2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऐतिहासिकविरासतां आधुनिकफैशनेन सह संवादं करोति, निषिद्धनगरसङ्ग्रहस्य सौन्दर्यतत्त्वानां अनुसन्धानं करोति, पारम्परिकसौन्दर्यं च आधुनिकं नूतनं रूपं ददाति२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के बीजिंग-हुआमाओ-केन्द्रस्य बहिः प्लाजा-मध्ये सीमितसमयस्य अनुभवप्रदर्शनानां चाउ ताई-फूक्-निषिद्ध-नगरस्य श्रृङ्खला भव्यतया उद्घाटिता
चाउ ताई फूक इत्यनेन महलसङ्ग्रहालयेन सह मिलित्वा निषिद्धनगरस्य वास्तुकलानां संग्रहाणां च प्रतिनिधितत्त्वानां चयनं कृतम्, यत्र ब्राण्डः कोररूपेण, सांस्कृतिकावशेषाणां सांस्कृतिकमूल्यं अन्वेष्टुं, उत्पादस्य डिजाइनं सशक्तं कर्तुं, उत्तमपारम्परिकचीनीसंस्कृत्या सह वहति निषिद्धनगरम्, तथा च अद्वितीयप्रदर्शनपद्धतिभिः क्लासिक्स् निर्मातुं कलास्थानं चाउ ताई फूकस्य सम्यक् एकीकरणं निषिद्धनगरेन वहति उत्तमपारम्परिकसंस्कृतेः च संप्रेषणं करोति।
निषिद्धनगरं प्राचीनचीनीशिल्पिनां उत्तमकौशलं चीनीयराष्ट्रस्य भव्यसभ्यता च मूर्तरूपं ददाति ।
चाउ ताई फूक निषिद्धनगरश्रृङ्खला निषिद्धनगरस्य समृद्धसांस्कृतिकसंसाधनानाम् आकर्षणं करोति तथा च तान् अभिनवडिजाइनद्वारा आभूषणकार्येषु एकीकृत्य नूतनान् सांस्कृतिकनिधिं ददाति तथा च आधुनिकसौन्दर्यशास्त्रेण सह पारम्परिकप्रेरणकथाः कथयति।
longteng ढोल संगीत शिल्प शिल्प shaoyin
प्रेरणास्रोतः : महलसङ्ग्रहालयस्य संग्रहः - किङ्ग् राजवंशस्य सुवर्णस्य लाहस्य चित्रकला मेघस्य अजगरस्य च प्रतिमानस्य ढोलस्य च सह
अजगर - आधिकारिकः उदात्तः च, समृद्धिं, शान्तिं, सकारात्मकं च प्रगतिम् आनयन्।
ढोल - सुसमाचारं प्रसारयन्तु तथा च पुस्तिकातः पीढीं यावत् प्रचलितानि प्राचीनानि छन्दानि शुभानि च शृणुत।
सुवर्णस्य फिलिग्री भव्यं पृष्ठभूमिं निर्माति, अजगरस्य शुभरूपं प्रस्तुतुं सावधानीपूर्वकं उत्कीर्णं च अस्ति । हीरकाः, मलाकाइट्, हेटियनजेड् च उत्कीर्णाः अलङ्कृताः च सन्ति, ये परस्परं पूरकाः सन्ति, प्राच्यसौन्दर्यं च प्रतिबिम्बयन्ति ।
● चाउ ताई फूक निषिद्ध शहर श्रृङ्खला·अजगर एवं ढोल लीप
भृङ्गपक्षाः लघुतया नृत्यन्ति, तेजसा च पुष्पन्ति च
प्रेरणास्रोतः : महलसङ्ग्रहालयस्य संग्रहः - गीतवंशस्य "बेगोनिया तथा तितलीचित्रम्" पृष्ठम्
