समाचारं

मर्सिडीज-बेन्जः १५ वर्षाणि यावत् गभीरं प्रेम्णा अस्ति तथा च संयोगेन झेङ्ग किन्वेन् इत्यनेन सह मिलितवान् स्यात् |

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतः प्रथम निश्छलता

२६ सितम्बर् दिनाङ्के २०२४ तमे वर्षे चीनटेनिस् ओपन (उच्यते: चाइना ओपन) इति राष्ट्रियटेनिस् केन्द्रे शानदारतया उद्घाटितम् । चीन ओपनस्य मुख्यप्रायोजकत्वेन बीजिंग बेन्ज ऑटोमोबाइल कम्पनी लिमिटेड (उल्लिखितः: बीजिंग बेन्ज्) चीन ओपन इत्यनेन सह बहुवर्षेभ्यः हस्तेन हस्तेन कार्यं कृत्वा शीर्षस्तरीयं क्रीडाभोजं आनयति यत् अनुरागं गभीररूपेण एकीकृतं करोति टेनिसस्य, सहस्राणां प्रशंसकानां, कारप्रशंसकानां च कृते कारानाम् आकर्षणं च।

अस्मिन् वर्षे चीन ओपनस्य उद्घाटनसमारोहे बीएआईसी समूहस्य पार्टीसमितेः अध्यक्षः अध्यक्षश्च झाङ्ग जियान्योङ्गः च भाषणं कृतवान् सः अवदत् यत् चीन ओपनस्य पार्श्वे पार्श्वे गमनस्य वर्षेषु... चीन ओपनस्य स्तरः निरन्तरं उन्नयनं कृतवान्, तथा च प्रतिस्पर्धात्मकमञ्चात् अन्तर्राष्ट्रीयसञ्चारमञ्चं प्रति कूर्दितवान् । तेजस्वी क्रीडास्वप्नस्य साकारीकरणाय चाइना नेट् इत्यनेन सह कार्यं कुर्वन् बीजिंगबेन्ज् इत्यनेन चीनस्य विलासिनीवाहननिर्माणस्य असाधारणशक्तिः प्रदर्शिता, राजधानी अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य पूर्णतया प्रचारः कृतः, चीनस्य वाहनउद्योगस्य विश्वे स्थातुं च प्रचारः कृतः।

एशियायाः एकमात्रं व्यापकं पुरुष-महिला-टेनिस-क्रीडायाः देशस्य नामकरणं कृत्वा, उच्चतम-स्तरस्य, बृहत्तम-सङ्ख्यायाः प्रतिभागिनां, व्यापकतम-प्रभावस्य च रूपेण, अस्मिन् वर्षे चीन-ओपन-क्रीडायाः अनेके टेनिस-सुपरस्टार-क्रीडाः आकर्षिताः सन्ति चीनीयसुवर्णपुष्पं झेङ्ग किन्वेन् पेरिस्नगरे इतिहासं रचयति स्म तथा च महिलानां एकलस्पर्धासु स्वर्णपदकं प्राप्तवान् अस्थायीसहभागिनौ वाङ्ग्झिन्युः झाङ्ग्झिझेन् च अपि उत्तमं प्रदर्शनं कृत्वा मिश्रितयुगलानां रजतपदकं प्राप्तवन्तौ चीनीयदलेन अस्मिन् स्पर्धायां बहु ध्यानं आकर्षितम् .

तदतिरिक्तं द्विवारं आस्ट्रेलिया-ओपन-विजेता अस्मिन् वर्षे च यूएस-ओपन-विजेता सबालेन्का, गौफ् इत्यादयः डब्ल्यूटीए-सुपरस्टार-क्रीडकाः अपि राष्ट्रिय-टेनिस्-केन्द्रे पुनः आगमिष्यन्ति पुरुषाणां पङ्क्तिस्य दृष्ट्या वर्तमानकाले विश्वे प्रथमस्थाने अस्ति तथा च अस्मिन् वर्षे यूएस ओपन-विजेता अल्काराज्, अस्मिन् वर्षे फ्रेंच-ओपन-विम्बल्डन्-द्वैधविजेता, गतवर्षस्य चाइना-ओपन-क्रीडायां उपविजेता पूर्वविश्व-क्रमाङ्के च मेडवेडेवः च एकः, सर्वे आधिकारिकतया स्वस्य सहभागितायाः घोषणां कृतवन्तः। सुवर्णशरदऋतौ यदा सुपरस्टारः एकत्र समागच्छन्ति तदा रोमाञ्चकारी शिखरसङ्घर्षाः भवितुं प्रवृत्ताः सन्ति, येन प्रेक्षकाः क्रीडास्पर्धायाः अनन्तं आकर्षणं अनुभवन्ति

