समाचारं

किं भवन्तः qr कोडं स्कैन कृत्वा समूहे सम्मिलिताः भूत्वा वित्तमन्त्रालयात् "दरिद्रतानिवारणनिधिः" विशालराशिः प्राप्तुं शक्नुवन्ति? पुलिस : धोखाधड़ी

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना "राज्यं दारिद्र्यनिवारणनिधिं वितरति" इति आडम्बरेण केचन घोटालाबाजाः सत्यं न जानन्तः जनान् वञ्चितवन्तः यत् तेभ्यः धोखाधड़ीनिधिस्थापने सहायतार्थं बैंककार्डं प्रदातुं, ततः धोखाधडकानां सहभागिनः अभवन्

▲प्रासंगिक नकली दस्तावेज। फोटो रेन्शौ पुलिसस्य सौजन्येन

निवासी झाङ्गः विगतदिनद्वये अपरिचितं द्रुतप्रसवम् अवाप्तवान् यदा सः तत् उद्घाटितवान् तदा सः "ग्रामीणपुनर्जीवनकार्यन्वयनयोजना" इति विषये एकं दस्तावेजं प्राप्नोत्, यत् तस्य परिचयस्य सत्यापनार्थं समूहे प्रवेशार्थं केवलं कोडस्य स्कैनिङ्गस्य आवश्यकता अस्ति, तथा च तदा सः उच्चदारिद्र्यनिवारणनिधिं प्राप्तुं शक्नोति स्म . झाङ्गः qr कोडं स्कैन् कृत्वा एकवारं प्रयत्नस्य मनोवृत्त्या समूहे प्रविष्टवान् । अस्मिन् समये एकः ग्राहकसेवा अवदत् यत् दारिद्र्यनिवारणनिधिं प्राप्तुं भवद्भिः स्वस्य परिचयपत्रस्य छायाचित्रं, स्वनाम्नि बैंककार्डं, बैंकविवरणानि च प्रदातव्यानि ततः परं झाङ्गः अन्यपक्षाय ग्राहकाय प्रासंगिकसूचनाः प्रेषितवन्तः सेवा इत्यनेन उक्तं यत् बैंकविवरणानि अपर्याप्ताः सन्ति तथा च दैनिक उपभोगस्थानांतरणस्य पूरकत्वेन आवश्यकता आसीत्, अचानकं झाङ्गस्य बैंककार्डे धनराशिः जमा अभवत् ग्राहकसेवा झाङ्ग इत्यस्मै अवदत् यत् तस्य धनं निष्कास्य तत् स्थानान्तरणस्य आवश्यकता अस्ति निर्दिष्टं खाता तथा निक्षेपस्य रसीदं विदारयति अग्रिमेषु कतिपयेषु दिनेषु झाङ्गः ग्राहकसेवायाः निर्देशान् बहुवारं अनुसृत्य प्राप्तं धनं निर्दिष्टे खाते निक्षिप्तवान् अप्रत्याशितरूपेण, तत्सम्बद्धानि आवश्यकतानि सम्पन्नं कृत्वा न केवलं दरिद्रतानिवारणनिधिं प्राप्तुं असफलः अभवत्, अपितु पुलिसैः अपि तस्य समीपं गत्वा सूचितं यत् सः धोखाधड़ीनां धनप्रक्षालने साहाय्यं कृतवान् इति शङ्का अस्ति तदा एव झाङ्गः अवगच्छत् यत् सः वञ्चितः अस्ति।

२९ सितम्बर् दिनाङ्के रेडस्टार न्यूजस्य संवाददाता सिचुआन् प्रान्तस्य मेइशान्-नगरस्य रेन्शौ-मण्डलस्य जनसुरक्षाब्यूरोतः ज्ञातवान् यत् अद्यतनकाले रेन्शौ-मण्डले "विशेष-दारिद्र्य-निवारण-निधिं प्राप्य" जनानां धोखाधड़ी-प्रकरणानाम् अनेके प्रकरणाः अभवन् "विशेष दरिद्रतानिवारणकोषवितरणसूचना", "विशेषदरिद्रतानिवारणकोषप्रयोगसम्झौता", "विशेषनिधिकोटाआमन्त्रणलिङ्कः", इत्यादयः मेलद्वारा तथा द्रुतवितरणद्वारा जनसामान्यं प्रति वितरिताः भवन्ति इति उक्तं यत् ये जनाः लिखितं प्राप्नुवन्ति दस्तावेजाः कोडं वा ब्राउजर् पृष्ठं वा स्कैन् कृत्वा आवेदनं कर्तुं शक्नुवन्ति, ततः "न्यस्तानां" जनानां कृते समूहे धनार्थं सफलतया आवेदनस्य स्क्रीनशॉट् प्रेषयितुं व्यवस्थां कुर्वन्तु, ततः जनसमूहं लिङ्क् क्लिक् कर्तुं मार्गदर्शनं कुर्वन्तु धोखाधड़ीपूर्णं सॉफ्टवेयरं डाउनलोड् कर्तुं, ततः च जनसमूहं निर्दिष्टेषु अपरिचितलेखेषु स्थानान्तरणार्थं प्रेरयितुं निबन्धशुल्कं, निक्षेपं, अनफ्रीजिंगशुल्कम् इत्यादीनां भुक्तिं कर्तुं बहाने उपयुज्य धनं स्थानान्तरयन्तु। यदि भवान् अनुपालनं न करोति तर्हि भवतां आवेदनयोग्यता रद्दीकृता भविष्यति, अनैष्ठिकनिष्पादकसूचौ च भवान् समाविष्टः भविष्यति इति मिथ्यारूपेण दावान्

जालसाजकाः अपि पैकेजिंग् इत्यस्य उपयोगं "कारोबारस्य अनुकूलतां कर्तुं" अथवा "नगदं निष्कासयितुं निक्षेपं च प्रत्यागन्तुं" दारिद्र्यनिवारणनिधिं प्राप्तुं शर्तरूपेण उपयुञ्जते, तथा च जनसमूहं धनं स्थानान्तरयितुं वा घोटालेबाजानां कृते नगदं निष्कासयितुं वा बैंककार्डं प्रदातुं प्रेरयन्ति (वास्तवतः धोखाधड़ीं स्थानान्तरयितुं साहाय्यं कुर्वन्ति धनं), स्वयमेव धोखाधड़ीनां सहभागिनः भवन्ति ।

तस्य प्रतिक्रियारूपेण रेन्शौ काउण्टी जनसुरक्षाब्यूरो इत्यनेन पूर्वचेतावनी जारीकृता यत् राष्ट्रियनीतयः आधिकारिकमार्गेण विमोचिताः भवन्ति, अनौपचारिकमार्गेण धनस्य स्थानान्तरणं न भविष्यति, जनसामान्यं च किमपि शुल्कं दातुं न कथ्यते। यः कोऽपि अज्ञातस्रोतः अथवा अज्ञातपाठसन्देशं प्राप्नोति सः आधिकारिकमार्गेण सम्बन्धितविभागेन सह तस्य सत्यापनम् अवश्यं करोति। अपरिचित qr कोडं स्कैन न कुर्वन्तु, अपरिचितलिङ्क् क्लिक् कुर्वन्तु, अपरिचितेभ्यः स्वस्य बैंकं, मोबाईलफोनकार्डं च न प्रदातव्यम्। यदि भवान् अपि एतादृशी स्थितिं प्राप्नोति तर्हि कृपया 110, 96110 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु अथवा समये एव स्थानीयपुलिसस्थानकात् सहायतां याचयन्तु।