भृङ्गः - सौभाग्येन ललितविकारेण च प्रफुल्लितः, ललिततया नृत्यन् सौभाग्यं च आनयति।
सुवर्णस्य क्षौमरूपेण खननं, जालं बुननं, भृङ्गानाम् चित्रणं च कृत्वा आभां हिमयितुं। सूक्ष्मजडनस्य जटिलस्य तामचीनीयाः च टकरावः तेजस्वीतायाः चकाचौंधं जनयति ।
● चाउ ताई फूक निषिद्ध नगर श्रृंखला · तितली पंख नृत्य
सुवर्णसिंहः दीप्तः प्रकाशते
प्रेरणास्रोतः : महलसङ्ग्रहालयः - ताइहे-द्वारस्य कांस्यसिंहाः तथा च परम-सौहार्दस्य हॉलस्य त्रि-चतुष्पथ-षड्-कटोरा- विषमकोण-प्रतिमानाः
कांस्यसिंहः - आपदाभ्यः परिहाराय आशीर्वादार्थं च भव्यः गम्भीरः च
हाइड्रेन्जिया : शुभं शुभं पुनर्मिलनं च
त्रयः क्रसाः षट् च कटोराणि विषमकोणप्रतिमानयुक्तानि : अनन्तजीवनं, धनं, सौभाग्यं च
सुवर्णस्य शिल्पकला शून्यजालकस्य तामचीनी सह एकीकृता भवति यत् त्रयाणां खण्डानां षट्कटोराणां च विषमकोणप्रतिमानस्य व्याख्यां करोति स्वर्गस्य पृथिव्याः च खण्डनेन सर्वाणि वस्तूनि जनयन्ति कांस्यसिंहः नृत्यति हाइड्रेन्जिया तस्मिन् निगूढः अस्ति भाग्यं पुस्तिकातः पीढीं यावत् निरन्तरं भवति।
● चाउ ताई फूक निषिद्ध नगर श्रृंखला·गोल्डन लायन
कालस्य अन्तरिक्षस्य च यात्रां कुर्वन्तु, कालस्य निधिपेटिकां मन्दं उद्घाटयन्तु, प्रकाशः छाया च प्रतिच्छेदनं कुर्वन्ति, चीनदेशे आशीर्वादाः प्रकाशन्ते। षड्शताधिकवर्षेभ्यः भव्यं निषिद्धनगरं सहस्राणां जातीयसमूहानां नेत्रेभ्यः भोजं प्रदत्तवती अस्ति । दीर्घ-इतिहासस्य श्रद्धांजलिः, उत्तम-परम्परागत-कौशलस्य उत्तराधिकारं प्राप्य, कलात्मक-सांस्कृतिक-निधि-संग्रहणं, भव्य-चीनी-सभ्यतायाः संग्रहणं च कृत्वा, चाउ ताई-फूक-निषिद्ध-नगर-श्रृङ्खला तेजस्वी प्राच्य-सौन्दर्यं प्रकाशयति, चीनस्य सौन्दर्यं विश्वं द्रष्टुं च आभूषणानाम् उपयोगं करोति
सिंहाः प्रासादभित्तिषु प्लवन्ति, आशीर्वादाः मौक्तिकाः च पूर्वदिशि अनुप्रासयन्ति, भृङ्गाः च सुन्दरमुद्रां चित्रयितुं ललिततया नृत्यन्ति। चाउ ताई फूक ब्राण्ड् इत्यस्य ९५ तमे वर्षे वयं शताब्दीपुराणं नूतनं दृष्टिपातं कुर्मः, सुवर्णमयं शरदस्य दृश्यं उत्तराधिकारं प्राप्नुमः, तथा च विश्वस्य सर्वेभ्यः अतिथिभ्यः मित्राणि च भव्यभोजने आमन्त्रयामः भवद्भिः सह सांस्कृतिकावशेषसङ्ग्रहस्य आधुनिकप्रेरणकथानां अन्वेषणार्थं अग्रे।