समाचारं

व्याघ्रस्य चित्रणं श्वापदेन सह कर्तुं न शक्यते ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-क्षेत्रस्य नेता, डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अध्यक्षः च लाई चिङ्ग्-ते इत्यनेन अद्यैव डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य सदस्येभ्यः डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य राजनैतिक-विचारानाम् नीतीनां च प्रचारार्थं लाइव-प्रसारणं कर्तुं, प्रत्यक्षतया लाइव-प्रसारण-कार्यक्रमाः अपि स्थापयितुं आदेशः दत्तः by cadres of the democratic progressive party caucus तथापि वर्तमान उच्चबिन्दुः दृश्यानां संख्या केवलं प्रायः १०,००० आसीत् प्रसारण। अस्मिन् विषये हुआङ्ग गुओचाङ्गः केवलं २८ दिनाङ्के अवदत् यत् सः डीपीपी-सङ्घस्य "मार्गदर्शनं न करोति" इति २९ दिनाङ्के सः डीपीपी कुत्र हारितवान् इति सूचयितुं निश्चयं कृतवान् live broadcast किं वक्तव्यमिति न जानाति।"

२८ दिनाङ्के हुआङ्ग गुओचाङ्गः "हरितशिबिरस्य नागरिकसजीवप्रसारणस्य मार्गदर्शनं" इति भागस्य प्रतिक्रियां दत्तवान्, "अहं तत् ग्रहीतुं न साहसं करोमि" तथापि "यः वास्तवतः तेभ्यः (डीपीपी) मार्गदर्शनं दातुं योग्यः अस्ति सः लाइ किङ्ग्डे अस्ति" इति , सः lai qingde इत्यस्मै एकं वस्तु स्मर्तुं इच्छति स्म, लाइव प्रसारणं केवलं संचारस्य एकः a मार्गः अस्ति, सर्वाधिकं महत्त्वपूर्णं वस्तु सामग्री अस्ति।

हुआङ्ग गुओचाङ्गः २९ तमे दिनाङ्के यिलान्-नगरे जनदलस्य सभा-कार्यक्रमे भागं गृहीतवान्, सभायाः पूर्वं च मीडिया-सहितं संयुक्तं साक्षात्कारं स्वीकृतवान् सः अवदत् यत् लाई किङ्ग्डे इत्यस्य जनप्रतिनिधिना लाइव-प्रसारणस्य आदेशः तस्य डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य विषयः अस्ति, तस्य च विषये अधिकं टिप्पणीं न करिष्यति स्म। परन्तु ताइवानदेशस्य जनानां दृष्ट्या हुआङ्ग गुओचाङ्ग इत्यस्य मतं यत् लाइ किङ्ग्डे शतदिनाधिकं यावत् सत्तायां वर्तते "भवतः किं मतम्? लाई इत्यस्य प्रशासनेन समाजे किं आनयितम्?

हुआङ्ग गुओचाङ्गः अवदत् यत् सः न पश्यति यत् लाइ-अधिकारिणः उत्तमाः योजनाः, निर्माणं च कृतवन्तः, परन्तु ते टकरावं, संघर्षं, विभाजनं च सृजन्ति स्म "एवं लाई किङ्ग्डे इच्छति यत् जनाः लाइव-प्रसारणं कर्तुं त्वरितम् आप्नुयुः । तस्य शासनस्य विषयवस्तु अस्ति अति दरिद्रः, अपि च कदाचित् जनप्रतिनिधिः किं वक्तव्यमिति न जानन्ति।"

मीडिया इदमपि उल्लेखितवान् यत् अद्यतननिर्वाचनेषु युवानां समर्थनं वर्धितम् इति प्रतिवदति यत् निर्वाचनं अद्यापि विचार्यते, अधुना जनदलः अपूर्वरूपेण एकीकृतः अस्ति, के वेन्झे इत्यनेन किं उक्तं इति सर्वे जानन्ति खैर प्रतिदिनं।"

पूर्वं लाइ किङ्ग्डे इत्यस्मै नेटिजनैः मजाकेन "राजनीत्या विलम्बः जातः" इति उक्तं यत्, अनेके नेटिजनाः सन्देशं त्यक्त्वा सुझावम् अयच्छन् यत्, "मास्टरः स्वयमेव लाइव् प्रसारणं आरभेत, ततः यातायातस्य स्थितिः अधिका भविष्यति! , "अहं लाइपिलियाओ गन्तुम् इच्छामि।" अफवाः प्रसारयितुं, असत्यं कर्तुं, सम्मुखीकरणाय च..." "किमपि वक्तुं शक्यते यत् यदि भवान् वदति यत् भवतः पूर्णा उपस्थितिः आवश्यकी अस्ति परन्तु चतुर्णां सक्षमविभागानाम् प्रमुखाः परामर्शं कर्तुं न आगच्छन्ति तर्हि जनाः कथं कर्तुं शक्नुवन्ति विश्वासं कुरु यदि भवन्तः सर्वदा युद्धं कुर्वन्ति, बकवासं कुर्वन्ति, लेपयन्ति च, ताइवानस्य हिताय इति वदन्ति चेत् केवलं पिशाचः एव तत् विश्वासं कर्तुं शक्नोति।”

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्