2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ तमे झुहाई एयर शो आगच्छति! अस्मिन् भव्यमञ्चे वयं वायुसेनायाः शीतलविमानं, आकर्षकं उच्चप्रौद्योगिकीयुक्तं उपकरणं च सर्वदा द्रष्टुं शक्नुमः । अतः अस्मिन् वर्षे विमानप्रदर्शने के महत् आश्चर्यं भविष्यति ?
1. उच्चरूपेण दृश्यमानं उपकरणं प्रथमवारं पदार्पणं कृतवान् यदि भवान् तत् न अवलोकयति तर्हि भवान् बहिः भविष्यति!
प्रथमं अस्य वायुप्रदर्शनस्य मुख्यविषयस्य विषये वदामः निश्चितरूपेण प्रथमवारं प्रादुर्भूताः विविधाः अत्याधुनिकाः उपकरणाः एव । वायुसेनायाः उपसेनापतिः यू किङ्ग्जियाङ्गः पत्रकारसम्मेलने प्रकटितवान् यत् अस्मिन् झुहाई-वायुप्रदर्शने अस्माकं सैन्येन अन्तिमेषु वर्षेषु विकसितानां नूतनानां युद्धविमानानाम् सार्वजनिकरूपेण अनावरणं भविष्यति, एतेषां बहवः उपकरणानां कृते प्रथमवारं भविष्यति जनदृष्टौ प्रकटितुं ।
स्थिरप्रदर्शनस्य दृष्ट्या वायुसेना चत्वारि विषयगतप्रदर्शनक्षेत्राणि स्थापयिष्यति : "वायुश्रेष्ठताकार्यक्रमाः वायुप्रहाराः च", "मानवरहिताः मानवरहितविरोधी च कार्याणि", "रणनीतिकवितरणं वायुबिन्दुः च" तथा च "पूर्वचेतावनीपरिचयः वायुरक्षा च... क्षेपणास्त्रविरोधी"। मञ्चु-हान-वंशयोः पूर्णभोजनम् इति वक्तुं शक्यते यत् भवन्तः यत् किमपि द्रष्टुम् इच्छन्ति तत् सर्वं अत्र उपलभ्यते । विशेषतः ये शिशवः प्रायः केवलं बन्द-अड्डेषु एव तिष्ठन्ति ते अपि अस्मिन् समये स्वस्य महिमाम् दर्शयिष्यन्ति ।
उड्डयनप्रदर्शनस्य दृष्ट्या नूतनं युद्धविमानं सर्वेषां निराशां न करिष्यति। समाचारानुसारं न केवलं दीर्घदूरस्य सामरिकवितरणक्षमतायुक्ताः बृहत्क्रीडकाः दृश्यन्ते, अपितु विविधानि अत्याधुनिकानि वायुप्रहारशस्त्राणि अपि दृश्यन्ते। एतेषां उपकरणानां प्रकाशनेन न केवलं चीनीयवायुसेनायाः वर्तमानस्थितेः भविष्यस्य च गहनतया अवगमनं भवति, अपितु अस्माकं विमानन-उद्योगस्य स्तरः तीव्रगत्या सुधरति इति अपि दर्शयति |.
