समाचारं

पुण्यसेवायाः आदर्शाः राष्ट्रस्य दीप्तिमन्तः आध्यात्मिकनिर्देशाङ्काः सन्ति! महत्त्वं सामान्यजनेभ्यः आगच्छति, वीराः जनेभ्यः आगच्छन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.चीनगणराज्यस्य राष्ट्रियपदकानाम् राष्ट्रियसम्मानपदानां च पुरस्कारसमारोहः २९ सितम्बर् दिनाङ्के प्रातः १० वादने जनसमूहस्य महाभवने भव्यरूपेण आयोजितः। पुण्यसेवायाः आदर्शाः कालस्य स्मारकाः, देशस्य मेरुदण्डः, राष्ट्रस्य दीप्तिमन्तः आध्यात्मिकनिर्देशाङ्काः च सन्ति । ते सर्वेभ्यः वर्गेभ्यः आगच्छन्ति, भिन्नाः जीवनानुभवाः च सन्ति, परन्तु तेषां हृदयं मातृभूमिं प्रति गहनप्रेमेण, दलस्य जनानां च प्रति अनन्तनिष्ठया च समानरूपेण पूरितम् अस्ति महत्त्वं साधारणात्, वीराः प्रजाभ्यः आगच्छन्ति।
हुआङ्ग ज़ोङ्गडे इत्यनेन उक्तं यत् यदा पदकं तस्मै प्रदत्तम् तदा सः मन्यते यत् तस्य विषये दलस्य चिन्ता, मूल्याङ्कनं च किञ्चित् अतिशयेन अधिकम् अस्ति यत् सः नायकः इति न अनुभूयते स्म, युद्धकाले सः कदापि नायकः भवितुम् न इच्छति स्म
झाङ्ग ज़ीलिन् इत्यनेन उक्तं यत् एतादृशः उच्चः सम्मानः देशस्य क्रीडायाः महत्तमं प्रोत्साहनं समर्थनं च अस्ति। प्रामाणिकतया वक्तुं शक्यते यत् सः क्रीडाजगतः पक्षतः एतत् पुरस्कारं स्वीकृतवान् यत् एतत् केवलं तस्य कृते एव गौरवम् नास्ति, अपितु सम्पूर्णस्य क्रीडाजगत् कृते सम्मानः अस्ति।
लु शेङ्गमेइ इत्यनेन उक्तं यत् यदा सा स्नातकपदवीं प्राप्तुं नियुक्ता आसीत् तदा सा विद्यालयाय प्रतिज्ञां कृतवती यत् सा कठिनतमं स्थानं गमिष्यामि अपि कदापि न त्यक्ष्यति इति। दलस्य जनानां च कृते कदापि सर्वं त्याजयन्तु।
झाओ झोङ्गक्सियनः अवदत् यत् सः सर्वदा स्वं सामान्यं व्यक्तिं मन्यते। १९७४ तमे वर्षे आरम्भे अतिचालकत्वस्य अध्ययनार्थं सः इङ्ग्लैण्डदेशं प्रेषितः । अस्मिन् क्रमे मम विशालस्य अन्तरस्य गहनबोधः अस्ति । नूतनानां अतिचालकानाम्, उच्चतापमानस्य अतिचालकानाम् अन्वेषणार्थं चीनदेशं प्रत्यागत्य सः मूलतः कदापि न डुलति स्म । भौतिकरूपेण दरिद्रः, परन्तु आध्यात्मिकरूपेण धनिकः।
झाङ्ग जिन्फान् इत्यनेन उक्तं यत् यदा सः प्रथमवारं राजनीतिविज्ञानविधिविश्वविद्यालये आगतः तदा स्नातकछात्राः केवलं एकस्मिन् भवने एव आसन्, तेषु केचन समीपस्थैः शूकरकारखानैः निर्मितगृहेषु अध्ययनार्थं परिसरात् बहिः गतवन्तः परन्तु तस्मिन् वातावरणे तेभ्यः प्रस्तावितं यत् यदि ते स्नातकछात्राणां प्रथमसमूहे अग्रणीत्वं प्राप्तुम् इच्छन्ति तर्हि तेषां कृते उत्तमः आरम्भः करणीयः भविष्ये शिक्षायाः सारः एव भवितुमर्हति।