वर्षेषु चीन-टेनिस् ओपनस्य गौरवपूर्ण-इतिहासस्य साक्षीरूपेण बीजिंग-बेन्ज् न केवलं स्वस्य उत्तम-उत्पादैः सह आयोजनस्य कृते विलासपूर्णं आरामदायकं च वाहनचालन-अनुभवं प्रदाति, अपितु मर्सिडीज-बेन्ज-उत्पादैः वहितानाम् विलासिता-जीनानां उत्पादैः सह संयोजनं करोति made in china.विश्वस्य कारप्रशंसकानां टेनिसप्रेमिणां च सम्मुखे चकाचौंधपूर्णानि उपलब्धयः प्रदर्शिताः।

अस्मिन् वर्षे “गैस-विद्युत्” इत्यस्य उत्पाद-आक्रमणं निरन्तरं कुर्वन् बीजिंग-बेन्ज्-इत्यनेन चीन-ओपन-ब्राण्ड्-केन्द्रस्य बूथे विविधानि ईंधनम्, शुद्ध-विद्युत्-माडलं च आनयत् तेषु शुद्धविद्युत्माडलद्वयं, eqe suv तथा eqb suv, मर्सिडीज-बेन्जस्य अनन्यविलासितागुणवत्तायाः पूर्णतया व्याख्यां कुर्वन्ति, तेषां दृष्टि-आकर्षकविस्तृत-डिजाइनेन, चीन-देशाय अनन्यतया अद्वितीय-उन्नयन-प्रदर्शनेन, उपयोक्तृ-अनुकूल-सुविधाजनक-स्मार्ट-काकपिट्-अनुभवेन, तथा च समृद्धाः व्यावहारिकाः च स्मार्ट-चालन-विन्यासाः। तस्मिन् एव काले नूतनं दीर्घ-चक्र-आधारितं ई-वर्गं कारं, दीर्घ-चक्र-आधारितं glc suv तथा glb suv, त्रीणि ईंधन-सञ्चालित-माडलाः, अपि उत्कृष्ट-डिजाइनस्य, विलासितायाः आरामस्य च, बुद्धि-विचारशीलतायाः, सुरक्षायाः च उत्कृष्ट-उत्पाद-क्षमताम् अपि प्रदर्शयन्ति रक्षणम् । क्रीडाङ्गणस्य बहिः नूतनं दीर्घचक्राणां ई-वर्गस्य कारः, दीर्घचक्राणां जीएलसी एसयूवी, ईक्यूई एसयूवी, ईक्यूई च विश्वस्य वीआईपी-क्रीडकानां कृते विलासिता-इवेण्ट्-यात्रा-सेवाः प्रदातुं मिलित्वा कार्यं करिष्यन्ति |.

सम्प्रति बीजिंग बेन्जः स्वस्य विद्युत्रूपान्तरणस्य त्वरिततां, स्वस्य उत्पादमात्रिकायाः ​​उन्नयनं, हरितयात्रायाः नूतनप्रवृत्तेः नेतृत्वं च निरन्तरं कुर्वन् अस्ति । अपेक्षा अस्ति यत् २०२५ तमे वर्षे बीजिंग बेन्ज् नूतनमॉड्यूलर आर्किटेक्चर मञ्चे (mma) तथा mb.ea शुद्धविद्युत् मञ्चे आधारितं मर्सिडीज-बेन्ज "नवीनपीढी विलासिता" तथा "कोर विलासिता" मॉडल् उत्पादनं करिष्यति, यत् अधिकं आनयिष्यति चीनीयविपण्यं बहुविधविलासितायात्राविकल्पाः।