2. ह-20? चिन्ता मा कुरुत, बृहत् शो अद्यापि आगमिष्यति।
प्रत्येकं झुहाई एयर शो इत्यस्य उल्लेखः भवति तदा सर्वेषां चिन्ता एकः प्रश्नः अस्ति यत् एच्-२० इत्यस्य उपस्थितिः भविष्यति वा? यद्यपि वयं सर्वे अस्य पौराणिकस्य चोरी-बम्ब-विमानस्य विमानप्रदर्शनेषु आश्चर्यजनकं पदार्पणं कर्तुं प्रतीक्षामहे तथापि वास्तविकतायाः अस्माकं उपरि शीतलजलं पातयितव्यं भवेत् ।
पूर्ववर्तीनां झुहाई-वायुप्रदर्शनानां अनुभवात् न्याय्यं चेत्, प्रथमवारं कोर-उपकरणानाम् उजागरीकरणस्य बहवः अवसराः न सन्ति । सामान्यतया एषः प्रकारः शीर्षस्तरीयः उपकरणः प्रायः अन्येषु मञ्चेषु वायुप्रदर्शनेषु आधिकारिकरूपेण प्रदर्शितः भवितुं पूर्वं पदार्पणं करोति ।
अतः अस्मिन् समये एच्-२० इत्यस्य हस्तः अद्यापि भवितुम् अर्हति । परन्तु निरुत्साहिताः मा भवन्तु ।
यथा, कोङ्गजिङ्ग्-६००, जे-३५ इत्यादीनि अपि च एरोस्पेस्-प्रणाल्याः केचन अतिध्वनियुक्ताः अन्तरिक्ष-भूमौ शटल-वाहनानि अस्मिन् वायुप्रदर्शने पदार्पणं कर्तुं शक्नुवन्ति एतानि उपकरणानि अवश्यमेव प्रतीक्षायोग्याः इति वक्तुं शक्यते ।
3. सेना नौसेना च मिलित्वा मञ्चे दृश्यन्ते, येन त्रिविमयुद्धशक्तिः स्पष्टं दृश्यते ।
न केवलं वायुसेनायाः रोमाञ्चकारीणि आकर्षणानि भविष्यन्ति, अपितु सेना, नौसेना इत्यादयः भ्रातृसैनिकाः अपि स्वस्य कठोर-उपकरणं प्रदर्शन्यां आनयिष्यन्ति |. एतत् पूर्णसैनिकप्रदर्शनरूपं न केवलं वायुतले अधिपतयः, अपितु भूमौ समुद्रे च बलवन्तः अपि द्रष्टुं शक्नुमः । समग्रतया अयं झुहाई एयर शो यथार्थतया सर्वतोमुखः त्रिविमः च सैन्यभोजः अस्ति ।
इदं झुहाई-वायु-प्रदर्शनं चीनीयवायुसेनायाः विकास-उपार्जनानां प्रमुख-प्रतिवेदनस्य इव अधिकं वर्तते । यथा यथा चीनीयवायुसेना सामरिकवायुसेनायाः दहलीजं प्रविष्टवती तथा तथा तस्य युद्धक्षमतासु निरन्तरं सुधारः अभवत्, शस्त्राणि, उपकरणानि च अद्यतनं भवति, अधिकाधिकं विदेशीयविनिमयः अपि अभवत् अस्माकं वायुसेना वायु-अन्तरिक्षक्षेत्रस्य अग्रभागं प्रति निरन्तरं गच्छति इति वक्तुं शक्यते ।
यदा वायुसेना प्रथमवारं १९९८ तमे वर्षे झुहाई-वायुप्रदर्शने भागं गृहीतवती तदा आरभ्य अयं आकाशः चीनीयवायुसेनायाः विकासस्य प्रक्षेपवक्रस्य साक्षी भूत्वा असंख्य अद्भुतान् अविस्मरणीयान् च क्षणानपि त्यक्तवान् अस्मिन् वर्षे विमानप्रदर्शने अस्य गौरवपूर्णस्य अध्यायस्य लेखनं निरन्तरं भविष्यति।
उच्चस्तरीयं अन्तर्राष्ट्रीयं वायुप्रदर्शनं प्रस्तुतुं आयोजकाः बहु परिश्रमं कृतवन्तः। शस्त्राणां उपकरणानां च अद्यतनीकरणात् आरभ्य विनिमयक्रियाकलापस्य नूतनक्षेत्राणि यावत् प्रत्येकं विवरणं सावधानीपूर्वकं योजनाकृतम् अस्ति । अयं वायुप्रदर्शनः न केवलं उपकरणप्रदर्शनम्, अपितु सांस्कृतिकभोजनम् अपि अस्ति । नूतनयुगे जनवायुसेना सेनायाः स्थापनायाः शतवर्षीयं लक्ष्यं लंगरं स्थापयति, दृढतया अग्रे गच्छति, भविष्यस्य आव्हानानि च नूतनेन मनोवृत्त्या सम्मुखीभवति।