याङ्गत्से नदी डेल्टा रेलमार्गस्य राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनम् अद्य आरभ्यते, यत्र १९६.५ रेलयानयुग्मानि योजयितुं योजना अस्ति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे याङ्गत्से-नद्याः डेल्टा-रेलमार्गस्य राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनम् अद्य आरभ्यते ।
२९ सितम्बर् दिनाङ्के द पेपर रिपोर्टर इत्यनेन चीनरेलवे शङ्घाई ब्यूरो ग्रुप् कम्पनी लिमिटेड् (अतः "शंघाई ब्यूरो ग्रुप् कम्पनी" इति उच्यते) इत्यस्मात् ज्ञातं यत् अद्य याङ्गत्ज़ी नदी डेल्टा रेलवे इत्यस्य राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनस्य आरम्भः अभवत् अवधिः, इदं ३४ मिलियनतः अधिकान् यात्रिकान् प्रेषयिष्यति इति अपेक्षा अस्ति ।
अस्मिन् वर्षे रेलमार्गस्य राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनकालः २९ सेप्टेम्बर्-दिनात् आरभ्य ८ अक्टोबर्-दिनाङ्के समाप्तः भवति इति कथ्यते, यत् १० दिवसानां अवधिः भवतिअद्य (२९ तमे) याङ्गत्से-नद्याः डेल्टा-रेलमार्गे २७.६ लक्षं यात्रिकाः वहन्ति इति अपेक्षा अस्ति, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः १०% अधिकम् अस्ति. अपराह्णात् आरभ्य शङ्घाई, नानजिङ्ग्, हाङ्गझौ, हेफेइ इत्यादिषु स्थानेषु यात्रिकाणां प्रवाहः क्रमेण वर्धते ।
२८ तमे दिनाङ्कपर्यन्तं टिकटविक्रयपूर्वस्थितेः आधारेण राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनकाले याङ्गत्सेनद्याः डेल्टाप्रदेशे पारिवारिकभ्रमणं, पर्यटनप्रवाहः, छात्रप्रवाहः च परस्परं सम्बद्धाः आसन् जनाः प्रदेशानां मध्ये गच्छन्ति स्म, रेलमार्गयात्रीपरिवहनविपण्ये च स्पष्टा वृद्धिः आसीत् . अस्य कृते याङ्गत्से नदी डेल्टा रेलवे विभागेन परिवहनक्षमतायाः अधिकं उपयोगः कृतः, रेखायाः वाहनसम्पदां च पूर्णतया उपयोगः कृतः, यात्रिकाणां प्रवाहस्य माङ्गल्यानुसारं रेलसञ्चालनयोजनां समये समायोजितं, अनुकूलनं कृत्वा "प्रतिदिनं एकः नक्शा" इति सटीकरूपेण कार्यान्वितम् the ticketing organization, increasing service guarantees and other measures, यात्रिकाणां यात्रा आवश्यकतां अधिकतमं पूरयति। सांख्यिकी अनुसारं .अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनकाले याङ्गत्से नदी डेल्टा रेलमार्गः गतवर्षस्य समानकालस्य अपेक्षया ४५ अधिकानि यात्रीरेलयुग्मानि चालयितुं योजनां करोति।。