जू झेन्चाओ इत्यनेन उक्तं यत् सः जानाति यत् "ज्ञानं दैवं परिवर्तयति" इति किम् इति परन्तु सः तस्मिन् गहनतया गन्तुं इच्छति यतः सः तस्य जोखिमं कर्तुं शक्नोति, तत् सम्यक् कर्तुं च यथाशक्ति प्रयत्नः कर्तुं शक्नोति।
तियान हुआ इत्यनेन उक्तं यत् तस्याः जीवनं अतीव सार्थकम् अस्ति । मधुरं अम्लं कटुमसाले च मया अनुभवितम्। जापानविरोधियुद्धकाले सा केवलं १२ वर्षीयः आसीत्, अतः सा स्वसहचरानाम् मेखलाः आकृष्य एकस्मिन् रात्रौ एव १०० माइलपर्यन्तं गन्तुं शक्नोति स्म । सा बहिः-बहिः, गृहे वर्धिता अभिनेत्री अस्ति, सा च बहिः-बहिः अभिनेत्री अस्ति या सार्धद्विपाद-उच्चं पीएलए-वर्दीं धारयति, अधुना यावत्।
लु शेङ्गमेइ इत्यनेन उक्तं यत् तस्याः मोबाईल-फोनः मूलतः बहुभिः जनाभिः ज्ञातः अस्ति, सा च २४ घण्टाः तत् न निष्क्रियं करोति, केवलं निःशुल्क-चिकित्सालये कार्यं कर्तुं । विशेषतः यदा मध्यरात्रौ दूरभाषः ध्वनितुं शक्नोति तदा तस्याः उत्तरं दातव्यम् अस्ति। यतः तस्मिन् समये बालकाः प्रायः मध्यरात्रौ रोगी भवन्ति स्म, तेषां कुटुम्बाः गम्भीररुग्णाः चेत् आह्वयन्ति स्म । तस्मिन् समये युलिन्-प्रदेशस्य १२ काउण्टीषु बालरोगविभागात् स्नातकपदवीं प्राप्तवती सा एकमात्रः चिकित्सकः आसीत्, अतः अस्य आह्वानस्य उत्तरं दातव्यम् आसीत् यदा सा प्रचारं कुर्वती आसीत् तदा सा आरम्भे "वृद्धवाङ्गः खरबूजं विक्रीय स्वस्य विषये गर्वम् करोति" इति चिन्तितवती, पश्चात् सा दलस्य कृते कार्यं करोति इति उक्तवती, निरन्तरं वदति च
झाङ्ग जिन्फान् अवदत्, सावधानाः भवन्तु यत् यः कोऽपि पर्यावरणं न चिनोति सः सम्यक् शिक्षितुं न शक्नोति। सः स्वछात्रान् शिक्षयति, भवान् पठति वा कार्यं करोति वा, भवता वस्तुनिष्ठं वातावरणं न चिन्वन्तु, अपितु योग्यतमाः एव जीवितुं अर्हन्ति। मुख्यं वस्तु उत्तमं कार्यं कृत्वा व्यापारे एकाग्रतां स्थापयितुं एतत् सर्वाधिकं महत्त्वपूर्णम् अस्ति।
झाओ झोङ्गक्सियनः अवदत् यत् घरेलु अतिचालकता एव उच्चनिर्गममूल्यं युक्तं पदार्थं नास्ति । एषा सामरिकसामग्री, प्रौद्योगिकी च अस्मात् दृष्ट्या अस्य देशस्य कृते महत् महत्त्वम् अस्ति । वैज्ञानिकतया सार्थकं, देशाय सार्थकं, वैज्ञानिकसत्यं अनुसरणप्रक्रियायां देशस्य जनानां च लाभाय किमपि कुरुत।
जू झेन्चाओ इत्यनेन उक्तं यत् ते अतीव भाग्यवन्तः यत् ते देशस्य उच्चगुणवत्तायुक्तविकासस्य नूतनयुगं गृहीतवन्तः। सर्वदा एव कालः तेषां शिक्षणाय, द्रुतधावनाय च प्रेरितवान् । अन्ते कालः एव तं, तस्य सहकारिणः, औद्योगिककर्मचारिणः च समूहः अभवत् । एतत् भारीं राष्ट्रियसम्मानं प्राप्तुं शक्नुवन् तेषां कार्यकर्तृणां कृते सर्वाधिकं प्रेरणा, प्रोत्साहनं च भवति।
