2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कूपनइतिहासे व्यवसायाः व्यस्ततमं सप्ताहान्तं यापयन्ति।
२९ सितम्बर् दिनाङ्कः राष्ट्रियदिवसस्य अवकाशस्य समये मेकअपकार्यदिवसः अस्ति सर्वेषां कर्मचारिणां कृते "अतिरिक्तसमयं कार्यं" कर्तुं दुर्लभम् अस्ति!
ए-शेयर-विपण्यस्य आकस्मिकविस्फोटेन सह मार्केट्-भावना अपूर्वरूपेण उष्णतां प्राप्तवती, प्रमुखाः प्रतिभूति-संस्थाः अपि व्यापारस्य व्यस्तकालस्य आरम्भं कृतवन्तः
अनेकप्रतिभूतिसंस्थानां अग्रपङ्क्तिकर्मचारिणः वित्तीयउद्योगस्य "वित्तीयनेत्रेषु" अवदन् यत् खाता उद्घाटनस्य संख्या भारं अतिक्रान्तवती, अतिरिक्तसमये कार्यं कर्तुं जनशक्तिः पुनः नियोज्यते। अपरपक्षे व्यावसायिकपरीक्षणे शङ्घाई-स्टॉक-एक्सचेंजेन सह सहकार्यं कर्तुं तकनीकीविभागः प्रायः २४ घण्टाः अन्तर्जालद्वारा भवति ।
एकं परीक्षणचित्रं विपण्यां प्रसारितम् आसीत् शङ्घाई समग्रसूचकाङ्कः प्रत्यक्षतया ३,३०० बिन्दून् दर्शयति स्म, युद्धं च प्रारभ्यते स्म...
01 शङ्घाई-स्टॉक-एक्सचेंजः सम्पूर्णस्य जालस्य परीक्षणं करोति तथा च शङ्घाई-सूचकाङ्कः सीधा ३३०० बिन्दुपर्यन्तं गच्छति
गतसप्ताहे अनुकूलनीतयः निर्गताः, शेयरबजारः कार्निवलः आसीत्, शङ्घाई-शेयर-विनिमयः च दुर्लभतया एव न्यूनः आसीत् ।
ए-शेयरस्य उद्घाटनस्य किञ्चित्कालानन्तरं २७ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्थायां विलम्बः अभवत् तस्मिन् दिने प्रातः १० वादनस्य अनन्तरं शङ्घाई-कम्पोजिट्-सूचकाङ्कस्य, शङ्घाई-कम्पोजिट्-५० इत्यादीनां सूचकाङ्कानां समय-साझेदारी-प्रवृत्तयः प्रायः सीधारूपेण संरेखिताः पंक्ति। केचन दलालाः अपि शङ्घाई-स्टॉक-एक्सचेंज (न्यासः, आदेश-रद्दीकरणं च) असामान्यम् (व्यापार-मार्गाः अवरुद्धाः) इति अवदन् ।
शङ्घाई-स्टॉक-एक्सचेंज-विच्छेदः आदेशस्य जामस्य कारणेन अभवत् इति कथ्यते । गतसप्ताहे पश्चात् पश्यन् ए-शेयरस्य प्रवृत्तिः अतीव उत्तमः आसीत्, वृषभविपण्यं च उद्भवितुं प्रवृत्तम् आसीत् । अस्मिन् काले केन्द्रसर्वकारः, केन्द्रीयबैङ्कः, राष्ट्रियमुद्राप्राधिकरणः, चीनप्रतिभूतिनियामकआयोगः च बाजारविश्वासं वर्धयितुं सम्पत्तिबाजारः, शेयरबजारः, गृहेषु उपभोगः इत्यादिषु पक्षेषु अनुकूलनीतयः सघनतया प्रकाशितवन्तः
प्रमुखाः ए-शेयर-सूचकाङ्काः स्वस्य क्षयम् विपर्यय्य आकाशं प्रति उड्डीयन्ते स्म । सप्ताहस्य कृते शङ्घाई समग्रसूचकाङ्कः १२.८१%, शेन्झेन् घटकसूचकाङ्कः १७.८३%, जीईएम सूचकाङ्कः २२.७१% च उच्छ्रितः अभवत् । पवन-आँकडानां अनुसारं ए-शेयरस्य विपण्यमूल्यं ४ दिवसेषु ७४.९८ खरबतः ८४.८६ खरबं यावत् वर्धितम् ४ दिवसेषु विपण्यमूल्ये शुद्धवृद्धिः प्रायः १० खरबः आसीत्, तथा च औसतभागधारकः ४७,००० आसीत्
