समाचारं

चीन कम्प्यूटिंग पावर सम्मेलने संवादः शिक्षाविदः लियू युन्जी : घरेलु कम्प्यूटिंग शक्तिः gpu क्लस्टरद्वारा स्वस्य अभावानाम् पूर्तिं कर्तुं अर्हति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ (कृत्रिमबुद्धिः) युगः अपि कम्प्यूटिंगशक्तेः युगः अस्ति । देशे विदेशे च प्रौद्योगिकीकम्पनयः दूरसंचारसञ्चालकाः च १०,००० कार्ड्स् अथवा १०,००० तः अधिकानि कार्ड्स् "रोल् अप" कृतवन्तः, परन्तु पारिस्थितिकसङ्गतिः, विषमगणना इत्यादीनां समस्याः अपि एतादृशाः पर्वताः अभवन् येषां आरोहणं उद्योगेन अवश्यं कर्तव्यम्
२०२४ तमस्य वर्षस्य चीनकम्प्यूटिंग् पावर सम्मेलनस्य उद्घाटनसमारोहे २८ सितम्बर् दिनाङ्के चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः लियू युन्जी इत्यनेन बीजिंग-न्यूज-शेल्-फाइनेन्स् इत्यादिभिः माध्यमैः सह साक्षात्कारे उक्तं यत् घरेलु-अन्तबिन्दु-जीपीयू-इत्येतत् अद्यापि प्रतिस्पर्धां कर्तुं असमर्थाः भविष्यन्ति अल्पकाले एव विदेशैः सह। दोषाणां पूर्तये एकः सम्भाव्यः उपायः अस्ति यत् "समग्रं कम्प्यूटिंगशक्तिं प्रशिक्षितुं" कम्प्यूटिंगशक्तिजालस्य निर्माणं करणीयम् तथा च gpu-समूहानां प्रभावं पूर्णं क्रीडां दातुं शक्यते
तदतिरिक्तं सः सूचितवान् यत् केवलं गणनाशक्तिजालस्य निर्माणे कस्य प्रकारस्य उद्यमस्य अधिकलाभाः सन्ति इति न्यायः कर्तुं न शक्यते, अपितु मुख्यतया तान्त्रिकमूल्यांकनद्वारा। "भवतः प्रौद्योगिक्याः उपयोगः विकसितः च कर्तुं शक्यते वा, भवतः नवीनता, भवता गतः मार्गः च आवश्यकतानां पूर्तिः भवति वा इति विषये निर्भरं करोति, अद्यापि सः "नवीनप्रौद्योगिकीभिः सह समाधानं कर्तव्यम्" इति बोधयति स्म
वर्तमान समये लियू युन्जी इत्यनेन अध्ययनं कृतं नियतात्मकं संजालप्रौद्योगिकी 60% तः 70% पर्यन्तं व्ययस्य रक्षणं कर्तुं शक्नोति अन्यसंस्थाभिः सह मिलित्वा तस्य द्वारा आरब्धा कम्प्यूटिंगजालनिर्धारणपरियोजना एकलस्य 80% दक्षतां प्राप्तुं बहुविधं बहिःस्थप्रशिक्षणं प्राप्तुं शक्नोति। बिन्दु प्रशिक्षण।
चीनी अभियांत्रिकी अकादमीयाः शिक्षाविदः लियू युन्जी । साक्षात्कारिणां सौजन्येन चित्रम्।
आँकडा-सञ्चारस्य समस्यानां समाधानार्थं तथा कम्प्यूटिंग-शक्ति-उपयोगस्य समस्यानां समाधानार्थं उद्योगस्य विशालं मॉडल्-पट्टिकां ग्रहीतुं अनुशंसितम् अस्ति ।
"चीनदेशः बृहत्-परिमाणस्य उद्योगस्य आदर्शानां मार्गं स्वीकुर्यात्" इति लियू युन्जी स्वस्य मुख्यभाषणे बोधितवती । सः मन्यते यत् घरेलुसामान्यप्रयोजनबृहत्प्रतिमानाः अल्पकालीनरूपेण अमेरिकादेशात् दूरं पृष्ठतः भवितुम् अर्हन्ति, तस्य ग्रहणं च कठिनं भविष्यति ।