बीजिंगबेन्ज्-संस्थायाः चीन-ओपन-क्रीडायाः प्रायोजकत्वं पञ्चदश-ऋतुषु न केवलं क्रीडायाः दृढ-समर्थनं सामाजिक-दायित्व-प्रति तस्य सक्रिय-प्रतिबद्धतां च प्रदर्शयति, अपितु सीमापार-सहकार्यस्य विजय-विजयस्य आदर्शः अपि भवति २००४ तमे वर्षे स्थापनायाः अनन्तरं चीन-ओपन-क्रीडा निरन्तरं स्वयमेव भग्नवती अस्ति, द्रुतगत्या क्षेत्रीय-कार्यक्रमात् विश्वस्य शीर्ष-टेनिस्-क्रीडासु अन्यतमं भवति, विश्वस्य टेनिस-समुदायस्य अनिवार्यः भागः च अभवत्

चीन ओपनस्य निरन्तरं प्रायोजकत्वं कुर्वन् बीजिंगबेन्जस्य स्वस्य व्यापकशक्तिः अस्मिन् वर्षे ५० लक्षं यूनिट्-अधिकं सञ्चितवाहनस्य, इञ्जिनस्य च उत्पादनस्य माइलस्टोन् प्राप्तवान्, तथा च "विद्युत्करणस्य, डिजिटलीकरणस्य, न्यूनकार्बनीकरणस्य च" गतिं त्वरितवान् " विकारः । सम्प्रति बीजिंग बेन्ज मर्सिडीज-बेन्ज-यात्रीकार-उत्पादन-सञ्चालन-360 (mo360)-प्रणाल्याः अनुप्रयोगं सर्वतोमुखीरूपेण प्रचारयति, अपि च अधिक-उत्पादन-परिदृश्येषु एआइ-कृत्रिम-बुद्धि-प्रौद्योगिक्याः डिजिटल-युग्मप्रौद्योगिक्याः च एकीकरणस्य अन्वेषणं निरन्तरं कुर्वन् अस्ति अद्यतने, बीजिंग बेन्ज इत्यनेन सिङ्घुआ विश्वविद्यालयेन सह सहकार्यं कृत्वा भागस्तरीयरसदस्य परिवहनस्य च कृते कार्बन उत्सर्जनलेखाप्रणाल्याः विकासे अग्रणीः अभवत् .

बुद्धिमान् निर्माणे हरितनिर्माणे च स्वस्य उपलब्धिभिः बीजिंगबेन्ज् इत्यनेन क्रमशः "वैश्विक उत्तमसञ्चालनकारखाना", "हरिद्रप्रदर्शनकारखाना", "बीजिंगबुद्धिमान्विनिर्माणबेन्चमार्क उद्यमः", "चीन-जर्मनबुद्धिमान्विनिर्माणसहकार्यपायलटप्रदर्शनम्" तथा च "बीजिंग नगरपालिका जनसरकारस्य गुणवत्ताप्रबन्धनपुरस्कारः" इत्यादीनि मानदपदानि च ।

स्वस्य कठिनशक्तिं निरन्तरं सुधारयन् बीजिंगबेन्जः "ग्राहकः प्रथमं, उत्तरदायित्वं, अखण्डता, नवीनता, चपलता च" इति मूलमूल्यानां पालनम् करोति, प्रतिभादलानां निगमसंस्कृत्या सह सशक्तीकरणाय महत् महत्त्वं ददाति, प्रतिभानां क्षमतां जीवन्ततां च उत्तेजयति , तथा उच्चगुणवत्तायुक्तविकासस्य रक्षणार्थं कम्पनीयाः मूलप्रतिस्पर्धां समेकयति।

२०२४ तमे वर्षे चीन-टेनिस्-ओपन-क्रीडायाः भव्य-उद्घाटनेन सह त्रि-बिन्दुयुक्तं तारा-चिह्नं, टेनिस्-सुपरस्टार-प्रकाशः च परस्परं पूरकं भवति, येन अङ्कणे भावुकं द्वन्द्वं प्रज्वलितं भवति भविष्ये बीजिंगबेन्जः चाइना ओपन इत्यनेन सह हस्तेन सह कार्यं करिष्यति, उद्यमभावनायाः जीवनशक्तिं नूतनयुगं ददाति तथा च चीनस्य उच्चस्तरीयस्य वाहननिर्माणउद्योगस्य समृद्धौ क्रीडायाः च सशक्तविकासे च दृढं गतिं प्रविशति।