2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के एकः नेटिजनः सामाजिकमाध्यममञ्चे एकं भिडियो स्थापितवान् यत् यदा सः स्वसहभागिना सह एकमासपूर्वं आन्तरिकमङ्गोलियादेशस्य बाओटौनगरस्य किङ्ग्शान्-मण्डले एकस्मिन् होटेले चेक-इनं कृतवान् तदा तेषां वातानुकूलन-वायु-वाहन-नलिके निगूढं कॅमेरा-यंत्रं ज्ञातम् , शय्याकक्षे शय्यायाः सम्मुखम् । तस्मिन् समये तौ तुल्यकालिकरूपेण प्रकाशकवस्त्राणि धारितवन्तौ, तेषां छायाचित्रणं वा लाइव प्रसारणं वा अपि कृतम् इति शङ्का आसीत्
"अद्यापि अस्य प्रकरणस्य अन्वेषणं क्रियते, अधुना एव अस्याः घटनायाः कारणात् अहं मानसिकरूपेण शारीरिकरूपेण च क्लान्तः अभवम्।" तस्याः स्मरणानुसारम् अस्मिन् वर्षे अगस्तमासस्य २५ दिनाङ्के सा स्वप्रेमिका सह आन्तरिकमङ्गोलियादेशस्य बाओटौ-नगरस्य किङ्ग्शान्-मण्डले एकस्मिन् सुइट्-मध्ये प्रवेशं कृतवती .तस्याः प्रेमी शयने शयानः आसीत्, ततः परं पश्यन् एकं कृष्णबिन्दवः कॅमेरा इति शङ्कितवन्तौ, अतः होटेलस्य कर्मचारिभिः सह सम्पर्कं कृतवन्तौ।
"तदा वयं द्वौ अपि अत्यल्पं वस्त्रं धारयामः, अस्माकं छायाचित्रं गृह्यते इति शङ्कितम्। यदा होटेलप्रबन्धनम् आगच्छन्तं तदा सः पुलिसस्य आगमनं न प्रतीक्ष्य कॅमेरा विच्छेदनं कर्तुं आरब्धवान् यतः कॅमेरा-केबलं वातानुकूलन-सङ्गणकेन सह सम्बद्धम् आसीत् cable and could not be removed. अतः पक्षद्वयं विच्छिन्नम्।
xiaoxiang morning news इत्यस्य अनुसारम् : घटनायाः परदिने xiaohua इत्यनेन होटेलस्य टिप्पणीक्षेत्रे स्वस्य अनुभवस्य विषये लिखितम्। ततः किञ्चित्कालानन्तरं तस्याः कृते नागरिकशिकायतया सेवः अभवत् । xiaohua द्वारा प्रदत्ता शिकायतया ज्ञायते यत् होटेलकर्मचारिणां विश्वासः आसीत् यत् तया प्रकाशिताः नकारात्मकाः समीक्षाः, तत्सहिताः च छायाचित्राः, भिडियो च तस्याः चित्रस्य प्रतिष्ठायाः च अधिकारस्य उल्लङ्घनं कुर्वन्ति, सा न्यायालये मुकदमान् कृत्वा अनुरोधं कृतवती यत् तस्याः मोबाईलफोने गृहीताः टिप्पण्याः च... hotel be deleted photos and videos of the district, क्षमायाचनं, तथा च हानिः कृते १०,००० युआन् क्षतिपूर्तिः इत्यादि।
"वयं बहु क्रुद्धाः, यतः अहमपि अस्मिन् विषये अतीव क्रुद्धः अस्मि, अतः मम अन्यः विकल्पः नास्ति यत् तस्य निजभागाः चलच्चित्रं गृहीताः, तथा च सामग्रीयाः स्थलम् अज्ञातम्, तथा च द्वयोः ते महता मानसिकदबावेन आसन्। घटनायाः अनन्तरं जिओहुआ पुलिस-अनुसन्धानस्य परिणामस्य प्रतीक्षां कुर्वन् अस्ति तथापि घटनायाः एकमासपश्चात् सः पुलिस-अनुसन्धानस्य परिणामस्य प्रतीक्षां कर्तुं स्थाने अभियोगपत्रस्य प्रतीक्षां कृतवान् ।
"मया कदापि न चिन्तितम् यत् ते एतत् कर्तुं साहसं करिष्यन्ति। होटेलकर्मचारिणः पीडितानां विरुद्धं मुकदमान् कुर्वन्ति?" तत्सह, सा अपि आशास्ति यत् होटेलः स्वस्य दोषं प्रति अवगन्तुं शक्नोति।
२६ सितम्बर् दिनाङ्के किङ्ग्शान्-मण्डलस्य जनसुरक्षा-ब्यूरो-संस्थायाः पुलिस-रिपोर्ट् जारीकृतम् यत् - अद्यैव अन्तर्जाल-माध्यमेन ज्ञातं यत् बाओटौ-नगरस्य किङ्ग्शान्-मण्डले होटेल-कक्षे एकः कॅमेरा-यंत्रः प्राप्तः अलार्म प्राप्तस्य अनन्तरं किङ्ग्शान-जिल्ला-जनसुरक्षा-ब्यूरो-इत्यस्य वानकिङ्ग्-रोड्-पुलिस-स्थानकेन शीघ्रमेव प्रकरणं दाखिलं कृत्वा, भ्रमणं, अन्वेषणं, तकनीकी-विश्लेषणं, अन्यकार्यं च कर्तुं पुलिस-बलानाम् आयोजनं कृतम् सम्प्रति अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।
२९ सितम्बर् दिनाङ्के एलिफन्ट् न्यूज् इत्यस्य संवाददाता होटेल् इत्यनेन सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् पुलिसाः पूर्वमेव विषयं सम्पादयन्ति, अतः विशिष्टा स्थितिः प्रकटयितुं सुविधा नास्ति।
प्रेससमयपर्यन्तं संवाददाता बाओटौ-नगरस्य जनसुरक्षाब्यूरो-संस्थायाः किङ्ग्शान्-शाखायाः वानकिङ्ग्-रोड्-पुलिस-स्थानकेन सह बहुवारं सम्पर्कं कृतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् । इति