2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ए-शेयरस्य उदयस्य पृष्ठभूमितः केचन निवेशकाः निक्षेपस्य बैंकप्रमाणपत्राणि स्थानान्तरयितुं चयनं कृतवन्तः येषां क्रयणस्य परदिने पूर्वं अभावः आसीत्
अधिकनिक्षेपव्याजदराणि युक्तानि निजीबैङ्कानि उदाहरणरूपेण गृहीत्वा राष्ट्रियबैङ्कस्य एपीपी दर्शयति यत् प्रेससमयपर्यन्तं स्थानान्तरितस्य १९ बृहत्मूल्यानां निक्षेपप्रमाणपत्रेषु ६ सितम्बरमासस्य अनन्तरं मूल्यतिथिः अस्ति, तेषु ३ वार्षिकव्याजं च अस्ति निक्षेपस्य पञ्चवर्षीयप्रमाणपत्रेषु ३.१५ % दरस्य मूल्यतिथिः २० सितम्बर् दिनाङ्कात् परं भवति, यत्र क्रमशः ६००,००० युआन्, २७०,००० युआन्, ३००,००० युआन् च मूलधनं भवति, तेषां स्थानान्तरणमूल्यानि च मुख्यराशितः किञ्चित् अधिकं भवन्ति
webank app इत्यस्मिन् निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणि स्थानान्तरयन्ति अपि बहवः जनाः सन्ति । तेषु नवीनतमं बृहत्-संप्रदायिकं प्रमाणपत्रं स्थानान्तरितव्यं भवति यस्य वार्षिकव्याजदरः २.३% भवति, शेषः अवधिः २९ नवम्बर् अर्थात् , क्रयणसमये बृहत्-मूल्यकं निक्षेपप्रमाणपत्रं निर्गत्य एकस्मिन् दिने धारकः बृहत्-मूल्यकं निक्षेपप्रमाणपत्रं स्थानान्तरयितुं चयनं करोति तदतिरिक्तं, स्थानान्तरणक्षेत्रे ३ वर्षीयनिक्षेपप्रमाणपत्राणि सन्ति येषां स्थानान्तरणं क्रियते परिवर्तिताः वार्षिकव्याजदराः सर्वे २.३% सन्ति, निक्षेपकालः च २४ सितम्बरतः २७ सितम्बरपर्यन्तं भवति
संयुक्त-शेयर-बैङ्केषु चीन-व्यापारि-बैङ्क-एपीपी-मध्ये स्थानान्तरणार्थं सितम्बर-मासस्य व्याजदरैः सह बृहत्-निक्षेप-प्रमाणपत्राणि अपि उपलभ्यन्ते । यथा, एकवर्षीयं बृहत्-मूल्यकं निक्षेप-प्रमाणपत्रं यत् स्थानान्तरितम् अस्ति, तस्य वार्षिकव्याज-दरः १.९२% भवति, निक्षेप-प्रमाणपत्रस्य मूलधनं २,००,००० युआन् भवति, शेषः अवधिः ११ मासाः १५ दिवसाः च सन्ति also large-denomination certificate holders who are accruing interest केवलं 9 दिवसानन्तरं 1.95% वार्षिकव्याजदरेण सह द्विवर्षीयं निक्षेपप्रमाणपत्रं स्थानान्तरितम्।
अस्मिन् विषये पत्रे अनेकेषां बङ्कानां खाताप्रबन्धकानां परामर्शः कृतः । एकस्य संयुक्त-स्टॉक-बैङ्कस्य खाता-प्रबन्धकः अवदत् यत् गतशुक्रवासरे तस्य बङ्कस्य स्थानान्तरण-मञ्चे बृहत्-मूल्यानां निक्षेप-प्रमाणपत्राणि स्थानान्तरयन्ति स्म, अपि च बृहत्-मूल्यानां निक्षेप-प्रमाणपत्रधारकाः अपि आसन् ये स्वनिक्षेपं स्टॉक्-मध्ये निवेशयन्ति स्म निक्षेपप्रमाणपत्राणां अवधिः समाप्तस्य अनन्तरं पुनः बैंके निक्षेपणस्य स्थाने . परन्तु एकस्य विशालस्य सरकारीस्वामित्वस्य बैंकस्य खाताप्रबन्धकः अवदत् यत् सः तस्य सहकारिभिः सह अद्यापि बृहत् निक्षेपप्रमाणपत्राणि स्थानान्तरयन्तः ग्राहकाः न दृष्टाः।
पूर्वं निक्षेपस्य बृहत्प्रमाणपत्राणां "स्टॉक-अन्तर्भवति" इति विपण्यस्य ध्यानं आकर्षितवान् आसीत् । जूनमासे सिक्योरिटीज टाइम्स् इति पत्रिकायाः प्रतिवेदनानुसारं बृहत् राज्यस्वामित्वयुक्ताः बङ्काः, संयुक्त-स्टॉक-बैङ्काः च त्रिवर्षीयबृहत्-मूल्यकं निक्षेप-प्रमाणपत्राणां “स्टॉक-रहिताः” आसन्, केचन बङ्काः अपि बृहत्-मूल्यानां निक्षेप-प्रमाणपत्राणां विक्रयं त्यक्तवन्तः षड्मासानां वा अधिककालस्य वा ।
एकेन उद्योगविशेषज्ञेन द पेपरस्य विश्लेषणं कृत्वा उक्तं यत् निक्षेपस्य बृहत्-मूल्यानां प्रमाणपत्राणां बैंक-हस्तांतरणस्य वृद्धिः शेयर-बजार-भावनायां हाले एव प्राप्तेन "धन-निर्माण-प्रभावेन" सम्बद्धा भवितुम् अर्हति धनं शेयर-बजारे नगदं कृतम् अस्ति । अल्पकालीनरूपेण विपण्यभावना अद्यापि उच्चपक्षे एव वर्तते, निक्षेपप्रमाणपत्रादिधनस्य च केचन प्रवाहाः निराकर्तुं न शक्यन्ते ।
२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन पत्रकारसम्मेलनं कृत्वा व्याजदरेषु कटौती, रिजर्व-आवश्यकता-अनुपातस्य कटौती, विद्यमान-बंधक-व्याज-दराः, शेयर-बजारस्य समर्थनार्थं नूतनानां मौद्रिक-नीति-उपकरणानाम् निर्माणं च इत्यादीनां अनुकूलनीतीनां घोषणा कृता तदनन्तरं ए-शेयरस्य तीव्रवृद्धिः अभवत् । गतसप्ताहे एकसप्ताहस्य अन्तः शङ्घाई समग्रसूचकाङ्कः, शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च क्रमशः १२.८१%, १७.८३%, २२.७१% च वर्धिताः ।