समाचारं

विदेशीयमाध्यमाः : टाटा इलेक्ट्रॉनिक्स आईफोन पार्ट्स् फैक्ट्री इत्यत्र अग्निः प्रज्वलितः, १० जनाः घातिताः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क टेक्नोलॉजी कम्प्रीहेंसिव रिपोर्ट] रायटर्स् इत्यस्य अनुसारं २९ सितम्बर् दिनाङ्के दक्षिणभारतस्य तमिलनाडुनगरस्य होसुर् इत्यस्मिन् टाटा इलेक्ट्रॉनिक्स कारखाने अग्निः प्रज्वलितः अस्मिन् कारखाने मुख्यतया एप्पल् आईफोन् घटकानां उत्पादनं भवति।

वरिष्ठजिल्लाप्रशासनिकपदाधिकारी के.एम.सरयू इत्यस्य मते प्रातःकाले ५२३ श्रमिकाः कार्यरताः आसन् तदा अग्निः प्रज्वलितः। सौभाग्येन सर्वेषां श्रमिकाणां समये एव निष्कासनं कृत्वा सुरक्षिताः इति पुष्टिः अभवत् । अग्निः एकस्मिन् भवने निहितः आसीत्, सम्पूर्णतया निष्प्रभः च आसीत् । परन्तु रासायनिकसंकटानां उपस्थित्या धूमः अद्यापि वर्धमानः आसीत्, तस्य मूल्याङ्कनार्थं अन्वेषण-उद्धार-दलानां दृश्यं प्राप्तुं समयस्य आवश्यकता आसीत् कदा पुनः उत्पादनं आरभ्यते इति अद्यापि न निर्धारितम्।

साक्षिणी सावित्री, या केवलं प्रथमं नाम दत्तवती, सा अवदत् यत् सा पटाखासदृशं उच्चैः शब्दं श्रुतवती, प्रायः ५:३० वादने (अर्धरात्रौ gmt) ततः भवनात् घनः धूमः लहरति स्म 'प्रभातघटिका ।

टाटा इलेक्ट्रॉनिक्स भारतस्य प्रमुखेषु iphone oems मध्ये अन्यतमम् अस्ति । कम्पनी अग्निकारणस्य अन्वेषणं कुर्वती अस्ति, कर्मचारिणां अन्येषां च हितधारकाणां रक्षणार्थं आवश्यकानि उपायानि करिष्यति इति उक्तवती अस्ति। टाटा इलेक्ट्रॉनिक्सस्य प्रवक्ता इत्यनेन बोधितं यत् कारखानस्य आपत्कालीनप्रोटोकॉलद्वारा सर्वेषां कर्मचारिणां सुरक्षा सुनिश्चिता भवति।

औद्योगिकसुरक्षाप्रभारी वरिष्ठः क्षेत्रीयः अधिकारी जे.सरवनन् अवदत् यत् अद्यापि निश्चितं नास्ति यत् कारखानः कदा पुनः उत्पादनं आरभुं शक्नोति, यतः क्षतिस्य आधारेण अधिकं ज्ञातुं कारखानस्य गभीरं गन्तुं आवश्यकम्। सः सर्वाणि चोटानि धूमनिःश्वाससम्बद्धानि इति अवलोकितवान्, परन्तु अधिकविवरणं न दत्तवान् ।

विषये परिचितस्य व्यक्तिस्य मते अग्निप्रकोपस्य अनन्तरं उत्पादनं स्थगितम् अस्ति, कर्मचारिणः विश्रामार्थं गृहं प्रेषिताः। सः व्यक्तिः अपि अवदत् यत् अग्निः रसायनैः सह सम्बद्धः अस्ति। अन्यः उद्योगस्रोतः अवदत् यत् वर्षस्य अन्ते यावत् स्मार्टफोन-उत्पादनं आरभ्यत इति समीपस्थः उत्पादन-आधारः अपि प्रभावितः अस्ति वा इति अस्पष्टम्। अग्निना क्षतिः पश्चात् मूल्याङ्कनं कर्तव्यं भविष्यति यतः सम्प्रति एषा सुविधा दुर्गमः अस्ति।

एप्पल् इत्यनेन अद्यापि एतस्य विषये किमपि किमपि न उक्तम्।