समाचारं

अमेरिकीमाध्यमाः : अमेरिकी-अधिकारिणः अवदन् यत् इजरायल-सैन्येन लेबनान-देशे लघु-प्रमाणेन "सीमा-कार्यक्रमः" आरब्धः स्यात्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] इजरायलस्य वायुप्रहारेन लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहस्य मृत्योः अनन्तरं "लेबनान-देशे इजरायल्-देशस्य सम्भाव्य-भू-आक्रमणस्य" विषये वार्ता निरन्तरं ध्यानं आकर्षयति स्म अमेरिकनप्रसारणनिगमस्य (abc) अन्यमाध्यमानां च २९ दिनाङ्के नवीनतमवार्तानुसारं अमेरिकी-अधिकारिणः द्वे अवदन् यत् इजरायल-सैन्येन लेबनान-देशे लघु-परिमाणस्य कार्यस्य अथवा "सीमा-कार्यक्रमस्य" आरम्भः भवितुं प्रवृत्तः अस्ति वा आरब्धः अस्ति वा, लेबनान-इजरायल-सीमाक्षेत्रे हिजबुल-सङ्घस्य उन्मूलनस्य उद्देश्येन ।

२८ सितम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशस्य राजधानी बेरूतस्य दक्षिणपूर्वदिशि स्थितं स्थानं इजरायलस्य वायुप्रहारेन आहतम्

२८ सितम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् २७ दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायु-आक्रमणेन हिजबुल-नेता हसन-नस्रुल्लाहः मृतः इति पुष्टिं कृतवान् इजरायलस्य विमानप्रहारेन नस्रल्लाहस्य मृत्योः अनन्तरं पूर्वं २८ तमे स्थानीयसमये सीएनएन-एबीसी-संस्थायाः सूचना अभवत् यत् अमेरिकी-अधिकारिणां मते अमेरिका-देशस्य मतं यत् इजरायल्-देशः लेबनान-देशे आक्रमणस्य सज्जतां कुर्वन् अस्ति, “सीमित-भू-आक्रमणं” कर्तुं शक्नोति च प्रेससमयपर्यन्तं इजरायलदेशात् प्रासंगिकवार्तानां प्रतिक्रियाः न प्राप्ताः।

अमेरिकनप्रसारणनिगमस्य (abc), एएफपी इत्यादीनां माध्यमानां समाचारानुसारं २८ तमे स्थानीयसमये यदा अमेरिकीराष्ट्रपतिः बाइडेन् डेलावेर्-नगरस्य रेहोबोथ्-बीच्-नगरस्य चर्च-मन्दिरात् निर्गच्छति स्म तदा इजरायलस्य “भू-आक्रमणस्य” विषये स्थले स्थितैः संवाददातृभिः सः पृष्टः ” "किं लेबनानदेशः अपरिहार्यः अस्ति?"

इजरायलस्य वायुप्रहारेन लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः मृतः, येन इरान्-देशात् प्रबल-निन्दा आरब्धा । कतारस्य अलजजीरा-टीवी-स्थानकस्य अनुसारं ईरानी-राष्ट्रपतिः पेजेचियान्-इत्यनेन एकं वक्तव्यं प्रकाशितम् यत् नस्रल्लाहस्य मृत्युः "केवलं प्रतिरोधं अधिकं सुदृढं करिष्यति" इति । अमेरिकादेशः तस्य सहभागितायाः अङ्गीकारं कर्तुं न शक्नोति इति अपि सः अवदत् । इजरायलस्य विमानप्रहारेन नस्रल्लाहस्य मृत्योः विषये अमेरिकी "न्यूयॉर्क टाइम्स्" इति पत्रिकायाः ​​कथनमस्ति यत् नस्रल्लाहस्य वधः विगतसप्ताहद्वये हिजबुलविरुद्धे इजरायलस्य तीव्रगत्या विस्तारितस्य आक्रमणस्य प्रमुखः वृद्धिः अस्ति एतत् आक्रमणं व्यापकक्षेत्रीययुद्धरूपेण विकसितुं शक्नोति। लेबनानदेशस्य हिजबुल-सङ्घस्य समर्थकः इरान्-देशः युद्धे सम्मिलितः भवितुम् अर्हति इति चिन्ता वर्धमाना अस्ति, येन मध्यपूर्वस्य स्थिरतां अधिकं प्रभावितं कर्तुं शक्नोति।