2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मत्स्यपालनम्
इदं सरलं प्रतीयमानं क्रियाकलापम्
वस्तुतः सर्वेषां कृते उपयुक्तः अवकाशस्य मार्गः अस्ति
प्रकृत्या सह निकटसंपर्कस्य अनुभवे निमग्नाः भवन्तु
शरदवायुः कुरकुरा, दृश्यं सम्यक्, वायुः च मृदुः
अधुना चाङ्गशा-नगरे सर्वाधिकं सुखदः ऋतुः अस्ति
"मत्स्यपालस्य" कृते ।
मौसमः अधिकं परिपूर्णः न भवितुम् अर्हति स्म!
चाङ्गशा-नगरे बहवः सुरम्याः मत्स्यपालनस्थानानि सन्ति
एतेन शरदस्य सुन्दरदृश्यानि एकस्मिन् समये आनन्दयितुं शक्यन्ते
मत्स्यपालनस्य मजां अनुभवन्तु
सम्पादकः सर्वेभ्यः चाङ्गशानगरस्य अनेकाः मत्स्यपालनस्थानानि अनुशंसति ।
शरदस्य सुसमयानां लाभं गृहाण
आगत्य स्वकौशलं दर्शयतु~
01
मेइक्सी सरोवर
विरले मत्स्यपालनम्
मेइक्सी-सरोवरस्य समीपे प्राकृतिकः समयः
मेइक्सी-सरोवरं चाङ्गशा-नगरस्य पश्चिमदिशि स्थितम् अस्ति
सुन्दरं दृश्यम्
सरः स्पष्टः अस्ति
मत्स्यपालनार्थं उत्तमं स्थानम् अस्ति
मत्स्यपालनसामग्रीम् आनयन्तु
सरसः पार्श्वे उपविष्टः
मत्स्यस्य प्रलोभनं ग्रहीतुं प्रतीक्षमाणः
प्रकृत्या सह अस्य आत्मीयसमयस्य आनन्दं लभत
02
लुयिन्क्वान्
पर्वतानां वनानां च शान्तिं आनन्दयन्तु
मनुष्यस्य प्रकृतेः च संवादस्य प्रतीक्षा
युएलु पर्वतस्य पादे स्थितं लुयिन्क्वान्
स्वर्ग इव
गुरगुरधारा वृक्षाणां च नृत्यन्ती छायाः |
हरितपर्वतानां हरितजलानां च मध्ये
मत्स्यदण्डं अधः क्षिपतु
मनुष्यस्य प्रकृतेः च संवादस्य प्रतीक्षा
लुकुआन् आगच्छन्तु
भवतः अनन्यं मत्स्यपालनसमयं आरभत
03
सोङ्ग्या सरः
निक्षिप्य प्रतीक्ष्यताम्
जीवनस्य मन्दगतिः गृहाण
किं मम मुखस्य उपरि प्रवहति प्रातःकाले वायुः
सन्ध्याकान्तिः वा
सोङ्ग्या-सरोवरं सर्वदा स्वस्य अद्वितीयं शान्तिं, सौन्दर्यं च दर्शयति
अस्य शान्तसरोवरस्य समीपे मत्स्यपालनम्
एकत्र आरामदायकं सप्ताहान्तं व्यतीतयन्तु
फलानां आनन्दं प्रकृत्यदानानि च भोजन्तु~
04
जिन्जियाचोंग जलाशय
मत्स्यस्य कूर्दनं प्रतीक्षमाणः
जलाशये मत्स्यपालनस्य शान्तिं आनन्दयन्तु
अत्र सरः नीलवर्णः अस्ति
लसत्काष्ठैः परितः
अत्र न केवलं मत्स्यपालनस्य मजां अनुभवितुं शक्यते
सरोवरस्य शान्तिं प्राकृतिकं सौन्दर्यं च सोखन्तु
प्रभातप्रकाशे वायुः स्यात्
अथवा सायंकाले परप्रकाशः
जिन्जियाचोङ्ग जलाशयः भवन्तं सर्वदा एकं खण्डं प्रदातुं शक्नोति
शान्तिपूर्णं मत्स्यपालनस्वर्गम्
05
नदीमुखे
नदीमत्स्यपालनम्
नगरे गुप्तप्रकृतिं अन्वेष्यताम्
नगरस्य चञ्चलतायाः पलायनम्
यत्र जलं आकाशं च मिलति तत्र शान्तं स्थानं अन्वेष्टुम्
