2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य मौद्रिकनीतिसमितेः २०२४ तमे वर्षे तृतीयत्रिमासे (कुलं १०६ तमे) नियमितसमागमः २५ सितम्बर् दिनाङ्के बीजिंगनगरे अभवत् सभायां सूचितं यत् वित्तीय-आपूर्ति-पक्षस्य संरचनात्मक-सुधारं गभीरं कर्तुं, वास्तविक-अर्थव्यवस्थायाः प्रभावीरूपेण समर्थनार्थं वित्तस्य कृते प्रणालीं, तन्त्रं च निर्मातुं आवश्यकम् अस्ति |. वास्तविक अर्थव्यवस्थायां वित्तीयसेवानां मुख्यभूमिकां निर्वहणार्थं बृहत्बैङ्कानां मार्गदर्शनं कुर्वन्तु, लघुमध्यम-आकारस्य बङ्कानां मुख्यदायित्वेषु मुख्यव्यापारेषु च ध्यानं दातुं प्रवर्धनं कुर्वन्ति, पूंजीपुनर्पूरणे बैंकानां समर्थनं कुर्वन्ति, वित्तीयबाजारस्य स्थिरविकासं च संयुक्तरूपेण निर्वाहयन्ति। विज्ञानं प्रौद्योगिकीवित्तं, हरितवित्तं, समावेशीवित्तं, पेन्शनवित्तं, डिजिटलवित्तं च इति पञ्चसु प्रमुखेषु लेखेषु वयं उत्तमं कार्यं करिष्यामः, प्रमुखरणनीतिषु, प्रमुखक्षेत्रेषु, दुर्बललिङ्केषु च समर्थनं निरन्तरं वर्धयिष्यामः, नवीनस्य उत्पादकस्य त्वरितविकासं प्रवर्धयिष्यामः forces, and more targeted उचित उपभोक्तृवित्तपोषणस्य आवश्यकतां पूरयन्तु।
विभिन्नानि विद्यमानसंरचनात्मकमौद्रिकनीतिसाधनानाम् प्रभावीरूपेण कार्यान्वयनम्, प्रतिभूति, निधि, तथा बीमाकम्पनी स्वैपसुविधाः इत्यादीनां नवीनसाधनानाम् कार्यान्वयनस्य प्रवर्धनं तथा च स्टॉकपुनर्क्रयणं, होल्डिङ्ग्स्, पुनः ऋणदानं च, पूंजीबाजारस्य स्थिरतां निर्वाहयितुं च technological transformation to ऋणस्य उपयोगप्रक्रिया उपभोक्तृवस्तूनाम् बृहत्-परिमाणेन उपकरणनवीकरणाय, व्यापाराय च वित्तीयसमर्थनं वर्धयिष्यति। प्रौद्योगिकी-आधारित-उद्यमानां सम्पूर्णं जीवनचक्रं कवरं कृत्वा विविध-रिले-वित्तीय-सेवा-प्रणाल्याः निर्माणं त्वरितं कुर्वन्तु, येन प्रौद्योगिकी-सशक्त-देशस्य निर्माणे सहायता भवति, उच्च-स्तरीय-प्रौद्योगिकी-आत्मनिर्भरतां प्राप्तुं च। "द्वौ अचञ्चलसिद्धान्तौ" पालनं कुर्वन्तु, कार्यान्वितुं च, निजी अर्थव्यवस्थायाः विकासस्य विकासस्य च समर्थनं कुर्वन्ति वित्तीयसेवाः निरन्तरं प्रदातुं, लघु, मध्यम-सूक्ष्म-उद्यमानां कृते वित्तपोषणस्य भीडं, अटन्तबिन्दून् च अधिकं स्वच्छं कुर्वन्तु।
अचलसम्पत्-बाजारे आपूर्ति-माङ्ग-सम्बन्धे नूतन-परिवर्तनानि पूर्णतया अवगन्तुं, उच्च-गुणवत्ता-युक्त-आवासस्य कृते जनानां नवीन-अपेक्षाणां अनुपालनं कुर्वन्तु, वित्तीय-नीतीनां, उपायानां च कार्यान्वयनस्य प्रवर्धनार्थं प्रयतन्ते, येषां प्रवर्तनं कृतम् अस्ति, विद्यमानानाम् निष्क्रियतायाः पुनर्जीवनस्य समर्थनं कुर्वन्तु | भूमिं, विद्यमानं बंधकव्याजदरं न्यूनीकरोति, अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयति। "बाजार + गारण्टी" आवास आपूर्तिव्यवस्थायाः वित्तीयसमर्थनं वर्धयन्तु तथा च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणस्य त्वरणं प्रवर्धयन्तु। मञ्च अर्थव्यवस्थायाः स्वस्थविकासं प्रवर्धयितुं वित्तीयनीतयः उपायाः च कार्यान्विताः। वित्तस्य उच्चस्तरीयद्विपक्षीयं उद्घाटनं प्रभावीरूपेण प्रवर्धयितुं तथा च उद्घाटनस्थितौ आर्थिकवित्तीयप्रबन्धनक्षमतासु तथा च जोखिमनिवारणनियन्त्रणक्षमतासु सुधारं कर्तुं।