शङ्घाई-स्टॉक-एक्सचेंजस्य "आदेशानां विस्फोटस्य" कारणेन प्रणाल्याः विफलतायाः अनन्तरं, तया २९ सितम्बर् दिनाङ्के बोली, व्यापक-उद्योगः अन्यैः मञ्चैः च सम्बद्धानां व्यावसायिकपरीक्षाणां आयोजनं कृत्वा कृतम्, यत्र सर्वेषां विपण्यप्रतिभागिनां भागं ग्रहीतुं आमन्त्रणं कृतम्, मुख्यतया प्रासंगिक प्रौद्योगिकी मञ्च व्यवसाय तथा तकनीकी समायोजन। शङ्घाई-स्टॉक-एक्सचेंजस्य सूचनानुसारं परीक्षणसामग्री एकस्मिन् व्यापारदिने व्यापारस्य, समाशोधनस्य च परीक्षणं अनुकरणं च कर्तुं भवति यत् परीक्षणं मुख्यतया सत्यापयति यत् बोली-मञ्चस्य व्यावसायिक-प्रक्रियाकरणं सुचारुतया चलति यदा निरन्तर-बोली-मध्ये बहूनां आदेशानां घोषणा भवति कालांशः।
अस्मिन् रविवासरे दलालीभिः “बृहत् अतिरिक्तसमयः” अपि शाङ्घाई-स्टॉक-एक्सचेंजस्य परीक्षणेन सह सम्बद्धम् अस्ति । तियान्यान्जुन् इत्यनेन ज्ञातं यत् केषुचित् दलालीषु तकनीकीकर्मचारिणः २४ घण्टाः ऑनलाइन भवितुं आवश्यकाः भवन्ति। २९ सितम्बर् दिनाङ्के अतिरिक्तसमयकार्यं उद्योगे प्रायः सामान्यं भवति, केचन प्रासंगिकाः कर्मचारिणः अवदन् यत् राष्ट्रियदिवसकाले अतिरिक्तसमयकार्यस्य अपि आवश्यकता भवितुम् अर्हति।
सप्ताहान्ते ए-शेयर-विपण्ये महत्त्वपूर्णः उदयः, किण्वनं च अभवत् ततः परं मार्केट्-भावना पूर्वमेव पूर्णस्तरं प्राप्तवती अस्ति ।
राष्ट्रीयदिवसस्य अवकाशस्य पूर्वं अन्तिमव्यापारदिने बहु ध्यानं आकर्षितवान् वित्तीयउद्योगस्य "वित्तीयनेत्राणि" अवलोकितवन्तः यत् शङ्घाई-स्टॉक-एक्सचेंजतः परीक्षण-आँकडाः लीक् आउट् अभवन् "अद्य शङ्घाई-स्टॉक-एक्सचेंजेन संस्थाभिः सह सम्बद्धस्य आन्तरिकपरीक्षायाः अनन्तरं दर्शयति यत् शङ्घाई समग्रसूचकाङ्कः श्वः दैनिकसीमायाः समीपे भविष्यति a श्वः प्रत्यक्षतया ३३०० बिन्दुपर्यन्तं स्टॉकः वर्धते।”
02 दलाली खातेः उद्घाटनं "यातायातजाम" अस्ति यत्र २०,००० तः अधिकाः दलालाः पङ्क्तिबद्धाः सन्ति
अस्मिन् सप्ताहान्ते दलालीसंस्थानां बृहत्तमः "अतिसमयः" समूहः अग्रपङ्क्तिव्यापारविभागः अस्ति ।
रात्रौ एव सर्वे वीथिषु शेयर-बजारस्य विषये वदन्ति स्म, खाता-उद्घाटन-दत्तांशैः च विस्फोटकवृद्धिः दृश्यते स्म, अनेकेषां दलालानाम् अन्तःस्थैः तियानजुन्-महोदयाय कथितं यत् खाता-उद्घाटनानाम् संख्या दैनिकभारं अतिक्रान्तवती, तेषां अतिरिक्तसमयं कार्यं कर्तुं जनशक्तिः आवंटनीया च आसीत् "व्यस्त मोड" इति प्रविशन्तु ।
एकस्य प्रमुखस्य प्रतिभूतिसंस्थायाः आन्तरिकसमूहसूचनायां ज्ञातं यत् गतरविवासरे खाता उद्घाटनस्य आँकडासु शतप्रतिशतम् अधिकं वर्धितम् अस्ति कस्यचित् प्रतीक्षां न करोति!"
