समाचारं

सर्वे सैनिकाः नूतनानां सहचरानाम् स्वागतं कुर्वन्तः प्रसन्नाः सन्ति : उष्णसैन्यशिबिरं भवतः स्वागतं करोति सेनायाः सुदृढीकरणस्य देशस्य सेवायाः च समयः अस्ति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उष्णसैन्यशिबिरं भवतः स्वागतं करोति सेनायाः सुदृढीकरणस्य, देशस्य सेवायाः च समयः अस्ति ।
——नवसहचरानाम् स्वागतं कुर्वन् प्रत्येकस्य यूनिटस्य विषये प्रतिवेदनानां समुच्चयः
गुइझोउ सशस्त्रपुलिसदलः पतने नूतनानां भर्तीनां स्वागतं करोति। फोटो हुआङ्ग जून द्वारा
शिबिरं प्रविशन्तः नवयुवकाः स्वमातापितरौ अवदन्——
"अम्बः पिता च, अहं सेनायां सुष्ठु अस्मि।"
■झोंग हुआन जनमुक्ति सेना दैनिक संवाददाता चेन डायनहोंग
"नवसहचराः, जननौसेनायाः परिवारे सम्मिलितुं स्वागतम्..." शरदऋतौ लिङ्गनान्-भूमिः स्पष्टं नीलवर्णीयं आकाशं भवति । यथा यथा नूतनान् नवयुवकान् ग्रहीतुं बसयानं शनैः शनैः आरब्धम्, तथैव कस्यचित् नौसेना-भर्ती-दलस्य सार्जन्ट् ली मेङ्गः सैन्यशिबिरे प्रवेशं कर्तुं प्रवृत्तानां नूतनानां सहचरानाम् कृते उत्साहेन यूनिटस्य मूलभूत-स्थितेः परिचयं कृतवान्
"सेना एतावत् विचारशीलः इति मया अपेक्षितं नासीत्।" जिया लिआङ्गः बाल्यकालात् एव समुद्रस्य आकांक्षां कुर्वन् अस्ति, नौसैनिकः भवितुं च बहुवर्षेभ्यः तस्य स्वप्नः एव अस्ति ।
आगच्छति! शिबिरस्य द्वारे अधिकारिणः सैनिकाः च ध्वनिमान् गोङ्ग-ढोलकान् ताडयन्ति स्म, नूतन-सहचरानाम् आगमनस्य स्वागतार्थं च अनुनाद-नारान् उद्घोषयन्ति स्म
"जू हाओ, कक्षा 7..." वर्गपृथक्करणसमारोहः आरब्धः यथा एव चेन् ज़िन्, भर्तॄणां तृतीयकम्पन्योः प्रशिक्षकः वक्तुं समाप्तवान्, तथैव दलस्य नेता झू सिन्याओ तत्क्षणमेव जू हाओ इत्यस्य सामानं ग्रहीतुं अग्रे गतः। "अतः परं वयं मिलित्वा जीवामः, युद्धं च कुर्मः, आगच्छतु!"
"सरलं स्वागतसमारोहं कृत्वा गहनं हृदय-हृदयं वार्तालापं कुर्वन्तु..." मन्त्रालयस्य भर्ती-ब्रिगेडस्य नेता परिचयं दत्तवान् यत् ते "षड्-एकाः" क्रियाकलापाः ठोसरूपेण, तत्कालात् एव निर्वहन्ति इति the recruits left the station and boarded the train to the time to the time they entered the camp and entered the class, the whole process was उष्णहृदयसेवाः नवयुवकानां कृते प्रदत्ताः सन्ति येन तेषां अनुकूलनकालस्य यथाशीघ्रं गन्तुं साहाय्यं भवति।
