्य विक्रयणं नूतनं क्रयणं च कर्तुं किमपि आदेशस्य आवश्यकताः सन्ति?
उत्तरम् : यावत् यावत् प्रयुक्तकारस्य विक्रयः अथवा नूतनकारस्य क्रयणं 25 जुलाई 2024 (समावेशी) 31 दिसम्बर 2024 (समाहित) पर्यन्तं सम्पन्नं भवति तावत् यावत् आदेशसीमा वा समयान्तरसीमा वा नास्ति।
प्रश्नः ५ : १.यदि अहं युन्नान् प्रान्ते कुत्रापि नूतनं वाहनम् क्रीणामि तर्हि अहं आयोजने भागं ग्रहीतुं शक्नोमि वा?
उत्तरम् - न अवश्यम्। अस्याः क्रियाकलापस्य आवश्यकता अस्ति यत् नूतनानां कारानाम् क्रयणार्थं "एकीकृतमोटरवाहनविक्रयचालानस्य" विक्रय-एककस्य पता युन्नान्-नगरे भवति, सक्षमः कर-प्राधिकरणः च युन्नान्-नगरे भवति कारक्रयणकाले उपभोक्तृभ्यः अनुरोधः क्रियते यत् ते विक्रयकम्पनीया सह पुष्टिं कुर्वन्तु यत् नूतनं कारचालानं युन्नानप्रान्ते निर्गतम् अस्ति।
प्रश्नः ६ : १.किं गैर-युन्नान् गृहपञ्जीकरणं येषां आवेदकाः आयोजने भागं ग्रहीतुं शक्नुवन्ति?
उत्तरम् : हाँ, आवेदकस्य गृहपञ्जीकरणे कोऽपि प्रतिबन्धः नास्ति केवलं एतत् आवश्यकं यत् प्रतिस्थापनीयं प्रयुक्तं कारं युन्नान-अनुज्ञापत्रवाहनं भवितुमर्हति तथा च क्रीतस्य नूतनकारस्य चालानं युन्नानप्रान्ते निर्गतं भवितुमर्हति। प्रयुक्तकारविक्रयणस्य एकरूपचालानम्" यत्र निर्गतं भवति तत्रैव सीमितं नास्ति, तथा च यत्र नूतनानां कारानाम् पञ्जीकरणं भवति तत्रैव सीमितं नास्ति
प्रश्नः ७ : १.मया श्रुतं यत् कारप्रतिस्थापनस्य अनुदाननिधिः समाप्तः भवति किम् एतत् सत्यम्?
उत्तरम् : कृपया प्रान्तीयवाणिज्यविभागस्य आधिकारिकसार्वजनिकलेखानां "व्यापार-स्तम्भ - कार-प्रतिस्थापन-अद्यतन" पृष्ठे ध्यानं ददातु तथा च अस्मिन् पृष्ठे प्रदर्शितस्य अनुदान-निधि-पूलस्य शेषं सन्दर्भार्थम् अस्ति। सम्प्रति धनं तुल्यकालिकरूपेण प्रचुरम् अस्ति, अतः भवान् आत्मविश्वासेन आवेदनं कर्तुं शक्नोति।
युन्नान दैनिक-युन न्यूज रिपोर्टर: हान चेंगयुआन
सम्पादकः हुआंग शिजुन्
समीक्षक : वांग जियानझाओ
प्रतिवेदन/प्रतिक्रिया