समाचारं

शङ्घाई-स्टॉक-एक्सचेंजः असामान्यव्यवहारस्य अनन्तरं अस्थायीरूपेण एतत् शुल्कं माफं करोति? सत्यं तु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् समये अस्थायीरूपेण माफं कृतं शुल्कं "व्यवहारद्वाराः" न तु "लेनदेन-एककाः" सन्ति ये जनसामान्यं सुप्रसिद्धाः सन्ति, सर्वदा उपयुज्यन्ते च

२९ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-व्यापारद्वारवेगशुल्कं अस्थायीरूपेण मुक्तम् इति सूचना अभवत् । विशेषतया, शङ्घाई स्टॉक एक्सचेंज टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन 22 जनवरीतः 30 नवम्बर, 2024 पर्यन्तं लेनदेनद्वारप्रवाहदरशुल्कं अस्थायीरूपेण माफं कर्तुं निर्णयः कृतः अस्ति।विशिष्टसङ्ग्रहसमयस्य पृथक् सूचना भविष्यति।

एतस्याः वार्तायाः व्याख्या मार्केट् इत्यनेन २७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-समूहस्य असामान्यव्यापारस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-द्वारा प्रवर्तितस्य नूतन-शुल्क-मुक्ति-उपायरूपेण कृता अस्मिन् विषये एकः दलालः सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददात्रे व्याख्यातवान् यत् - "एतानि द्वौ भिन्नौ विषयौ अयं लेखः २६ सेप्टेम्बर् दिनाङ्के अपराह्णे स्थापितः।。”

सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्थायीरूपेण मुक्तशुल्केषु "व्यवहारद्वाराः" सन्ति न तु "लेनदेन-एककाः" ये जनसामान्यं सुप्रसिद्धाः सन्ति, येषां उपयोगः सर्वदा कृतः अस्ति"लेनदेनद्वारम् अस्मिन् वर्षे नवीनतया प्रारब्धम् अस्ति। प्रवाहदरशुल्कस्य अस्थायी छूटः मुख्यतया विपण्यां भारं न्यूनीकर्तुं, विपण्यव्ययस्य न्यूनीकरणं च इत्यादिषु विचारेषु आधारितम् अस्ति।

व्यापारद्वारप्रवाहदरशुल्कं विशिष्टपरिस्थितौ सदस्येभ्यः विनिमयद्वारा गृहीतं शुल्कं निर्दिशति । "लेनदेनद्वार" सदस्यानां कृते व्यापारप्रणालीं प्राप्तुं प्रतिभूतिव्यवहारं कर्तुं च विनिमयद्वारा प्रदत्तं तकनीकीं अन्तरफलकं निर्दिशति "प्रवाहदरः" प्रति इकाईसमये लेनदेनस्य अनुरोधानाम् संसाधनस्य क्षमतां वा दरं वा निर्दिशति यदा सदस्येन प्रयुक्तस्य व्यापारद्वारस्य प्रवाहदरः विनिमयद्वारा निर्दिष्टं मुक्तकोटाम् अतिक्रमति तदा अतिरिक्तराशिः कतिपयमानकानाम् अनुसारं प्रवाहदरशुल्कं दातुं प्रवृत्ता भविष्यति

२०२२ तमस्य वर्षस्य मे-मासे शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः घोषणा अभवत् यत् सः मूल-व्यवहार-बाजार-प्रवेश-रेखा-उत्पादानाम् "सङ्ग्रह-भुगतान-"-प्रतिरूपं "तकनीकी-सेवाशुल्कम्" इति द्वारे समायोजयिष्यति, तथा च मूल-लेनदेन-एकक-प्रवाह-दर-शुल्कं लेनदेन-द्वारे एकीकृतं करिष्यति प्रवाह दर शुल्क।

तस्मिन् वर्षे डिसेम्बरमासे शङ्घाई-स्टॉक-एक्सचेंज-प्रौद्योगिकी-कम्पनी लिमिटेड्-संस्थायाः घोषणा अभवत् यत् सा व्यापारिक-बाजार-उत्पादानाम् मूल्यनिर्धारणस्य अनुकूलनं समायोजनं च करिष्यति, तथा च रेखायाः "संग्रहण-भुगतान-"-शुल्कं गेटवे-चार्जिंग-प्रतिरूपे परिवर्तयिष्यति लेनदेनस्य तथा विपण्यव्यापीक्षेत्रस्य संजालप्रवेशरेखायाः "संग्रहणं भुगतानं च" इति प्रतिरूपं रद्दं कृतम् अस्ति, उपयोक्तारः स्वयमेव संचालकसञ्चाररेखाप्रवेशार्थं आवेदनं कर्तुं शक्नुवन्ति, तथा च अभिगमसेवाशुल्कं अस्थायीरूपेण माफं भवति तस्मिन् एव काले "व्यवहार-एकक-प्रवाह-दरः" "व्यवहार-द्वार-प्रवाह-दरः" इति समायोजितः भवति ।

तत्कालीनसमयसूचनानुसारं उपर्युक्तानि अनुकूलनसमायोजनानि मार्च २०२३ तः आरभ्य पदे पदे कार्यान्विताः भविष्यन्ति, २०२३ तमस्य वर्षस्य उत्तरार्धे च सर्वाणि समायोजनानि सम्पन्नानि भविष्यन्ति