सः प्रस्तावितवान् यत् यदि घरेलुमाडलकम्पनयः उद्योगस्य आँकडानां सम्यक् प्रशिक्षणं कर्तुं शक्नुवन्ति तथा च सामान्यबृहत्प्रतिरूपानाम् आधारेण उद्योगस्य बृहत्प्रतिरूपं कर्तुं शक्नुवन्ति तर्हि ते "निश्चयेन चीनीयमार्गं अनुसर्तुं शक्नुवन्ति" इति सः अस्याः तान्त्रिकदिशायाः विषये आशावादी अस्ति यतोहि सः मन्यते यत् "चीनस्य उद्योगदत्तांशः सर्वाधिकं पूर्णः व्यापकः च अस्ति" इति ।
तस्मिन् एव काले सः अवदत् यत् बृहत्-स्तरीय-उद्योग-प्रतिमानानाम् विकासाय सर्वकारस्य, उद्यमानाम्, पूंजी-सङ्घस्य च संयुक्तप्रयत्नाः आवश्यकाः सन्ति । सः शेल् फाइनेन्स् इत्यस्य संवाददातारं अवदत् यत् वर्तमान समये घरेलुदत्तांशस्य साझेदारी, प्रसारणं च अद्यापि सुदृढं कर्तव्यम्, यस्य प्रभावः प्रशिक्षण-उद्योगस्य विशाल-प्रतिरूपे अभवत्, तथा च "सर्वः अद्यापि अन्वेषणं कुर्वन्ति" यत् कः प्रकारः पटलः अस्ति इति अधिकं आशाजनकम्।
२०२४ तमे वर्षे चीनगणनाशक्तिसम्मेलने प्रकटितानि आँकडानि दर्शयन्ति यत् राष्ट्रियगणनाशक्तिः कुलपरिमाणं २४६ eflops यावत् भवति । लियू युन्जी इत्यस्य अवलोकनस्य अनुसारं घरेलुगणनाशक्तिः निश्चितपरिमाणं प्राप्तवती अस्ति, परन्तु उपयोगस्य दरः अतीव आदर्शः नास्ति ।
"यदि कम्प्यूटिंग्-शक्तिः वास्तविक-अर्थव्यवस्थायाः सेवां कर्तुम् इच्छति तर्हि अनेके पक्षाः अवश्यमेव सहमताः भवेयुः यत् सर्वप्रथमं कम्प्यूटिङ्ग्-शक्तिः, संजाल-प्रदातृभिः च उत्तमं कार्यं कर्तव्यम्, "(यतोहि) एतेषां सेवानां माध्यमेन तेषां लाभः प्राप्तः अस्ति तदतिरिक्तं सर्वकारेण सद्वचनं वक्तव्यं यत् "(यतोहि) सर्वकारेण समस्यायाः समाधानं कृतम् अस्ति।" अन्ते कम्पनीभिः साधु वक्तव्यं यत् "(यतोहि) कम्पनीभिः कम्प्यूटिंग् शक्तिः अन्तर्जालस्य च उपयोगेन स्वस्य कार्यक्षमतायाः उन्नतिः कृता अस्ति" इति ।
सः "एकपक्षस्य सम्झौतेः" प्रभावः स्थायित्वं न प्राप्नोति इति बोधयति स्म, यस्य अर्थः अस्ति यत् उद्योगेन कम्प्यूटिंगशक्तिपारिस्थितिकीतन्त्रं न स्थापितं । “यदि वयं पारिस्थितिकसमस्यायाः समाधानं न कुर्मः तर्हि तस्याः (गणनाशक्तिः) उपयोगं कर्तुं न शक्नुमः।”
नियतात्मकजालम् भविष्यस्य कम्प्यूटिंगशक्तिजालस्य मूलभूतप्रौद्योगिकीषु अन्यतमम् अस्ति, यत् ६०%-७०% व्ययस्य रक्षणं करिष्यति ।
लियू युन्जी इत्यनेन उक्तं यत्, "बृहत् मॉडल् प्रशिक्षणे आँकडानां हानिरहितसंचरणस्य आवश्यकता भवति तथा च पैकेट् हानिः, जिटरः, विलम्बः इत्यादिषु संजालसूचकेषु आवश्यकताः आरोपिताः भवन्ति अन्तर्राष्ट्रीयदत्तांशमानकान् उदाहरणरूपेण गृहीत्वा सः व्याख्यातवान् यत् यदि पैकेट्-हानि-दरः पञ्चसहस्रभागं प्राप्नोति तर्हि संचरण-दक्षता ५०% न्यूनीभवति