तियान हुआ इत्यनेन उक्तं यत् मातृभूमिः तस्याः जीवनं परिवर्तयति, दलेन तस्याः जीवनं परिवर्तितम्, जनमुक्तिसेना तस्याः जीवनं परिवर्तयति, जनाः च तस्याः जीवनं परिवर्तयन्ति सा देशस्य अस्ति।
हुआङ्ग ज़ोङ्गडे इत्यनेन उक्तं यत् तस्मिन् समये सः कदापि पुण्यसेवायाः विषये न चिन्तयति स्म यदा युद्धं कुर्वन् सः अग्रपङ्क्तौ भवितुं रोचते स्म, साम्यवादीदलस्य सदस्याः च महत्त्वपूर्णक्षणेषु परिश्रमं कुर्वन्ति स्म ।
ब्यिका केलिडिबेक् इत्यनेन उक्तं यत् राष्ट्रियसीमाचिह्नानि विना तेषां कृते पशवः मेषाः च न भविष्यन्ति। सः पुत्रेण सह पतितः, तस्य पुत्रः पुत्रपुत्रेण सह पतितः। तेषां दायित्वं भवति यत् ते प्रत्येकं सीमास्मारकं, प्रत्येकं इञ्चं भूमिं, प्रत्येकं नदीं च मातृभूमिक्षेत्रस्य रक्षणं कुर्वन्तु ।
झाङ्ग ज़ीलिन् उक्तवान् यत् महासचिवः शी क्रीडायाः अतीव समर्थकः अस्ति तथा च अस्माकं देशस्य क्रीडा विशेषतः राष्ट्रिय-सुष्ठुता च उत्तमः उत्तमः भवति इति। यावत् वयं पश्यामः यत् उद्याने बहवः जनाः गच्छन्ति, व्यायामशालायां बहवः जनाः कन्दुकक्रीडां कुर्वन्ति, बहिः बहवः जनाः गच्छन्ति च तावत् वयं सफलाः भविष्यामः।
साधारणात् महत्त्वं भवति, साधारणं च महत्त्वं सृजति
साधारणात् महत्त्वं भवति, साधारणं च महत्त्वं सृजति। साक्षात्कारे राष्ट्रियपदकानां, राष्ट्रियसम्मानपदानां च प्राप्तिभिः विश्वासः आसीत् यत् यावत् तेषां दृढादर्शाः विश्वासाः च सन्ति, अविचलः संघर्षस्य भावना च भवति, तथा च प्रत्येकं साधारणं कार्यं सम्यक् कुर्वन्ति तावत् सर्वे सामान्यजनाः असाधारणं जीवनं प्राप्तुं शक्नुवन्ति यत्किमपि कार्यं कर्तुं शक्नोति असाधारणानि उपलब्धयः सृजन्ति।
जू झेन्चाओ इत्यनेन उक्तं यत् बाल्यकालात् एव सः यत् शिक्षां प्रशिक्षणं च प्राप्तवान् तत् किमपि अद्भुतं कर्तुं भवति स्म, यथा सेनायाः सदस्यतां प्राप्तुं वा विमानचालकः भवितुं वा तथापि विभिन्नकारणात् सः एकस्मिन् कारखाने श्रमिकरूपेण कार्यं कर्तुं समाप्तवान् सः श्रमिकत्वेन निरुत्साहितः न भवति ।
लु शेङ्गमेइ इत्यनेन उक्तं यत् यदा सा स्नातकपदवीं प्राप्तुं नियुक्ता तदा सा विद्यालयाय प्रतिज्ञां कृतवती यत् सा मातृभूमिस्य आवश्यकतां पालयित्वा कठिनतमस्थानानि गमिष्यति इति। "पञ्चाशत् वर्षाणि यावत् जिआक्सियन-मण्डलस्य जनानां सेवा" इति प्रतिज्ञा जिआक्सियन-मण्डलम् आगत्य द्वितीयवर्षस्य आरम्भे प्रथमचिकित्सा-भ्रमणस्य समये सा दृष्टवती हृदयविदारक-स्थितिः आसीत् अत्रत्यानां जनानां तस्याः आवश्यकता अस्ति, अस्य स्थानस्य तस्याः आवश्यकता अस्ति, अतः सा एतत् प्रतिज्ञां करोति। कियत् अपि कठिनाः परिस्थितयः सन्ति चेदपि केवलं स्मर्यतां यत् भवतः bounden कर्तव्यं रोगिणां वेदनानिवारणम् अस्ति।
