2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के चाइना सिक्योरिटीज न्यूज इत्यस्य एकः संवाददाता दलालेभ्यः ज्ञातवान् यत् शङ्घाई-स्टॉक-एक्सचेंजस्य सर्वाणि परीक्षणानि अद्य समाप्ताः सन्ति बोली-व्यापार-व्यवस्थायाः कुलम् २७ कोटि-आदेशाः प्राप्ताः, यत् ऐतिहासिक-शिखरस्य द्विगुणं भवति, अन्तिमे घोषितस्य सर्वाधिक-सङ्ख्या च अस्ति शुक्रवासरः (27 सितम्बर)। समग्रं प्रणालीप्रदर्शनं सामान्यं अपेक्षानुसारं च भवति ।
पूर्वं शङ्घाई-स्टॉक-एक्सचेंजस्य बोली-व्यापक-उद्योग-अन्य-मञ्चैः सह सम्बद्धानां व्यावसायिक-परीक्षाणां आयोजनं २९ सितम्बर्-दिनाङ्के कर्तुं निर्धारितम् आसीत्, तथा च प्रासंगिक-बाजार-प्रतिभागिनां परीक्षणेषु भागं ग्रहीतुं आमन्त्रणं कर्तुं निश्चितम् आसीत्, मुख्यतया प्रासंगिक-प्रौद्योगिकी-मञ्च-व्यापाराणां सटीकताम्, तकनीकी-समायोजनानां च सत्यापनार्थम्
रिपोर्ट्-अनुसारं परीक्षणेन एकस्मिन् व्यापारदिने व्यापारस्य, समाशोधनस्य च अनुकरणं कृतम्, परीक्षणस्य मुख्यसामग्री च "निरन्तर-बोली-कालस्य बहूनां आदेशानां घोषणायां बोली-मञ्च-व्यापार-प्रक्रिया सुचारुतया चाल्यते इति सत्यापनं" अन्तर्भवति स्म
परीक्षणयोजनायाः अनुसारं भागं गृह्णन्तः बाजारप्रतिभागिनः 27 सितम्बरदिनाङ्के उत्पादनवातावरणस्य समापनोत्तरदत्तांशस्य आधारेण तथा च अन्येषां मञ्चानां व्यावसायिकनियमानाम् परीक्षणयोजनानां च अनुसारं स्टॉकं, निधिं, ब्लॉकव्यवहारं, ईटीएफ-अनुप्रयोगं, मोचनं च सज्जीकर्तुं अर्हन्ति बोली तथा व्यापक उद्योगरूपेण वर्गादेशस्य आँकडानां रूपेण परीक्षणं सम्पन्नं कर्तुं शक्यते।
तेषु बोलीमञ्चव्यापारसत्यापनपरीक्षणपरिदृश्यं निरन्तरबोलीकाले बहूनां आदेशानां केन्द्रीकृतघोषणानां परिदृश्यसत्यापनं भवति।
विशेषतः, अस्मिन् 27 सितम्बरदिनाङ्के उत्पादनस्य वास्तविक-आदेश-परिमाणस्य सन्दर्भेण पूर्वमेव बोली-पूर्व-बोली-मञ्च-आदेशानां बहु-बैच-निर्माणं, काउण्टर-प्रणाल्यां संग्रहणं, चक्रीय-बैच-घोषणानां च समावेशः अन्तर्भवति तथा च पूर्वं कृतानि आदेशानि ९:३०, १०:००, १०:३५ इति त्रयः समयबिन्दवः घोषणार्थं बोलीमञ्चे प्रेषयितुं आवश्यकम्। अन्येषु समयेषु बैच-घोषणानि पूर्व-एम्बेडेड्-आदेशस्य आकारस्य, आदेश-घोषणा-स्थितेः च आधारेण उपयोक्त्रा चिन्वितुं शक्यन्ते । बैचषु केन्द्रीकृतप्रतिवेदनम्। तस्मिन् एव काले निष्पादनप्रतिवेदनानां आदेशघोषणास्थितिः, प्राप्तिः, संसाधनं च अवलोकयन्तु यत् ते अपेक्षां पूरयन्ति वा इति।
व्यापक-उद्योग-मञ्चस्य व्यावसायिक-परीक्षणे विभिन्नानां ईटीएफ-सदस्यतायाः मोचन-व्यापाराणां सत्यापनम्, परिवर्तनीय-बाण्ड्-अदला-बदली, विनिमय-योग्य-बाण्ड्-अदला-बदली, बाण्ड्-विक्रय-पुनः, गोदाम-गोदाम-निर्माणं, ब्लॉक-लेनदेन (घण्टानां पश्चात् नियत-मूल्यानि च समाविष्टम्), उद्धरण-पुनर्क्रयणं, तथा च... स्टॉक प्रतिज्ञाएँ तथा अन्य व्यापार सत्यापन आदि।