समाचारं

चतुर्थं चीन-नव-ई-वाणिज्य-सम्मेलनं सफलतया समाप्तम्, नूतन-ई-वाणिज्य-उद्योगस्य भविष्यं च आशाजनकम् अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथ्याङ्कानि दर्शयन्ति यत् देशस्य कुलम् ऑनलाइन-खुदरा-विक्रयः २०२३ तमे वर्षे १५.४२ खरब-युआन्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे ११% वृद्धिः अभवत् मम देशः वैश्विक-अनलाईन-खुदरा-विपण्ये क्रमशः ११ वर्षाणि यावत् स्वस्य अग्रणीस्थानं निर्वाहितवान् अस्ति वक्तुं शक्यते यत् नूतनः ई-वाणिज्य-उद्योगः अङ्कीय-अर्थव्यवस्थायां अत्यन्तं गतिशीलः औद्योगिक-शाखाः भवति, यः नूतनानां उत्पादकशक्तीनां विकासाय निरन्तरं नूतनां ऊर्जां प्रदाति |.
२६ सितम्बर् तः २७ पर्यन्तं चीनदेशस्य चाङ्गचुन्-नगरे चीन-संजाल-सामाजिक-सङ्गठन-सङ्घस्य, चीन-अन्तर्राष्ट्रीय-वाणिज्य-सङ्घस्य च आयोजकत्वेन चतुर्थं चीन-नव-ई-वाणिज्य-सम्मेलनं आयोजितम् "नवीन-ई-वाणिज्यस्य सह-निर्माणं नूतनविकासस्य साझेदारी च" इति विषयेण अस्य सम्मेलनस्य उद्देश्यं उद्योगविकासप्रवृत्तीनां अत्याधुनिकप्रौद्योगिकीनां च गहनतया अन्वेषणं, नवीनप्रौद्योगिकीभिः आनयितानां नूतनानां अवसरानां विषये ध्यानं दत्तं, नूतनं ई-वाणिज्यस्य प्रचारं कृत्वा सहायतां कर्तुं... संस्कृतिस्य पर्यटनस्य च एकीकृतविकासः, तथा च सुदृढस्य स्थापनायाः वकालतम् करणीयः उद्योगस्य मानकानि उद्योगस्य आत्म-अनुशासनं च सुदृढाः भवेयुः, तथा च उच्चगुणवत्तायुक्तं नूतनं ई-वाणिज्यमञ्चं निर्मातुं प्रयत्नाः करणीयाः यत् संयुक्तरूपेण निर्मितं, साझां, शासितं च भवति सर्वेषां जनानां कृते, चीनीयब्राण्ड्-शक्तिं विश्वे प्रदर्शयितुं च। नूतने ई-वाणिज्य-उद्योगे कथं सुधारः, नवीनता च कर्तव्या? पारिस्थितिकनेतृत्वं कथं प्राप्तव्यम् ? बाह्यरूपेण कथं आत्मनः सशक्तीकरणं कर्तव्यम् ? अस्मिन् अग्रे-दृष्टि-उद्योग-सम्मेलने "सन्दर्भ-उत्तराणि" भवन्तः प्राप्नुवन्ति ।
औद्योगिक उन्नयनार्थं पुनर्निर्माणनलिका “नवीन इञ्जिन” इति लिङ्क् करोति
अस्य सम्मेलनस्य उद्घाटनसमारोहे "चीनस्य नवीनः ई-वाणिज्य-विकास-प्रतिवेदनः २०२४" इति प्रतिवेदने नूतन-ई-वाणिज्य-उद्योगस्य विकासे नवीन-उपार्जनानां नूतनानां प्रवृत्तीनां च विहङ्गम-दृश्यं प्रदत्तम् अस्ति, तथा च अनेके नवीन-प्रकरणाः प्रदत्ताः सन्ति सन्दर्भमूल्येन सह। पारम्परिक-ई-वाणिज्यस्य तुलने नूतनः ई-वाणिज्यः कार्यात्मक-उपभोगात् अनुभवात्मक-उपभोगं प्रति, उत्पाद-केन्द्रितः