चाङ्गशा हेजुई मत्स्यपालनप्रेमिणां स्वर्गं जातम् अस्ति
अत्र जलप्रवाहः सौम्यः अस्ति
प्रचुरं मत्स्यविद्यालयाः
भवान् अनुभवी मत्स्यजीविः अस्ति वा
अद्यापि आरम्भकः
अत्र मत्स्यपालनस्य मजां प्राप्यते
हस्तगत मत्स्यदण्डः
मत्स्याः प्रलोभनं गृह्णन्ति इति प्रतीक्ष्यताम्
प्रत्येकं क्षणं प्रकृत्या सह संवादः~
06
हौहु
चिन्ताः क्षिपन्तु
अवकाशसमये मत्स्यपालनस्य आनन्दं लभत
युएलु-पर्वतस्य पादे स्थितं होउ-सरोवरम्
प्रातःकाले कुहरेण सरसः पूरयति
स्फुरद्जलस्य उपरि सूर्यः प्रकाशते
अस्मिन् क्षणे कालः मन्दः अभवत् इव दृश्यते
सरसः वृक्षैः रेखितः अस्ति, दृश्यं च चित्रमयम् अस्ति
केवलं मत्स्यपालनं वा
त्रयः पञ्च वा मित्रैः सह
अत्र स्वपरिवारेण सह शान्तं सप्ताहान्तं व्यतीतुं आगच्छन्तु
हौहु-सरोवरे भवन्तः तत् प्राप्नुवन्ति
आन्तरिकं शान्तिं सुखं च
07
लओदाओहे
मत्स्यपालनसमयस्य आनन्दं लभत
चाङ्गशायां मन्दजीवनस्य अनुभवं कुर्वन्तु
नगरस्य चञ्चलतायाः दूरम्
लाओदाओ नदीं प्रति आगच्छन्तु
प्रकृत्या सह संवादं आरभत
शान्तवातावरणे
मत्स्यः यदा प्रलोभनं गृह्णाति तदा क्षणं शान्ततया प्रतीक्षमाणः
परिवारेण मित्रैः च सह
प्रकृतेः समीपे आरामं कुर्वन्तु
लाओडाओ-नद्याः आनयितस्य आरामस्य, शान्तिस्य च अनुभवं कुर्वन्तु
08
xiaoka मत्स्यपालन मनोरञ्जन शिविर तथा मत्स्यपालन आधार
मत्स्यपालनस्य शान्तिं, शिविरस्य आरामं च आनन्दयन्तु
नगरात् सम्यक् पलायनम्
नगरस्य धारायाम् स्थितम्
चञ्चलनगरात् दूरं तिष्ठन्तु
xiaoka fishing entertainment भवन्तं एकं स्थानं प्रदाति यत्र भवन्तः शान्ततया मत्स्यपालनस्य आनन्दं लब्धुं शक्नुवन्ति।
शिविरजीवनस्य अनुभवाय सम्यक् स्थानम्
मत्स्यतडागः स्फटिकवत् स्पष्टः अस्ति
मत्स्यविद्यालयाः सक्रियः सन्ति
बालकाः अपि सहजतया आरम्भं कर्तुं शक्नुवन्ति
फलानां आनन्दं भोजयन्तु
09
ताओलिकी फार्म
सरोवर तरङ्गाः
सरोवरपर्वतानां मध्ये शान्तिं अनुभवन्तु
अस्य परितः लसत् कृषिभूमिः, फलोद्यानानि च सन्ति
वायुः नववनस्पतिगन्धैः पूरितः भवति
इदं यथा भवन्तः प्रत्येकं निःश्वासेन जीवनस्य जीवनशक्तिं अनुभवितुं शक्नुवन्ति
परिवारेण सह बीबीक्यू
कृषिविशेषतानां आनन्दं लभत
सप्ताहान्तसमयं अधिकं समृद्धं अधिकं पूर्णं च कुर्वन्तु
अस्य सूर्य्यस्य आरामदायकस्य च शरदस्य दिवसस्य लाभं गृहीत्वा
त्वरितम् आनय स्वस्य मत्स्यदण्डम् आनयतु
एतेषां मत्स्यरत्नानाम् समीपं गच्छतु
मिलित्वा एतत् आरामदायकं मत्स्यपालनसमयं आनन्दयामः~
अधिकानि चेक-इन-स्थानानि अनलॉक् कर्तुं i check-in अन्वेष्टुम्~