झाङ्ग जिन्फान् इत्यनेन उक्तं यत् चीनगणराज्यस्य स्थापनायाः बहुकालानन्तरं १९५० तमे वर्षे चीनदेशस्य रेन्मिन् विश्वविद्यालये अध्ययनार्थं गतः ।तस्मिन् समये चीनदेशस्य रेन्मिन् विश्वविद्यालये कुलम् ८ विभागाः आसन्, यथा विदेशविभागः , विधिविभागः, अर्थशास्त्रविभागः, व्यापारविभागः च, येषां सर्वेषां तत्काल आवश्यकता आसीत् राष्ट्रियसमाजवादस्य निर्माणाय समर्पिताः आसन् ।
झाओ झोङ्गक्सियनः अवदत् यत् यदा सः महाविद्यालये अध्ययनं कुर्वन् आसीत् तदा तस्य पुरातनक्रान्तिकारिभिः वैज्ञानिकैः च अधिकः सम्पर्कः आसीत् । स्वपीढीयाः जनाः वदन्ति यत् विज्ञानस्यैव राष्ट्रसीमा नास्ति, परन्तु चीनदेशे एव यदा महान् वैज्ञानिकाः प्रमुखान् आविष्काराः सृष्टयः च कुर्वन्ति तदा चीनीयजनानाम् भावना, विश्वासः च वर्धयितुं शक्यते। वैज्ञानिकानां दायित्वं देशस्य जनानां च सेवां कुर्वन्तः सत्यस्य अनुसरणं करणीयम्, अपि च विश्वे देशस्य यथायोग्यं स्थानं प्राप्तुं प्रयत्नः करणीयः।
तियान हुआ इत्यनेन उक्तं यत् सा ग्राम्यक्षेत्रे जन्म प्राप्य तस्याः भूमिकाः सर्वाणि कृषकाः सन्ति। क्रान्तिं सम्मिलितवती ततः परं सा जापानविरोधीयुद्धकाले सहग्रामीणगृहे विशालकाङ्गेन निवसति स्म । चलचित्रं साहित्यं च जीवनात् पृथक् कर्तुं न शक्यते। साहित्यं कला च जनेभ्यः विरहितुं न शक्यते।
झाङ्ग ज़ीलिन् इत्यनेन उक्तं यत् यदा सः बास्केटबॉलक्रीडां कुर्वन् आसीत् तदा सः "पूर्व एशियायाः रोगी" इति उच्यते स्म अधुना अस्माकं विषये कोऽपि तत् वक्तुं साहसं करोति, वयं क्रीडाशक्तयः शिबिरे समाविष्टाः अस्मत्। दलस्य केन्द्रीयसमित्या देशेन च क्रीडायाः विषये यत् प्रोत्साहनं, ध्यानं च दत्तं तत् देशे सर्वत्र जनानां समर्थनेन सह क्रीडा उत्तमतया उत्तमतया च भवति।
जू झेन्चाओ इत्यनेन उक्तं यत् किङ्ग्डाओ-बन्दरस्य प्रथमेषु सेतु-क्रेन्-चालकेषु अन्यतमः इति नाम्ना सः वर्षे केवलं ३,००० वा ५,००० वा पात्राणि सम्पादयति स्म । सेतुक्रेनेन तस्य महती शक्तिः दर्शिता एकस्मिन् वर्षे ते १०,००० पेटीः निर्मितवन्तः । वयं लक्ष्यं निर्धारितवन्तः यत् यदा किङ्ग्डाओ-बन्दरस्य कंटेनर-थ्रूपुट् १० लक्ष-पेटिकाभ्यः अधिकं भविष्यति तदा अस्माकं पीढीयाः ऐतिहासिकं मिशनं सम्पन्नं भविष्यति |. सुधारस्य, उद्घाटनस्य च अनन्तरं अस्माकं देशस्य एतावत् शीघ्रं विकासः भविष्यति इति कश्चन अपेक्षितवान् नासीत् । १९९६ तमे वर्षे तेषां पात्राणि १० लक्षं अतिक्रान्तवन्तः । अधुना, ते ३० मिलियनपेटिकाः अतिक्रान्ताः, अधुना किङ्ग्डाओ-बन्दरगाहः विश्वस्य चतुर्थः बृहत्तमः बन्दरगाहः अस्ति अस्माभिः प्रथमश्रेणीयाः प्रथमस्थानस्य कृते प्रयत्नः करणीयः |