उपर्युक्तस्य प्रतिभूतिसंस्थायाः प्रभारी व्यक्तिः तियानजुन् इत्यस्मै प्रकटितवान् यत् खाता उद्घाटनं अधुना ऑनलाइन-चैनेल्-मध्ये केन्द्रितम् अस्ति, तथा च विडियो-प्रमाणीकरणम् अन्ये च लिङ्कानि भृशं "यातायात-जाम-युक्तानि" सन्ति, कम्पनी तस्य समर्थनार्थं कर्मचारिणः परिनियोजयति, तथा च २०,००० तः अधिकाः गृहाणि खातानि उद्घाटयितुं पङ्क्तिं कुर्वन्ति।
शेन्झेन्-नगरस्य एकस्याः प्रमुखस्य प्रतिभूति-संस्थायाः अपि एतादृशी एव समस्या अभवत् विक्रयविभागः अतिरिक्तसमयं कार्यं कुर्वन् आसीत् ।
अन्यस्य क्षेत्रीयस्य प्रमुखस्य प्रतिभूतिसंस्थायाः विक्रयविभागस्य महाप्रबन्धकः स्पष्टतया अवदत् यत् खाता उद्घाटनं अधिकं लोकप्रियं जातम्, ये पुरातनग्राहकाः अपि बहुवर्षेभ्यः सम्पर्कं न कुर्वन्ति ते खातासङ्ख्यां याचन्ते।
“बृहत्तमः दलालः” इति citic securities इत्यस्य अन्तःस्थः अपि tianyanjun इत्यस्मै अवदत् यत् आँकडा अत्यन्तं उत्तमः अस्ति तथा च तुल्यकालिकरूपेण महती वृद्धिः अस्ति।
citic construction investment इत्यनेन पूर्वं yangchun baixue इत्यस्य सूचनासामग्री अपि प्रत्यक्षतया स्वस्य wechat आधिकारिक खातेः परित्यागः कृतः, शीर्षके "24 घण्टाः, सप्ताहे 7 दिवसाः कदापि खातं उद्घाटयन्तु" इति लिङ्कं प्रकाशितम्, प्रत्यक्षतया विषये गच्छति of online "soliciting customers", तथा च गृहे एव स्थातुं, दूरस्थं खाता उद्घाटयितुं, सम्पूर्णेषु अवकाशदिनेषु ऑनलाइन भवितुं च समर्थनं प्रकटितवान्।
चीन सिक्योरिटीज डिपोजिटरी एण्ड क्लियरिंग कंपनी लिमिटेड अपि दुर्लभतया अतिरिक्तसमयं कार्यं करोति रिपोर्ट् अनुसारं चीन सिक्योरिटीज डिपोजिटरी एण्ड क्लियरिंग कंपनी लिमिटेड् इत्यनेन प्रतिभूतिकम्पनीषु खातानि उद्घाटयितुं महत् दबावं गृहीत्वा समीक्षा कृता, अस्थायीरूपेण च सितम्बरमासे उद्घाटितम् २९ उत्पादनसेवावातावरणं प्रदातुं । सामान्यपरिस्थितौ चाइना क्लियरिंग् इत्यस्य कार्यसमयः विनिमयस्य उद्घाटनसमयेन सह सङ्गतः भवति, सामान्यतया सप्ताहान्ते व्यापारः न क्रियते
अस्मिन् सप्ताहान्ते दलाली विश्लेषकाः अत्यन्तं व्यस्ताः आसन् अवश्यं तियान्यान् महोदयः पूर्वमेव "फक्" इति शीर्षकं चिन्तितवान् अस्ति। शुष्कः! शुष्कः! ", "ऋक्षविपण्यविरुद्धं अन्तिमयुद्धम्", "३००० अंकाः ए-शेयरवृषभविपण्यस्य आरम्भः अस्ति"...