समाचारं

"द सिन्किंग आफ् द लिस्बन् मारू" मुख्यभूमिचीनस्य प्रतिनिधित्वं करोति, आस्कर-पुरस्काराय च स्पर्धां करोति!

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रस्य आधिकारिकं वीचैट् खातेन घोषितं यत् "द सिन्किंग् आफ् द लिस्बन् मारू" मुख्यभूमिचीनस्य प्रतिनिधित्वं कृत्वा सर्वोत्तम-अन्तर्राष्ट्रीय-चलच्चित्रस्य आस्कर-पुरस्काराय स्पर्धां करिष्यति चलच्चित्रस्य निर्देशकः निर्माता च फाङ्ग ली अपि वेइबो-माध्यमेन अवदत् यत् - "आशासे यत् ८२ वर्षपूर्वं चीनदेशस्य विषये एतां कथां विश्वं श्रोष्यति" इति ।
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य आधिकारिकवेइबो इत्यस्य अनुसारं चित्रम्।
चलचित्रस्य वेइबो लिखितवान् यत् - "सम्मानस्य युद्धम्! सत्यं वितरतु, प्रकाशं छाया च साझां कुरुत। मुख्यभूमिचीनस्य प्रतिनिधित्वं कृत्वा ९७ तमे मञ्चे "उत्तम-अन्तर्राष्ट्रीय-चलच्चित्रस्य" स्पर्धां कर्तुं विश्व-चलच्चित्र-कृतिभिः सह एकस्मिन् मञ्चे स्पर्धां कर्तुं च गौरवम् अस्ति अकादमीपुरस्कारः!सत्यं वदतु सम्पूर्णे विश्वे प्रतिध्वनितुं च एकत्र अनुनादं शृणुत!”
"द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रं eying इत्यनेन सहनिर्मितम् अस्ति "" । तस्मिन् दिने चलच्चित्रस्य विषये शुभसमाचारः आगतः, एमेई फिल्म् ग्रुप् कम्पनी लिमिटेड् इत्यस्य पार्टीसचिवः अध्यक्षः च हान मेइ इत्यनेन "द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रस्य एकः निर्माता अपि कवर न्यूज रिपोर्टर् इत्यस्मै प्रतिक्रियाम् अददात् धर्मे लप्यताम् चीनीयकथाः च सम्यक् कथयतु, विघ्नान् अतिक्रान्तं कुरुत।”
एतावता "द सिङ्किङ्ग् आफ् द लिस्बन् मारू" इति चलच्चित्रं २३ दिवसान् यावत् सिनेमागृहेषु दृश्यते, तस्य बक्स् आफिसः ३१.७ मिलियनं अतिक्रान्तवान् ।
पूर्वं २५ सितम्बर् दिनाङ्के सायं "द सिन्किंग् आफ् द लिस्बन् मारू" इत्यनेन ११ तमे सिल्क रोड् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे सर्वोत्तमवृत्तचित्रस्य "गोल्डन् सिल्क रोड् पुरस्कारः" प्राप्तः
△"द सिन्किंग आफ् द लिस्बन् मारू" इति चलच्चित्रं सर्वोत्तमवृत्तचित्रचित्रस्य चलच्चित्रनिर्मातृणां च "गोल्डन् सिल्क रोड् पुरस्कारं" प्राप्तवान्
१९४२ तमे वर्षे जापानीसेनायाः आग्रहः कृतः "लिस्बन् मारू" इति जहाजः १८०० तः अधिकान् मित्रराष्ट्रानां युद्धबन्दीनां हाङ्गकाङ्गतः जापानदेशं प्रति अनुसृत्य गतवान् । झेजियाङ्ग-नगरस्य झोउशान्-द्वीपस्य जलं गच्छन् "लिस्बन् मारू" इति विमानं यत्र युद्धबन्दी-परिवहन-चिह्नं नासीत्, तत् अमेरिकी-पनडुब्बी-यानेन आहतम् जीवनस्य मृत्युस्य च महत्त्वपूर्णक्षणे शतशः झोउशान्-मत्स्यजीविः स्वप्राणान् जोखिमं कृत्वा ४६ मत्स्यनौकाः चालयित्वा समुद्रात् ३८४ मित्रराष्ट्रानां युद्धबन्दीनां प्राणान् रक्षन्ति स्म एतत् महत्त्वपूर्णं साक्ष्यं यत् चीन-ब्रिटेन च द्वितीयविश्वयुद्धे मित्रराष्ट्रत्वेन पार्श्वे पार्श्वे युद्धं कृतवन्तौ, संयुक्तरूपेण च फासिस्ट-आक्रामकतायाः प्रतिरोधं कृतवन्तौ, एषा द्वयोः जनयोः गहनमैत्रीयाः ऐतिहासिककथा अपि अस्ति
"द सिन्किंग् आफ् द लिस्बन् मारू" इत्यस्य बक्स् आफिसस्य विषये फाङ्ग ली मानसिकरूपेण सज्जः आसीत् यदा चलच्चित्रं प्रदर्शितम् अभवत् : एतत् चलच्चित्रं यत् व्ययम् पुनः प्राप्तुं न शक्नोति परन्तु सः मन्यते यत् इतिहासस्य अस्य कालस्य उद्धारः, तस्य चलच्चित्रीकरणं च अतीव सार्थकं भवति, अतः सः चलचित्रस्य छिद्रं पूरयितुं स्वगृहं विक्रेतुं इच्छति। "अहं जीवनपर्यन्तं एतादृशः अभवम्। भवन्तः अनेकानां वस्तूनाम् मूल्यं न धनेन, अपितु भावेन इतिहासेन च न्याययन्ति। अस्मिन् चलच्चित्रे सर्वाधिकं बहुमूल्यं वस्तु इतिहासः एव न, अपितु इतिहासस्य समयः अन्तरिक्षः च अस्ति। आनन्दाः and sorrows of the people inside." फाङ्ग ली इत्यनेन उक्तं यत् लिस्बन् मारु इत्यस्य परितः बहवः कथाः सन्ति, अतः सः अधिकैः प्रेक्षकैः सह तत् साझां कर्तुम् इच्छति।
कवर न्यूज रिपोर्टर झोउ किन्
स्रोतः - कवर न्यूज
प्रतिवेदन/प्रतिक्रिया