समाचारं

श्रद्धांजलि अर्पित करें ! गणराज्यस्य उज्ज्वलतमः तारा

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासस्य दीर्घनद्याः
सदा केचन जनाः तारा इव उज्ज्वलाः सन्ति
ते गणराज्यस्य मेरुदण्डः सन्ति
राष्ट्रस्य गौरवम् अस्ति
अद्य
वयं आदरपूर्णाः स्मः
गणराज्यस्य समृद्ध्यर्थं ये परिश्रमं कुर्वन्ति तेभ्यः
मौनसमर्पणं कृत्वा अथकं संघर्षं कृतवन्तः वीराः श्रद्धांजलिम् अर्पयन्तु
"गणराज्यस्य पदकम्" विजेता ।वांग योंगझी
सामान्यशस्त्रविभागस्य “९२१ परियोजनायाः” पूर्वमुख्यनिर्माता
चीनी अभियांत्रिकी अकादमी के शिक्षाविद
सः स्वजीवनं राष्ट्ररक्षासंशोधनं, मानवयुक्तं अन्तरिक्षयानं च समर्पितवान् ।
न केवलं चीनदेशाय विदेशीयशत्रुणां प्रतिरोधाय महत्त्वपूर्णं राष्ट्ररक्षाशस्त्रं ददाति,
उपग्रहपरिवहनार्थं देशस्य विशालसीढी अपि दत्तवती ।
तया चीनराष्ट्रस्य सहस्रवर्षीयं स्वप्नं आकाशं प्रति उड्डीयमानस्य साकारीकरणम् अपि अभवत् ।
सः पुरुषः स्वर्गं गतः, परन्तु तस्य शैली सदा स्थास्यति
आकाशे अस्य क्षुद्रग्रहस्य संख्या ४६६६९ आसीत्——
"वांग योंगझिक्सिंग"।
विशाले ब्रह्माण्डे अवश्यमेव भविष्यति
नित्यं नित्यं प्रकाशं विसृजति
"गणराज्यस्य पदक" विजेता वांग झेन्यी
चीनी अभियांत्रिकी अकादमी के शिक्षाविद
राष्ट्रीय उच्चतम विज्ञान प्रौद्योगिकी पुरस्कार विजेता
कार्यकालप्रोफेसरः, रुइजिन् अस्पतालः शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयेन सह सम्बद्धः
सः प्रेरितभेदसिद्धान्तस्य चिकित्सामूलं स्थापितवान्
तीव्रप्रोमायलोसाइटिक ल्युकेमिया इत्यस्य चिकित्सायाः कृते "शंघाई योजना" स्थापिता
उपचार योजनाओं का निस्वार्थ प्रकटीकरण
केवलं अधिकान् रोगिणां लाभाय
८० वर्षाणाम् अधिकः अपि सः चिकित्सायाः अग्रपङ्क्तौ युद्धं कुर्वन् अस्ति ।
युवावैद्येभ्यः मार्गदर्शनं प्रदातुं
“अहं केवलं रोगी स्वस्थः भवतु इति इच्छामि”
सः कदापि अन्वेषणं न त्यक्तवान्
शतवर्षजीवनं वैद्यानां परोपकारं व्याख्यायते
"गणराज्यस्य पदक" विजेता ली झेन्शेङ्ग
चीनी विज्ञान अकादमी के शिक्षाविद
मम देशे गोधूमस्य दूरसंकरप्रजननस्य संस्थापकः
सः मातृभूमिस्य वायव्यदिशि ३१ वर्षाणि यावत् परिश्रमं कृतवान् अस्ति
रोगप्रतिरोधी, उच्चउत्पादक दूरस्थसंकरगोधूमस्य संवर्धनं प्रवर्धनं च कुर्वन्तु
सः कृषिविज्ञानप्रौद्योगिकीसंशोधनपरियोजनानां प्रमुखानां आयोजनं कृतवान् अस्ति
मम देशस्य धान्यस्य उत्पादनं महत्त्वपूर्णतया वर्धयितुं साहाय्यं कुर्वन्तु
७० वर्षाणाम् अधिकस्य वैज्ञानिकजीवने
सः "देशस्य प्रतिदानम्" इति सर्वदा स्वस्य लक्ष्यं मन्यते
"चीनीजनानाम् पर्याप्तं भोजनं, उत्तमं भोजनं च भवतु" इति अविरामप्रयत्नाः कुर्वन्तु।
"व्याजेन आरभ्य धैर्येन समाप्तं कुरुत"।
तस्य दशकशः निरन्तरप्रजननकार्यस्य प्रतिबिम्बम् अस्ति ।
"गणराज्यस्य पदक" विजेता हुआङ्ग ज़ोङ्गडे
अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धे प्रथमश्रेणीयाः योग्यतां प्राप्तवान् तथा च कोरिया-सहायतां कृतवान्
चीनीजनस्वयंसेविभिः "द्वितीयश्रेणीयुद्धनायकः" इति मानद उपाधिः पुरस्कृतः
तस्य सम्पूर्णे सैन्यजीवने
द्वितीयश्रेणी योग्यता १ बार जिता
विजयपुण्यसेवायाः सम्मानपदकं प्राप्तवान्
उत्तरकोरियाद्वारा "प्रथमश्रेणीध्वजपदकेन" पुरस्कृतः
सः १७ वर्षे सेनायाः सदस्यः अभवत्, क्रान्तिं च सम्मिलितवान्
सः क्रमशः नदीपारयुद्धे, जियाङ्गक्सी-नगरे डाकुनां दमनं, अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धे, कोरिया-सहायतायां च भागं गृहीतवान् ।
अनेकयुद्धेषु अग्रे आक्रमणं कृत्वा अनेके सैन्यशोषणं कृतवान् ।
स्वदेशस्य देशस्य च रक्षणार्थं रक्तरंजितयुद्धानि कुरुत
शूरः दृढः योद्धा वीरः यज्ञस्य न बिभेति |
दशकानि यावत्
हुआङ्ग ज़ोङ्गडे अन्तः गच्छति
सैन्य-एककाः, विद्यालयाः, कारखानाः, दल-सरकारी-संस्थाः, सामुदायिक-मार्गाः इत्यादयः ।
प्रायः १०० प्रतिवेदनानि कृतवान्
सः आशास्ति यत् जनाः इतिहासं स्मर्तुं शक्नुवन्ति, वर्तमानस्य आधारं कृत्वा भविष्यं मनसि स्थापयितुं शक्नुवन्ति
कालः उड्डीयते, तारकाः अमरः सन्ति
एतेषां गणराज्यस्य उज्ज्वलतमाः ताराः एव
तेषां प्रज्ञाबलेन च
वायुवृष्ट्या च अस्मान् नयति
अधिकं तेजस्वी श्वः प्रति
तेषां कथा
यथा दीप्ततारकाः
इतिहासस्य आकाशे सदा प्रकाशयतु
विलम्बेन आगतानां कृते प्रेरणादायिनी यत् ते अग्रे गच्छन्ति
प्रतिवेदन/प्रतिक्रिया