समाचारं

किङ्घाई-देशे निर्मिताः मोबाईल-फोनाः आफ्रिकादेशे उत्तमं विक्रीयन्ते

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

◎अस्माकं संवाददाता झांग युन
अद्यैव विज्ञान-प्रौद्योगिकी-दैनिकस्य एकः संवाददाता किङ्ग्हाई-प्रान्तस्य हैडोङ्ग-नगरस्य हैडोङ्ग-तैक्सुन-इंटेलिजेण्ट्-सञ्चार-प्रौद्योगिकी-कम्पनी-लिमिटेड्-इत्यस्य भ्रमणं कृत्वा दृष्टवान् यत् बन्द-धूल-रहित-उत्पादन-कार्यशालायां श्रमिकाः उत्पादन-कार्यं कर्तुं व्यस्ताः आसन्, तत्र केवलं २० तः अधिकाः समयः अभवत् निमेषाः यावत् संयोजनपङ्क्तिसञ्चालनं पूर्णं कर्तुं शक्नुवन्ति। सावधानीपूर्वकं निरीक्षणं, परीक्षणं, कोडस्कैनिङ्गं, पैकेजिंग् च कृत्वा एते मोबाईलफोनाः कारखानात् बहिः निर्यातयितुं, सीमाशुल्कार्थं स्वच्छं कृत्वा, अन्ते आफ्रिकादेशस्य उपभोक्तृभ्यः वितरितुं शक्यन्ते
haidong taixun intelligent communication technology co., ltd. एकः उच्च-प्रौद्योगिकी-निर्माण-उद्यमः अस्ति यः अनुसंधान-विकासः, उत्पादनं, विक्रयं च एकीकृत्य मुख्यतया स्मार्टफोन-टैब्लेट्-कम्प्यूटर-इत्यादीनां इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनं करोति कम्पनी उन्नतविद्युत् बुद्धिमान् टर्मिनल् उत्पादनरेखाभिः सहायकसुविधाभिः च सुसज्जिता अस्ति, यस्य दैनिकं ५,००० मोबाईलफोनपर्यन्तं उत्पादनक्षमता अस्ति कम्पनी घरेलु-अन्तर्राष्ट्रीय-विपण्येषु "द्वयोः पादौ" विकसितवती अस्ति उच्चगुणवत्तायुक्तैः उत्पादैः, विक्रय-उत्तर-सेवाभिः च निर्यात-आदेशाः निरन्तरं वर्धन्ते
"अस्माभिः उत्पादितानां लघु-पर्दे gsm डिजिटल-मोबाईल-फोनानां मुख्यग्राहकाः आफ्रिका-उपभोक्तारः सन्ति। xining customs इत्यस्य मार्गदर्शनेन समर्थनेन च अस्मिन् वर्षे वयं नूतनानां विपण्यानाम् अन्वेषणं निरन्तरं कृतवन्तः। वयं सटीकस्थाननिर्धारणेन आफ्रिका-विपण्यं सफलतया उद्घाटितवन्तः, तथा च हस्ते अस्माकं आदेशाः निरन्तरं वर्धिताः सन्ति चेन् कैवेइ, कम्पनीयाः मुख्यः व्यक्तिः ।
अन्तिमेषु वर्षेषु, xining सीमाशुल्केन उद्यमानाम् समर्थनं निरन्तरं वर्धितम् अस्ति तथा च "नीतयः स्वद्वारेषु वितरन्तः सीमाशुल्क-अधिकारिणः" कार्यं कृतवान् यत् उद्यमानाम् निर्यातगन्तव्यदेशानां नवीनतम-तकनीकी-व्यापार-उपायान् अवगन्तुं सहायतां करोति, नीति-लाभांशं निरन्तरं विमोचयति, उद्यमानाम् सह प्रदातुं शक्नोति कुशल सीमाशुल्कनिष्कासनसेवाः, तथा च तेषां निर्यातउत्पादानाम् अबाधितप्रवेशस्य रक्षणं कृत्वा कम्पनीनां विदेशीयबाजाराणां अन्वेषणं कर्तुं सहायतां कुर्वन्ति। अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं किङ्घाई-प्रान्ते कुलम् २९.७६ मिलियन-युआन्-रूप्यकाणां जीएसएम-मोबाइल-फोनानां निर्यातः आफ्रिका-बाजारे कृतः
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः विज्ञानं प्रौद्योगिकी च दैनिक
प्रतिवेदन/प्रतिक्रिया