उपयोक्तृ-केन्द्रितः, एक-दृश्यात् बहु-परिदृश्य-एकीकरणं प्रति च स्थानान्तरितः अस्ति नूतन-ई-वाणिज्यस्य "नवीनता" मुख्यतया उत्पाद-उन्मुखीकरणात् सामग्री-व्यक्तिगत-अनुशंसानाम् नूतन-चिन्तन-तर्कस्य, सीमापार-एकीकरणस्य परिदृश्य-नवाचारस्य च नूतन-व्यापार-पारिस्थितिकी-तन्त्रे, डिजिटलीकरणस्य बुद्धिमान् उन्नयनस्य च आपूर्ति-शृङ्खला-नवीनीकरणे च प्रतिबिम्बितम् अस्ति वक्तुं शक्यते यत् "नवीन" अधिकानि आर्थिकवृद्धिबिन्दून् पोषयति, औद्योगिकविकासाय अधिकानि अवसरानि संभावनानि च दर्शयति, तथा च चीनस्य आर्थिकसामाजिकविकासाय अयं प्रबलः उद्योगः यत् शक्तिं जीवन्तं च आनयति तत् प्रकाशयति
वर्तमान समये नूतनेन ई-वाणिज्य-उद्योगेन "ई-वाणिज्य + शिक्षा", "ई-वाणिज्य + मनोरञ्जनम्" तथा "ई-वाणिज्य + स्वास्थ्य" इत्यादीनां विविधसेवापारिस्थितिकी-विज्ञानस्य निर्माणं कृतम्, येन जनानां शॉपिङ्ग्-अनुभवः अधिकः मानवीयः कुशलः च अभवत् अस्मिन् सम्मेलने सर्वेषां वर्गानां अतिथयः सक्रियरूपेण नूतन-ई-वाणिज्येन चालितस्य नूतनस्य उपभोगप्रतिरूपस्य आधारेण सल्लाहान् सुझावान् च प्रदत्तवन्तः । उद्योगप्रवृत्तीनां विषये अधिकं चिन्तयन् सभायां अतिथयः सहमताः यत् सशक्ततरं सहकारिसम्बन्धं निर्मातुं, औद्योगिकपारिस्थितिकीसम्बद्धानां संयुक्तरूपेण निर्माणं, अङ्कीय-अर्थव्यवस्थायाः फलानां साझेदारी च आवश्यकम् इति।
"नवीनतायाः" सम्मुखे, केवलं दृढतरं चालकशक्तिं प्रविष्ट्वा एव वयं अधिकानि सम्भाव्य औद्योगिकलाभानि सृजितुं शक्नुमः। अस्य कृते अस्मिन् सम्मेलने आधिकारिकतया नूतनं ई-वाणिज्यसशक्तिकरणकार्ययोजना आरब्धा, यत्र केन्द्रीयमाध्यमानां कृते नूतना ई-वाणिज्यकार्ययोजना, घरेलु-उत्पादानाम्, प्रवृत्ति-ब्राण्ड्-समूहानां च कृते नूतना ई-वाणिज्य-कार्ययोजना, नूतना ई-वाणिज्य-कार्ययोजना च सन्ति डिजिटलव्यापारस्य माध्यमेन कृषिं प्रवर्धयितुं, तथा च नूतनं स्थानीयं ई-वाणिज्यस्य लाइव प्रसारणं विशेषकार्यक्रमाः अन्ये च बहुविधाः आयामाः नूतनस्य ई-वाणिज्य-उद्योगस्य विकासाय एकत्र कार्यं करिष्यन्ति। सर्वेषां पक्षानाम् दृढसमर्थनेन नूतन-ई-वाणिज्यसम्मेलने औद्योगिक-उन्नयनस्य "नवीन-इञ्जिनम्" प्रविष्टवान्, नूतन-ई-वाणिज्यस्य भविष्याय दीर्घकालीनमार्गः प्रशस्तः च अस्ति
ई-वाणिज्य-उद्योगस्य “नवीनपारिस्थितिकी” इत्यस्य पुनर्निर्माणं सहकारेण