सैन्य-इतिहास-मञ्चस्य सम्मुखे छायाचित्रं, पदकानि, पुरस्कारध्वजाः च आसन्... नवयुवकाः सावधानतया स्थगित्वा अतीव गम्भीरतापूर्वकं तान् अवलोकितवन्तः। ब्रिगेडस्य नेता पत्रकारैः सह अवदत् यत् प्रथमदिने ते शिबिरे प्रवेशं कृतवन्तः तदा ते सैन्य-इतिहास-दर्पणं द्रष्टुं भर्ती-जनानाम् आयोजनं कृतवन्तः, वीर-कर्माणि शिक्षमाणाः आदर्शान् विश्वासान् च निर्मातुं मार्गदर्शनं कृतवन्तः, रक्त-इतिहासस्य समीक्षां कुर्वन् संघर्षस्य सम्यक् दिशां अन्वेष्टुं च , तथा देशस्य सेवायै सेनायाः सदस्यतायाः प्रतिज्ञां बकलं कुर्वन्तु।
मसालेदारं अम्लं च गोमांसम्, कटा मरिचयुक्तं मत्स्यशिरः... कम्पनीभोजनागारं प्रविश्य हुनान्-नवयुवकः याङ्ग जुन् सुखदं आश्चर्यचकितः अभवत् यत् शिबिरे प्रथमभोजने तस्य गृहनगरस्य बहवः व्यञ्जनानि सन्ति इति।
मन्त्रालयस्य भर्तीदलस्य नेतारः अवदन् यत् शिबिरे प्रवेशानन्तरं भर्तीकृतानां प्रथमं भोजनं उत्तमं भवति इति सुनिश्चित्य ते भर्तीकार्यकर्तृभिः पूर्वमेव सम्पर्कं कृत्वा भर्तीकृतानां आहारव्यवहारं अवगन्तुं लक्षितां खाद्यसुरक्षां च प्रदातुं शक्नुवन्ति।
भोजनस्य समये दलस्य नेता वाङ्ग क्षियाओफेइ इत्यनेन ज्ञातं यत् नवयुवकः झेङ्ग टोङ्गः भोजनमेजस्य समीपे उपविष्टः अस्ति, भोजनं प्राप्तुं च गन्तुं न अस्वीकृतवान् । कारणं पृष्टः झेङ्ग टोङ्गः केवलं अवदत् यत् सः अद्यापि क्षुधार्तः नास्ति, तस्य भूखः अपि नास्ति इति ।
वार्तालापं कुर्वन् प्रशिक्षकः चेन् डुओ नवपक्वस्य अण्डस्य नूडल्स् इत्यस्य कटोराम् आनयत् । एतत् निष्पन्नं यत् यदा चेन् डुओ नवयुवकानां आहारव्यवहारं क्रमयति स्म तदा सः ज्ञातवान् यत् झेङ्ग टोङ्ग् इत्यस्य आहारस्य केचन वर्जनाः सन्ति, अतः सः विशेषतया पाकदलं स्वस्य कृते एव स्वादिष्टानि नूडल्स् सज्जीकर्तुं पृष्टवान्
"मम्मा पिता च, अहं सेनायां सम्यक् अस्मि, कृपया चिन्ता मा कुरुत।" सैन्यशिबिरं प्रविष्ट्वा तस्य अभ्यस्तं न भविष्यति इति तस्य मातापितरौ चिन्तिताः आसन् इति झाङ्ग रोङ्गकी इत्यनेन पत्रकारैः उक्तं यत् सैन्यशिबिरं गृहवत् उष्णम् इति ज्ञात्वा अन्ततः तेषां चिन्ता पतिता।
"मम माता चिन्तिता भवति यदा तस्याः पुत्रः सहस्राणि माइलपर्यन्तं गच्छति। वयं एतानि लघुकार्यं विस्तरेण कुर्मः यत् वयं भर्तॄणां हृदयं तापयितुं तेषां मातापितरौ आश्वासयितुं च शक्नुमः स्थानीययुवकानां योग्यसैनिकानाम् परिवर्तनार्थं दीर्घमार्गः गन्तव्यम्। तदनन्तरं ब्रिगेड् वैज्ञानिकरूपेण नूतनप्रशिक्षणकार्यस्य आयोजनं करिष्यति येन सेनायाः द्रवणकुण्डे यथाशीघ्रं भर्त्राः इस्पातरूपेण जालरूपेण स्थापयितुं शक्यन्ते।
दलनायकः नवभर्तीभ्यः अवदत्——
"अतः परं वयं कुटुम्बं भविष्यामः"।
■ली कियांग, पीएलए रिपोर्टर झांग केजिन
शरदऋतौ प्रथमदिने यदा नूतनाः नवयुवकाः शिबिरे प्रविष्टाः आसन् तदा हेनान् सशस्त्रपुलिसदलस्य नूतनरेजिमेण्टस्य शिबिरे वातावरणं उष्णम् आसीत्