सः अपि व्याख्यातवान् यत् एतत् सम्पूर्णं 100g बैण्डविड्थ् इत्यस्य उपयोगः दत्तांशसञ्चारार्थं इव अस्ति, केवलं 50g बैण्डविड्थ् एव उपयोगी भवति । "यदा १% यावत् पतति तदा तस्य कार्यक्षमता प्रायः ० इत्यस्य बराबरं भवति, येन प्रशिक्षणं तर्कं च असम्भवं भवति।"
पैकेट् हानिः न भवेत् इति संजालस्य कृते rdma (remote direct memory access) प्रोटोकॉल आवश्यकम् अस्ति । एषा प्रौद्योगिकी सङ्गणकं दूरस्थसङ्गणकस्य स्मृतिं प्रत्यक्षतया प्राप्तुं, नित्यं cpu हस्तक्षेपं विना स्मृतिस्तरस्य दत्तांशं प्रसारयितुं, दत्तांशसञ्चारप्रक्रियायाः समये प्रेषणग्राहकान्तस्य संसाधनविलम्बं संसाधनस्य उपभोगं च न्यूनीकर्तुं च शक्नोति
बृहत् आदर्शप्रशिक्षणस्य अनुमानस्य च कृते आँकडासंचरणमानकान् कथं पूरयितुं शक्यते? लियू युन्जी इत्यस्य मतं यत् नियतात्मकजालप्रौद्योगिकी अपेक्षाकृतं आवश्यकतां पूरयति, तथा च सः "भविष्यस्य कम्प्यूटिंगशक्तिजालस्य मूलभूतप्रौद्योगिकी" इति न्याययति लियू युन्जी इत्यनेन २०२२ तमे वर्षे ३५ नगरेषु नियतात्मकजालं उद्घाटयितुं दलस्य नेतृत्वं कृतम् अधुना नगरानां संख्या ३९ यावत् वर्धिता अस्ति ।अन्ततः अन्तः विलम्बं ५० माइक्रोसेकेण्ड् तः न्यूनं च जिटरं प्राप्तुं शक्नोति तथा च शून्यं पैकेट् हानिः प्राप्तुं शक्नोति .
नियतात्मकजालप्रौद्योगिक्याः विकासस्य प्रक्रियायां लियू युन्जी इत्यस्य मतं यत् सर्वाधिकं महत्त्वपूर्णं प्रौद्योगिकी-सफलता प्रकाशविद्युत्-एकीकरणम् अस्ति, यत् बैण्डविड्थ-उपयोगे, ग्रिड्-व्ययस्य, ऊर्जा-उपभोगस्य च सफलतां आनयति
व्ययस्य दृष्ट्या सः एकां निश्चितां स्वायत्तवाहनकम्पनीं उदाहरणरूपेण गृहीत्वा व्याख्यातवान् यत् प्रतिदिनं देशे ४ स्थानेषु २० वाहनैः उत्पद्यमानं स्वायत्तवाहनचालनदत्तांशं प्रथमं पुनः शाङ्घाईनगरं प्रेष्यते ततः प्रशिक्षणार्थं गुइयाङ्गनगरं प्रेष्यते, यस्य कृते प्रायः आवश्यकं भवति द्वौ 10g तथा a 1g परिपथस्य मूल्यं वर्षे प्रायः एककोटियुआन् भवति ।
यदि मम सामर्थ्यं नास्ति तर्हि किं कर्तव्यम् ? दत्तांशसङ्ग्रहार्थं हार्डड्राइवस्य उपयोगाय परिवर्तनं कृत्वा नगरद्वयस्य मध्ये परिवहनं कृत्वा दत्तांशहानिः, हार्डड्राइवक्षतिः इत्यादीनि गृहीत्वा वर्षे प्रायः १९ लक्षं युआन् व्ययः भविष्यति तथा च स्लाइसिंग् मार्गेण सेवां प्रदातुं नियतात्मकजालस्य उपयोगेन "वर्षे १२०,००० युआन् पर्याप्तम्" इति ।
लियू युन्जी इत्यनेन बोधितं यत् एषः स्तरः व्ययस्य न्यूनीकरणस्य जालसाझेदारीद्वारा प्राप्तः भवति । सः स्वस्य मुख्यभाषणे यत् दत्तांशं दर्शितवान् तत् ज्ञातवान् यत् एतत् परीक्षणजाले मासत्रयाधिकं यावत् प्रचलति, यत्र पैरामीटर्-दक्षता ९५% अधिकं यावत् भवति, ६०% तः ७०% पर्यन्तं व्ययस्य बचतम् अपि भवति
घरेलुगणनाशक्तेः दोषान् पूरयितुं gpu क्लस्टरस्य प्रभावं पूर्णं क्रीडां ददातु