भविष्ये नूतनस्य ई-वाणिज्य-उद्योगस्य दीर्घकालीनविकासस्य कुञ्जी नूतनानां मूल्यमार्गदर्शिकानां निर्माणं भवति, येन स्वस्थविकासमार्गे उद्योगसंसाधनानाम् आवंटनं कुशलतया भवति तथा च सुचारुरूपेण अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलानां प्रचारः भवति उत्तमं विपण्यव्यवस्थां उद्योगपारिस्थितिकीं च स्थापयित्वा नूतनस्य ई-वाणिज्य-उद्योगस्य सशक्तवृद्धिगतिः सामान्यीकृत्य स्थिरीकर्तुं शक्यते ।
चतुर्थस्य चीन-नव-ई-वाणिज्यसम्मेलनस्य मुख्यमञ्चे "गुणवत्ता-लंगर-संवर्धन-परियोजनायाः" उच्च-गुणवत्तायुक्तानां लाइव-प्रसारण-कक्षानां (एंकर-) प्रथम-समूहस्य आधिकारिकरूपेण घोषणा अभवत् सूचना अस्ति यत् चीन-अन्तर्जाल-सामाजिक-सङ्गठनानां संघेन जनवरी २०२४ तमे वर्षे "गुणवत्ता-लंगर-संवर्धन-परियोजना" आरब्धा, यस्य उद्देश्यं मञ्च-कम्पनीनां संस्थानां च मुख्यदायित्वं निर्वहणार्थं मार्गदर्शनं कर्तुं तथा च दृढ-राजनैतिक-स्थितीनां, उत्कृष्ट-उद्योग-प्रदर्शनानां, सशक्त-जन-कल्याण-उपक्रमानाम्, तथा उत्खननस्य माध्यमेन उच्चसामाजिकदृश्यता उच्चसकारात्मकशक्तियुक्ताः लंगराः बहुसंख्यकजाललंगरानाम् व्यावसायिकगुणवत्तायां सुधारं कर्तुं शक्नुवन्ति तथा च लाइवप्रसारणउद्योगस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं शक्नुवन्ति।
तदतिरिक्तं, भागं गृह्णन्तः लाइव प्रसारणमञ्चानां एमसीएन संस्थानां च प्रतिनिधिभिः सम्मेलने उद्योगस्य आत्म-अनुशासनस्य प्रति प्रतिबद्धतापत्रे हस्ताक्षरं कर्तुं आमन्त्रिताः, तथा च समाजाय मानकं स्वस्थं च विकासस्य उपक्रमं जारीकृतम् - उन्नतसंस्कृतेः प्रसारकाः भवितुम् अभ्यासकारिणः मार्गदर्शनं कृत्वा, अनुपालनसञ्चालनस्य निष्पादकाः, तथा च फैशनस्य सभ्याः अभ्यासकाः, संजालपारिस्थितिकीशास्त्रस्य रक्षकाः, स्वस्थविकासे च योगदानदातारः। एषा उपक्रमः विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं प्रभावीरूपेण प्रवर्धयिष्यति, कानूनानुसारं शासनस्य मानकीकरणं करिष्यति, मञ्चस्य उत्तरदायित्वं समेकयिष्यति, उद्योगस्य आत्म-अनुशासनं सुदृढं करिष्यति, नूतन-ई-वाणिज्यस्य स्वस्थविकासाय च उत्तमं वातावरणं प्रदास्यति।
समृद्ध डिजाइनस्य गहन अन्वेषणस्य च माध्यमेन नवीनं ई-वाणिज्यसम्मेलनं उद्योगे सकारात्मकं मूल्यं निरन्तरं निवेशयति तथा च उद्योगस्य प्रतिमानपारिस्थितिकीशास्त्रस्य, उद्योगस्य मानकीकरणस्य, व्यवस्थिततायाः च सुधारं प्रवर्धयति।
साझीकृतविकासः अङ्कीय-अर्थव्यवस्थायाः कृते “नवीनभविष्यम्” उद्घाटयति
अद्यतन आर्थिकपरिदृश्ये अवहेलितुं न शक्यते इति शक्तिरूपेण नूतनः ई-वाणिज्यः आर्थिकसामाजिकविकासं बहुविधरूपेण प्रभावितं कुर्वन् अस्ति। इदं न केवलं उपभोगप्रतिमानं परिवर्तयति, अपितु औद्योगिकपरिवर्तनं प्रवर्धयितुं, डिजिटल-वास्तविक-एकीकरणं प्रवर्धयितुं, कार्य-अवकाशान् सृजति, ग्रामीण-अर्थव्यवस्थायाः पुनरुत्थानं च कर्तुं महतीं क्षमतां मूल्यं च दर्शयति |. "चीनस्य नवीनः ई-वाणिज्यविकासप्रतिवेदनः २०२४" नूतनस्य ई-वाणिज्यस्य व्यावहारिकं महत्त्वं समीचीनतया सारांशतः ददाति यथा - "उपभोगं प्रवर्धयति, परिवर्तनं प्रवर्धयति, एकीकरणं प्रवर्धयति, रोजगारं प्रवर्धयति, पुनर्जीवनं च प्रवर्धयति", तथा च अग्रे-दृष्ट्या सूचयति: एकीकरणं, विसर्जनम् परिदृश्य-नवाचारः सामान्यः भविष्यति, न्यून-कार्बन-युक्तः च स्थायित्वं नूतन-ई-वाणिज्यस्य विकासाय महत्त्वपूर्णा दिशा भविष्यति, अन्तर्राष्ट्रीय-बाजारः नूतन-ई-वाणिज्य-कम्पनीनां कृते नूतनः नील-सागरः भविष्यति
अस्य कृते ई-वाणिज्य-उद्योगे सर्वेषां वर्गानां कृते अङ्कीय-अर्थव्यवस्थायां उद्योगस्य स्वस्थ-विकासस्य सक्षम-भूमिका द्रष्टव्या, तथैव उच्च-गुणवत्ता-युक्त-आर्थिक-सामाजिक-विकासे वास्तविक-लाभः, यत्र... पूर्वोत्तरचीनस्य पुनर्जीवनम्। वर्षेषु चीन-नव-ई-वाणिज्यसम्मेलनेन न केवलं नूतनानां आर्थिकस्वरूपाणां कुशलतापूर्वकं सेवा कृता, अपितु स्थानीयविकासे नूतनगतिः अपि प्रविष्टा अस्ति अस्मिन् सम्मेलने क्षेत्रीय अर्थव्यवस्थायाः समाजस्य च उच्चगुणवत्तायुक्तविकासे विश्वासं प्रविष्टुं समर्थनक्रियाकलापानाम् एकां श्रृङ्खला अपि स्थापिता । ऑनलाइन तथा ऑफलाइन "डुअल-व्हील-ड्राइव" इत्यनेन सह, नूतनं ई-वाणिज्यसम्मेलनं बहुकोणात् स्तरात् च स्थानीयसरकारानाम् सशक्तीकरणं करोति, सेतुरूपेण कार्यं करोति, औद्योगिकविनिमयं, संसाधनगोदीं, क्षेत्रीयसहकार्यं च व्यापकरूपेण प्रवर्धयति
नूतन-ई-वाणिज्यस्य सशक्तविकासः डिजिटल-अर्थव्यवस्थायाः प्रबल-नवीन-जीवन्ततां दर्शयति चीनस्य अर्थव्यवस्थायाः विविधरूपान्तरणं वर्धते। चतुर्थः चीन-नव-ई-वाणिज्यसम्मेलने उद्योगाय एकत्र एकत्रितस्य अवसरः प्रदत्तः, अपि च चतुर्वर्षेभ्यः सञ्चयस्य अनन्तरं अस्य राष्ट्रियमञ्चस्य महत्त्वपूर्णा "अग्रणीशक्तिः" अपि प्रदर्शिता वयं सर्वेषां पक्षानाम् कृते उत्सुकाः स्मः यत् ते भविष्यस्य कृते व्यापकं खाकायां ध्यानं ददति, औद्योगिकक्षमतां निरन्तरं वर्धयन्ति, ध्वनितस्वस्थे च पटले नूतनं औद्योगिकप्रतिरूपं निर्मान्ति, औद्योगिकविकासाय नूतनभविष्यस्य अन्वेषणं च कुर्वन्ति!
स्रोतः सीसीटीवी डॉट कॉम
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया