समाचारं

हैकर-आक्रमणेन लीक् कृतानां सर्वेषां डच्-पुलिस-अधिकारिणां नाम, कार्य-सम्पर्क-सूचना

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् डच् पुलिसविभागस्य आधिकारिकजालस्थले २७ तमे स्थानीयसमये घोषणायाः अनुसारं तथा च तस्मिन् एव दिने डच् प्रतिनिधिसभायाः आधिकारिकजालस्थले सर्वकारीयपत्रस्य अनुसारं नामानि कार्यसम्पर्कसूचना च डच्-पुलिसविभागस्य सर्वेषां कर्मचारिणां मध्ये अस्मिन् सप्ताहे आरम्भे एकं पुलिस-अधिकारिणः लक्ष्यं कृत्वा एतत् प्रकरणं प्रकाशितम् आसीत् ।

अस्मिन् दत्तांशभङ्गे निजीसूचना वा शोधदत्तांशः वा न अन्तर्भवति स्म । डच्-पुलिसः अस्य घटनायाः कारणस्य प्रभावस्य च अन्वेषणं कुर्वती अस्ति तथा च कर्मचारिभ्यः फिशिंग् ईमेल-पत्रेभ्यः अथवा संदिग्ध-फोन-कॉल-पाठ-सन्देशेभ्यः अतिरिक्तं सतर्काः भवितुम् आह्वयति।

आईटी हाउस् इत्यनेन ज्ञातं यत् २०२२ तमस्य वर्षस्य अन्ते डच्-नगरस्य पुलिस-विभागे प्रायः ६४,००० पूर्णकालिक-कार्यस्थानानि भविष्यन्ति । डच् मीडिया एनओएस इत्यनेन ज्ञापितं यत् डच् पुलिस इत्यनेन उक्तं यत् लीक् कृतेषु आँकडासु संवेदनशीलपरिचययुक्ताः कर्मचारीः न सन्ति, येषु गुप्तपुलिसपदाधिकारिणः अपि सन्ति।

डच्-देशस्य पुलिस-प्रमुखः जन्नी नोल् इत्यनेन स्थानीयसमये २८ तमे दिनाङ्के सर्वेभ्यः पुलिसविभागस्य कर्मचारिभ्यः अवदत् यत् -

भवद्भिः बहवः इव अहम् अपि स्तब्धः अस्मि यत् अस्माकं सहकारिणां दत्तांशसुरक्षा सम्यक् रक्षिता नास्ति किन्तु पुलिसस्य अन्तः बहिश्च सर्वेषां विश्वासः करणीयः यत् पुलिसैः धारिताः दत्तांशाः सुरक्षिताः सन्ति।

अहं बहु अवगतः यत् एतेन हैकेन सहकारिणां मध्ये प्रश्नाः चिन्ताश्च उत्पन्नाः, अतः वयं समर्पितां सहायतारेखां स्थापितवन्तः।

तदतिरिक्तं (साइबरसुरक्षा) विशेषज्ञाः अस्याः घटनायाः पूर्णं चित्रं पूर्णतया अवगन्तुं अस्य हैकर-आक्रमणस्य व्याप्तिम् प्रभावं च अवगन्तुं परिश्रमं कुर्वन्ति अवश्यं पुनः एतादृशाः घटनाः न भवन्ति इति वयं सर्वाणि उपायानि गृह्णामः ।

मम प्राथमिकता मम सहकारिणां पुलिसाधिकारिणां रक्षणं, अधिकहानिनिवारणं च अस्ति।