यात्रिकाणां प्रवाहदिशायाः दृष्ट्या याङ्गत्से-नद्याः डेल्टा-नगरस्य अनेकस्थानात् बीजिंग, किङ्ग्डाओ, गुआंगझौ, झेङ्गझौ, फूझोउ, ज़ियामेन्, चाङ्गशा, नान्चाङ्ग, ज़ियान् इत्यादीन् यावत् प्रत्यक्षदिशा मध्यदेशं प्रति गन्तुं च अधिकं लोकप्रियाः सन्ति तथा याङ्गत्से-नद्याः डेल्टा-देशस्य उप-मध्यनगराणि यथा शाङ्घाई, नानजिङ्ग्, हाङ्गझौ, हेफेइ च सुझोउ, याङ्गझौ, यान्चेङ्ग्, नान्टोङ्ग्, निङ्गबो, जिन्हुआ, हुआङ्गशान्, वुहू इत्यादीनां अन्तः-पाइपलाइन-दिशासु यात्रायाः प्रबलमागधा वर्तते लोकप्रियाः रेखाः १० तः अधिकाः उच्चगतिरेलरेखाः आच्छादयन्ति यत्र बीजिंग-शंघाई, बीजिंग-हाङ्गकाङ्ग, हाङ्गझौ-शेन्झेन्, शङ्घाई-कुन्मिङ्ग्, शङ्घाई-नानजिङ्ग्, शङ्घाई-हाङ्गझौ, निङ्ग्-हैङ्ग, हेफू, हेहाङ्ग, ज़ुलियन, लिआन्झेन्, चिहुआङ्ग तथा हाङ्गझौ-वेन्झौ।
परिवहनक्षमताविनियोगस्य दृष्ट्या लोकप्रियदिशि तंगपरिवहनक्षमतां न्यूनीकर्तुं याङ्गत्से नदी डेल्टा रेलविभागः शङ्घाई होङ्गकियाओ इत्यस्य झेङ्गझौ पूर्वे, ज़ियान् उत्तरे, लुओयाङ्ग लॉन्गमेन्, नान्याङ्ग पूर्वे, नानचाङ्ग इत्यत्र च योजयितुं योजनां करोति basis of activating the 33 pairs of peak lines पश्चिम, लौडी दक्षिण, ज़ियामेन्, नानपिंग, किङ्ग्डाओ उत्तर, हांगझौ पूर्वतः झेंगझौ पूर्व, फुझौ, ज़ियामेन्, चांगशा दक्षिण, नानचाङ्ग, इत्यादिषु लोकप्रियदिशि प्रत्यक्षयात्रीरेलानां ४४ युग्मानि सन्ति । तथा हेफेइतः बीजिंग वेस्ट् यावत्। पाइपलाइनस्य अन्तः यात्रिकाणां प्रवाहस्य बृहत् भागः भवति इति तथ्यं दृष्ट्वा याङ्गत्से नदी डेल्टा रेलवे विभागेन पाइपलाइनस्य अन्तः ४७ युग्मानां शिखररेखाः सक्रियीकरणस्य आधारेण पाइपलाइनस्य अन्तः १५२.५ युग्मानि यात्रीरेलयानानि योजितानि सन्ति शाङ्घाई, नानजिंग, हाङ्गझौ, हेफेई तथा परितः नगराणां मध्ये यत्र यात्रिकाणां प्रवाहः केन्द्रितः भवति, तथा च यात्रिकप्रवाहस्य स्थितिः आधारेण नियमितगतिरेलयानेषु ईएमयू, अतिरिक्तवाहनानां, स्लीपरसीटानां च पुनः संयोजनम् इत्यादयः उपायाः समये एव गृहीताः भविष्यन्ति परिवहनक्षमताम् अधिकं वर्धयितुं यात्रिकाणां यात्रायाः आवश्यकतां पूर्तयितुं च यथाशक्ति प्रयत्नः कर्तुं।
राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य समये परिवहनार्थं याङ्गत्से नदी डेल्टा रेलवे विभागः रेलमार्गस्य १२३०६ टिकटस्य पूर्वविक्रयस्य, प्रतीक्षासूचिकायाः, यात्रिकप्रवाहस्य च बृहत् आँकडानां आधारेण दीर्घदूरस्य लघु-मध्यमस्य च यात्रायाः आवश्यकतां गृह्णाति स्म -दूरीयात्रिकाः, गतिशीलरूपेण टिकटविनियोगरणनीतिं समायोजितं, अधिकयात्रीप्रवाहमागधायुक्तेषु क्षेत्रेषु टिकटराशिः च रेलवे 12306 प्रतीक्षासूचीक्रयणम्, ऑनलाइनदुकानचयनम् इत्यादीनां कार्याणां माध्यमेन यात्रिकाणां यात्रायाः आवश्यकताः अधिकतया सुनिश्चितं कुर्वन्ति टिकटक्रयणसूचनाः पूर्वपूरणं, सदस्यतासूचना च, वयं यात्रिकाणां कृते उत्तमक्रयणविकल्पान् प्रदातुं सूचनासेवाः निरन्तरं वर्धयामः यथा समयटिकटं नियतकालिकटिकटं च। समयटिकटस्य तथा ३० दिवसीयनियतकालीनटिकटस्य उपयोगः शङ्घाई-सुझौ-टोङ्गरेन् रेलमार्गे, ज़ुलियान् उच्चगतिरेलमार्गे, नानजिंग-हाङ्गझौ उच्चगतिरेलमार्गे, बीजिंग-हाङ्गकाङ्ग उच्चगतिरेलमार्गे च कृतः अस्ति पाइपलाइनस्य अन्तः तथा प्रत्यक्षदिशि ६ रेखासु उपयोगाय, यत्र हाङ्गझौ-चाङ्गचाङ्ग उच्चगतिरेलमार्गस्य हुआङ्गचाङ्गखण्डः तथा बीजिंग-शंघाई उच्चगतिरेलमार्गः च रेलवेयातायातसंहिता सर्वाणि ईएमयू रेलयानानि, अन्तः १९ स्टेशनानि च आच्छादयति याङ्गत्ज़े नदी डेल्टा पाइपलाइन सुविधाजनकं स्थानान्तरणं साक्षात्कर्तुं शक्नोति, तथा च २१ स्टेशनाः अन्तर्जाल-आदेश-सेवाः प्रदातुं शक्नुवन्ति यात्रिकाणां कृते उत्तम-यात्रा-अनुभवं प्रदातुं शक्नुवन्ति
रेलविभागः यात्रिकान् स्मारयति यत् विशिष्टानि रेलसञ्चालनसूचनार्थं कृपया स्टेशनघोषणाम् अपि च चीनरेलवेग्राहकसेवाकेन्द्रस्य १२३०६ वेबसाइटघोषणाम् अवलोकयन्तु ये यात्रिकाः टिकटक्रयणार्थं अन्तर्जालस्य अथवा मोबाईलग्राहकस्य उपयोगं कुर्वन्ति, रेलवे १२३०६ वेबसाइट् (मोबाइलग्राहकसहितः ) एकमात्रं आधिकारिकं रेलयानं अस्ति ऑनलाइन टिकटविक्रयचैनलेषु यात्रायाः पूर्वं टिकटसूचौ चिह्नितं बसस्थानकस्य नाम अवश्यं पठन्तु, तथा च गलत् स्टेशनं प्रति धावित्वा स्वयात्रायां विलम्बं न कुर्वन्तु राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य औसतदैनिकयात्रिकाणां प्रवाहः विशालः भवति, कृपया यात्रिकाः स्वस्य यात्राकार्यक्रमस्य व्यवस्थां यथोचितरूपेण कुर्वन्तु तथा च बसयाने आरुह्य स्वसामग्रीम् आरुह्य स्वसामग्रीम् आरक्षितुं पर्याप्तं समयं आरक्षितुम् अर्हन्ति, बसखण्डानुसारं उपविष्टाः भवेयुः , क्रीतटिकटस्य आसनप्रकारः, आसनसङ्ख्या च, स्वस्य स्वास्थ्यरक्षणं सुदृढं कुर्वन्ति, व्यवस्थितरूपेण सभ्यरूपेण च यात्रां कुर्वन्ति ।
द पेपर रिपोर्टर शाओ बिंग्यान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)