झाङ्ग ज़ुओयुआन् उक्तवान् यत् शोधं कुर्वन्तः अस्माभिः अज्ञातनियमितानां अन्वेषणार्थं यथाशक्ति प्रयत्नः करणीयः छात्राः सामान्यतया तस्य पुस्तकानि बहु पठन्ति तथा च तस्य केषाञ्चन मतानाम् अनुसारं लेखनस्य प्रयासं कुर्वन्तु पश्चात् सः छात्रान् अवदत् यत् एतत् न कुर्वन्तु तथा च स्वतन्त्राः भवेयुः स्वयमेव । अधुना वयं यस्मिन् युगे जीवामः सः अतीव उत्तमः युगः अस्ति अस्माभिः एकतः पक्षस्य देशस्य च कृते सल्लाहः सुझावः च दातुं शक्यते, अपरतः स्वकीयाः प्रतिभाः भवितुम् अर्हन्ति परिणामोत्पादनस्य उत्तमः अवसरः अस्ति, तत्र च बहु किमपि कर्तव्यम् अस्ति।
झाङ्ग जिन्फान् इत्यनेन उक्तं यत् ७२ वर्षाणां शिक्षायाः अनन्तरं केचन विदेशीयाः विद्वांसः चीनीभाषायां अवदन् यत् सः परिवारे प्रविष्टवान् इति। सः तदा अवदत् यत् चीनस्य विधि-इतिहासस्य वैज्ञानिक-प्रासादस्य अग्रभागं दृष्टवान्, तस्मात् सः अद्यापि दूरम् एव अस्ति । यदा सः ८० वर्षीयः आसीत् तदा सः सम्मेलनं कृतवान् तस्य बहवः छात्राः अपि आगतवन्तः सः अपि घोषितवान् यत् भवतः शिक्षकस्य आदर्शवाक्यं “मा आलस्यं कुरु, आत्मतुष्टि मा कुरु” इति ।
जू झेन्चाओ इत्यनेन उक्तं यत् यदा सः कार्ये सम्मिलितः तदा सः मौनेन स्वस्य कृते उत्तमः कार्यकर्ता भवितुम् एकं लक्ष्यं निर्धारितवान् । आजीवनं कार्यं कृत्वा अवगत्य सुकर्मणः इति किं वस्तुतः ? सः मन्यते यत् "शिल्पिनः भावनायाः" मूलं अद्यापि "शिल्पिनः भावनायाः" हृदये एव अस्ति ।
लु शेङ्गमेइ इत्यनेन उक्तं यत् यदा ते चिकित्सायै बहिः गच्छन्ति तदा तेषां पर्वतानाम् आरोहणं, उपत्यकानाम् उपरि अधः च गन्तुं भवति। बहुवर्षेभ्यः पूर्वं सा एकस्याः रोगी इत्यस्याः चिकित्सां कृतवती । "जनचिकित्साकर्मचारिणः" इति उपाधिः महतीं दायित्वं वहति चिकित्साकर्मचारिणः तेषां व्यवसायः, जनाः च तेषां गुणाः । जीवनं अनन्तं सेवा च अनन्तं यावत् तस्याः निःश्वासः अस्ति तावत् सा यत्किमपि कर्तुं शक्नोति।
तियान हुआ इत्यनेन उक्तं यत् दलेन तस्याः बहु वैभवं सम्मानं च दत्तम्, दलेन तस्याः कलात्मकयौवनं दत्तम्, दलेन तस्याः अमरः आत्मानं च दत्तम्। अस्मिन् समये अहं तस्याः कृते "जनकलाकारः" इति उपाधिं दत्तवान् सा अवदत् यत् तस्याः कृते "जनकलाकारः" इति शब्दः सर्वाधिकं रोचते। सा सामान्या अभिनेत्री अस्ति, या जनसेवां करोति, तस्याः वयः यथापि भवतु, सा अद्यापि देशे योगदानं दातुम् इच्छति, यत् कार्यं कर्तुं शक्नोति तत् कर्तुम् इच्छति।
प्रतिवेदन/प्रतिक्रिया