किं कम्प्यूटिंगशक्तिजालं भविष्ये यस्मिन् दिशि घरेलुगणनाशक्तिः विदेशीयगणनाशक्तिं अतिक्रमति इति संभावना वर्तते? लियू युन्जी इत्यनेन उक्तं यत् अधिकसटीकं अवगमनं "दोषाणां पूर्तिः" इति । सः मन्यते यत् अल्पकालेन अस्माकं अन्त्यबिन्दुजीपीयू अद्यापि विदेशैः सह स्पर्धां कर्तुं असमर्थः भविष्यति। “अहं भवतः एकस्मिन् पक्षे सङ्गतिं कर्तुं न शक्नोमि, परन्तु समूहस्य शक्तिं उपयुज्य भवन्तं ताडयितुं शक्नोमि सम्पूर्णं कम्प्यूटिंग्-शक्तिः” इति ।
सः मन्यते यत् बृहत् आदर्शाः सहकारिप्रशिक्षणस्य वितरितप्रशिक्षणस्य च मार्गं स्वीकुर्वन्ति "यदि एकस्मिन् स्थाने एकलक्षं कार्ड्स् प्रशिक्षिताः भवन्ति तर्हि शक्तिः अतिशयेन भविष्यति इति सः प्रकटितवान् यत् तस्य दलेन चीनीयविज्ञानस्य अकादमी इत्यनेन सह संयुक्तरूपेण एतत् कार्यक्रमं प्रारब्धम्। the national supercomputing wuxi center and other institutions राष्ट्रिय कम्प्यूटिंगशक्तिजालनिर्धारणपरियोजना निमेषस्तरस्य कतारबद्धसमस्यानां समाधानस्य प्रभावं प्राप्तुं शक्नोति, तथा च बहुविधं बहिःस्थप्रशिक्षणं एकबिन्दुप्रशिक्षणस्य ८०% दक्षतां प्राप्तुं शक्नोति। "मूलतः वितरितं प्रशिक्षणं सहकारिप्रशिक्षणं च सम्भवम् अस्ति।"
कम्प्यूटिंग्-हार्डवेयर-सॉफ्टवेयरयोः विकाससम्बन्धस्य समन्वयः कथं करणीयः इति विषये लियू युन्जी इत्यनेन प्रस्तावः कृतः यत् सॉफ्टवेयर-हार्डवेयर-योः संयोजनं कृत्वा विकासाय एकीकृतं कर्तव्यम् इति
हार्डवेयर उत्पादनेन भूभौतिकसंसाधनानाम् उपभोगः भवति इति सः अवदत्। "(प्रत्येकवारं) किञ्चित् उपभोगं करोति, संसाधनं किञ्चित् न्यूनं भवति। तदतिरिक्तं लियू युन्जी इत्यस्य मतं यत् सॉफ्टवेयरविकासे मानवसम्पदां निश्चितमात्रायां उपभोगः भवति, परन्तु एआइ-प्रयोगानन्तरं विकासदक्षता त्वरिता अभवत् ततः सः प्रस्तावम् अयच्छत् यत् ये भागाः सॉफ्टवेयरेन प्रतिस्थापयितुं शक्यन्ते ते यथाशक्ति विकसिताः भवेयुः ।
"किन्तु सॉफ्टवेयर सर्वशक्तिमान् नास्ति तथा च गणनाशक्त्या आवश्यकानि हार्डवेयर-शर्ताः पूरयितुं अर्हन्ति" इति सः मन्यते यत् ये भागाः सॉफ्टवेयरं सहितुं न शक्नुवन्ति तेषां विकासः हार्डवेयर-सहितं भवितुमर्हति
साझागणनाशक्तिजालपारिस्थितिकीतन्त्रं कथं निर्मातव्यम्? लियू युन्जी इत्यनेन सुझावः दत्तः यत् प्रासंगिकाः सर्वकारीयविभागाः तस्य समन्वयं प्रबन्धनं च कुर्वन्तु, उद्यमाः वैज्ञानिकसंशोधनसंस्थाः च निकटतया सहकार्यं कुर्वन्तु इति। "एषा समग्रपरियोजना अस्ति, परन्तु सम्प्रति सर्वे स्वयमेव कार्यं कुर्वन्ति।"
बीजिंग न्यूज शेल् वित्तस्य संवाददाता वी यिंगजी
सम्पादक लिन् ज़ी
लियू जून द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया