यिकी विंशतिवर्षेषु नूतनं भविष्यं निर्मितवान् |.eaton cooper capacitor’s 20th anniversary celebration held grandly
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के शङ्घाई-कूपर-पावर-कैपेसिटर-कम्पनी-लिमिटेड्-इत्यस्य २०-वर्षीय-उत्सवः भव्यतया आयोजितः । ईटन-समूहस्य शङ्घाई-विद्युत्-समूहस्य च संयुक्त-उद्यमस्य नेतारः, पुडोङ्ग-हेकिङ्ग्-सर्वकारस्य नेतारः, घरेलु-विदेशीय-उपयोक्तृ-प्रतिनिधिः, भागीदार-प्रतिनिधिः, सर्वे कम्पनी-कर्मचारिणः च अस्य ऐतिहासिकस्य क्षणस्य साक्षिणः भवितुं उपस्थिताः आसन्
ईटन इलेक्ट्रिकस्य एशिया-प्रशान्त-विद्युत्-वितरण-प्रणाली-सेवा-विभागस्य उपाध्यक्षः महाप्रबन्धकः च वु क्सुनः उत्सवे स्वस्य भाषणे अवदत् यत् ईटन-कूपर-संधारित्रस्य स्थापनायाः २० वर्षेषु ईटन-समूहस्य शङ्घाई-इलेक्ट्रिकस्य च निश्छल-सहकार्यं कृत्वा समूह संयुक्त उद्यमः, कम्पनी उत्पादेषु महतीं प्रगतिम् अकरोत्, मार्केट् तथा परिचालनपक्षयोः महती प्रगतिः विकासश्च प्राप्तः। इदं सम्मानं कारखानस्य प्रत्येकस्मात् कर्मचारिणः कृते आगच्छति। आशासे यत् कम्पनी अधिकं प्रगतिम् अकुर्वन् अधिकं गौरवपूर्णं २० वर्षाणि निर्मातुम् अर्हति।
दलसमितेः उपसचिवः शंघाईविद्युत्संचरणवितरणसमूहस्य अध्यक्षः च शाओ जियानमिङ्ग् स्वभाषणे अवदत् यत् शङ्घाईविद्युत्समूहस्य ईटनसमूहस्य च पूरकलाभानां गहनसहकार्यस्य च कारणेन ईटनकूपरस्य उत्पादप्रतिस्पर्धां सुदृढां निरन्तरं जातम् संधारित्रं च प्राप्तवन्तः उत्तमाः परिचालनपरिणामाः च चीनस्य सुधारस्य, उद्घाटनस्य च प्रणाल्याः अन्तर्गतं चीन-विदेशीय-सह-उद्यमानां सफलं उदाहरणम् अस्ति । शङ्घाई इलेक्ट्रिक ग्रुप् भविष्ये ईटन ग्रुप् इत्यनेन सह कार्यं निरन्तरं करिष्यति यत् घरेलुविदेशीयविद्युत् उद्योगे नूतनपरिवर्तनानां संयुक्तरूपेण प्रतिक्रियां दातुं समयस्य विकासे नूतनावकाशान् च गृहीतुं शक्नोति।
शङ्घाई कूपर पावर कैपेसिटर कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः झू हैताओ इत्यनेन विगतदशकद्वये कम्पनीयाः व्यावसायिकविकासे ध्यानं दत्तम् ईटन कूपर संधारित्रस्य निरन्तरं समर्थनम्। सः अवदत् यत् ईटन कूपर संधारित्रः अनुसन्धानविकासयोः निवेशं वर्धयिष्यति, बुद्धिमान् निर्माणं उन्नयनं करिष्यति, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं करिष्यति, नूतनं कोरप्रतिस्पर्धां निर्मास्यति, हरित-डिजिटल-गुप्तचरस्य नूतनयुगे च अधिका सफलतां प्राप्स्यति |.
lanzhou xinyuan power equipment complete co., ltd. इत्यस्य महाप्रबन्धकः उत्तमसाझेदाररूपेण मञ्चं स्वीकृतवान् यत् सः eaton cooper capacitors इत्यनेन सह 18 वर्षेभ्यः सहकार्यस्य फलदायी परिणामान् साझां कृतवान् वर्षेषु द्वयोः पक्षयोः निकटतया कार्यं कृतम् अस्ति together, tolerated and trusted each other, and achieved success in multiple key markets , उपयोक्तृभ्यः उत्तमं उत्पादं सेवां च प्रदातुं स्वसहभागिभिः सह सहकार्यं अधिकं गभीरं कृत्वा eaton cooper capacitors इत्यस्य उत्सुकः!
यी किविंशतिभार रोंग याओ नया भविष्य
स्थापनायाः २० वर्षेषु ईटन कूपरस्य संधारित्र-उत्पादाः बहुषु उन्नत-प्रौद्योगिकीक्षेत्रेषु अभिनव-सफलतां प्राप्तवन्तः, येन उच्चगुणवत्ता-विकासे नूतना स्थितिः निर्मितवती उत्पादाः कारखानस्य आरम्भे मध्यम-उच्च-वोल्टेज-संधारित्रात् ४० तः अधिक-श्रृङ्खलासु विस्तारिताः सन्ति, येषु शक्ति-संधारित्रं, स्थिर-var जनरेटर्, सक्रिय-छिद्रकं, तथा च विभिन्नानि पूर्ण-प्रतिक्रियाशील-शक्ति-क्षतिपूर्ति-छनन-यन्त्राणि सन्ति एशिया, मध्यपूर्वः, तथा च ऑस्ट्रेलिया , अमेरिका तथा 60 तः अधिकाः देशाः क्षेत्राणि च, तथा च उद्योगे प्रतिक्रियाशीलशक्तिक्षतिपूर्तिः, छाननप्रणालीसमाधानं च सुप्रसिद्धः प्रदाता अभवत्
ईटन कूपर संधारित्रं विद्युत्जाल, उद्योग, वाणिज्य, नवीन ऊर्जा इत्यादिषु उद्योगेषु अपि च घरेलु-विदेशीय-बाजारेषु महत्-परिणामान् प्राप्तुं निरन्तरं प्रवृत्ताः सन्ति, तेषां यूएचवी-डीसी-संचरण-परियोजनानां, उच्च-वोल्टेजस्य, निर्माणे भागः गृहीतः अस्ति श्रृङ्खलाक्षतिपूर्तिपरियोजनानि अन्ये च प्रमुखाः राष्ट्रियऊर्जापरियोजनानि, तथा च उत्तमं प्रतिष्ठां दृढं ब्राण्डप्रभावं च स्थापितवन्तः।
नूतनयात्राम् आरभ्य ईटन कूपर संधारित्रं निवेशं अधिकं वर्धयिष्यति, बाजारमागधायां परिवर्तनस्य शीघ्रं प्रतिक्रियां दास्यति, उच्चतरं, व्यापकं, अग्रे विकासमार्गं प्रति गमिष्यति, गुणवत्तायां दक्षतायां च सुधारं कर्तुं देशविदेशेषु संधारित्रउद्योगं सशक्तं करिष्यति, तथा च... विद्युत् ऊर्जा उद्योगस्य विकासे अधिकं योगदानं कुर्वन्तु!
ईटनस्य विषये(eaton) ९.
ईटनः पर्यावरणस्य रक्षणाय मानवजीवनस्य गुणवत्तायाः उन्नयनार्थं च प्रतिबद्धा बुद्धिमान् विद्युत्प्रबन्धनकम्पनी अस्ति । अस्माकं उत्पादाः आँकडाकेन्द्रं, उपयोगिता, औद्योगिकं, वाणिज्यिकं, मशीननिर्माणं, आवासीयं, एयरोस्पेस् तथा वाहनबाजारं सेवन्ते। वयं व्यापारं सम्यक् कर्तुं, स्थायिरूपेण संचालनं कर्तुं, अस्माकं ग्राहकानाम् विद्युत्-प्रबन्धने उत्तम-प्रबन्धने सहायतां कर्तुं च प्रतिबद्धाः स्मः, अधुना भविष्ये च | विद्युत्करणस्य डिजिटलीकरणस्य च वैश्विकप्रवृत्त्या चालिताः वयं नवीकरणीय ऊर्जायाः प्रति विश्वस्य संक्रमणं त्वरयामः, ग्राहकानाम् अत्यन्तं दबावपूर्णानां विद्युत्प्रबन्धनचुनौत्यस्य समाधानं कर्तुं साहाय्यं कुर्मः, अद्यतनस्य श्वः च मानवतायाः कृते अधिकं स्थायिसमाजं निर्मातुं च प्रयत्नशीलाः स्मः |.
ईटन इत्यस्य स्थापना १९११ तमे वर्षे अभवत्, न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये १०० वर्षाणाम् अधिकं कालात् सूचीकृतम् अस्ति । २०२३ तमे वर्षे ईटनस्य विक्रयः २३.२ अब्ज डॉलरं यावत् अभवत्, यस्य कार्याणि १६० तः अधिकेषु देशेषु अभवत् । ईटनः १९९३ तमे वर्षे चीनीयविपण्ये प्रविष्टवान्, ततः परं चीनव्यापारस्य तीव्रगत्या विकासं कृतवान् । २००४ तमे वर्षे एशिया-प्रशांत-देशस्य मुख्यालयः हाङ्गकाङ्ग-नगरात् शाङ्घाई-नगरं गतः । चीनदेशे ईटन-नगरस्य सम्प्रति प्रायः ८,००० कर्मचारीः, १९ निर्माण-आधाराः च सन्ति ।