समाचारं

जापानदेशस्य पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षत्वेन नियुक्तिः भविष्यति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य प्रसारणसङ्घस्य (nhk) तथा क्योडो न्यूज इत्यस्य २९ सितम्बर् दिनाङ्के प्राप्तानां समाचारानुसारं जापानस्य लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः शिगेरु इशिबा ७५ वर्षीयं पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षत्वेन नियुक्तिं कर्तुं योजनां करोति सुगः स्वस्य सहमतिम् प्रकटितवान् अस्ति।

योशिहिदे सुगाnhk

योशिहिदे सुगा २०२० तमस्य वर्षस्य सितम्बरमासे जापानदेशस्य ९९तमः प्रधानमन्त्री अभवत् ।२०२१ तमस्य वर्षस्य अक्टोबर् मासे योशिहिदे सुगा इत्यस्य सम्पूर्णं मन्त्रिमण्डलं राजीनामा दत्तवान् सः एकवर्षात् अधिकं यावत् सत्तां प्राप्तवान् अस्ति।

योशिहिदे सुगा इत्यनेन पूर्वं शिन्जिरो कोइजुमी इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन उम्मीदवारीं प्रति प्रबलं समर्थनं दत्तम् आसीत्, परन्तु निर्वाचनस्य द्वितीयपक्षे सः शिगेरु इशिबा इत्यस्मै मतदानं कृतवान् इति समाचाराः वदन्ति

रिपोर्ट् विश्लेषणं मन्यते यत् शिगेरु इशिबा इत्यनेन दलस्य अन्तः आधारं स्थिरीकर्तुं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षत्वेन समृद्धराजनैतिकअनुभवं विद्यमानं योशिहिदे सुगा इत्यस्य नियुक्तिः कृता

तदतिरिक्तं शिगेरु इशिबा २९ दिनाङ्के अवदत् यत् सः प्रतिनिधिसभां विघट्य प्रधानमन्त्रिपदं स्वीकृत्य यथाशीघ्रं सामान्यनिर्वाचनं करिष्यति, अक्टोबर्मासे तस्य सम्भावनां न निराकरोति।शिगेरु इशिबासः २७ दिनाङ्के लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः, अक्टोबर् १ दिनाङ्के असाधारणसंसदे प्रधानमन्त्री निर्वाचितः भविष्यति इति अपेक्षा अस्ति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।