शिबिरद्वारे नवयुवकैः पूर्णाः बसयानानि शनैः शनैः समीपं गच्छन्ति स्म, तालीवादनं, गोङ्गं, ढोलकं च क्रमेण ध्वन्यते स्म एकः उष्णः सरलः च स्वागतसमारोहः नूतनसहचराः शिबिरद्वारात् पदानि स्थापयित्वा एव सैन्यपरिवारस्य उष्णतां दृढतया अनुभवन्ति स्म
"सूर्यपुष्पस्य अर्थः 'सूर्यस्य प्रति जन्मनः' इति। आशासे यत् भविष्ये भवन्तः अपि एतादृशाः भविष्यन्ति, भवान् किमपि कष्टं न प्राप्नुयात्, भवान् सूर्यस्य सम्मुखीभूय साहसेन अग्रे गन्तुं शक्नोति स्क्वाड् लीडर लियू जुन्जियाङ्ग इत्यस्मात्।
निवासं कृत्वा शिबिरं प्रविष्टस्य तत्क्षणमेव नवयुवकानां प्रथमः पाठः आरब्धः । दलनायकस्य पदानुसरणं कृत्वा प्रथमं सैन्य-इतिहास-स्थले नवयुवकाः आगतवन्तः । आयोजनस्थले प्रवेशे "नायकभित्तिः" तत्क्षणमेव झू लॉन्गफेइ इत्यस्य ध्यानं आकर्षितवती । यद्यपि ते पङ्केन आच्छादिताः आसन् तथापि जलप्रलययुद्धाधिकारिणां सैनिकानाम् च नेत्राणि अत्यन्तं दृढनिश्चयाः आसन् । झू लोङ्गफेई इत्यनेन पत्रकारैः उक्तं यत् सः अधिकारिणां सैनिकानाञ्च वीरभावेन अतीव आहतः अभवत् यत्, "वीरपूर्ववर्तीनां सम्मुखे अहं योग्यः उत्तराधिकारी भवितुम् इच्छामि" इति
"सैन्य-इतिहास-स्थलानां दर्शनेन नवयुवकाः सेनायाः विकासस्य इतिहासं, यूनिट्-सम्मानस्य इतिहासं, विशिष्टसङ्घर्षस्य इतिहासं च शीघ्रं अवगन्तुं शक्नुवन्ति, यत् सैन्यशिबिरे योगदानं दातुं तेषां उत्साहं प्रेरणाञ्च वर्धयितुं अनुकूलं भवति नूतनकोरस्य नेता परिचयितवान् यत् ते क्रान्तिकारीपरम्परायाः ठोसरूपेण निर्वहणार्थं "सेनायाः आरम्भस्य" उपयोगं कुर्वन्ति शिक्षा भर्तीभ्यः "प्रथमबटनं" सम्यक् बटनं कर्तुं साहाय्यं करोति तथा च तेषां सैन्यजीवनस्य प्रत्येकं पदं सम्यक् कर्तुं साहाय्यं करोति।
सैन्य-इतिहास-स्थलात् बहिः गत्वा नवयुवकाः शिबिरस्य सांस्कृतिक-गलियारे आगतवन्तः, तेषां मुखं च प्रबलं सांस्कृतिकं वातावरणं आहतम् "एतत् निष्पद्यते यत् सैन्यशिबिरम् एतावत् 'प्रवृत्तिः' अस्ति, अहं तस्य प्रयोगाय किञ्चित् उत्सुकः अस्मि!" .
"अतः परं वयं परिवारः भविष्यामः!" निर्मितशय्यानां पुरतः स्थित्वा नवयुवकाः समतलशुक्लपत्राणि, सुव्यवस्थितानि "टोफूघनानि" च पश्यन्तः नेत्राणि विस्तारयितुं न शक्तवन्तः "इदं केवलं कलाकृतिः एव!" सैन्यशिबिरस्य सुव्यवस्थितगृहपालनस्य विषये सर्वेषां सहजं धारणा आसीत्, दलनायकस्य वचनात् च सहचरतायाः प्रबलः भावः अपि आसीत्
भर्ती ली यू अन्तःमुखी अस्ति, स्वस्य नूतनसहचरानाम् मध्ये किञ्चित् आरक्षितः इव दृश्यते। मॉनिटर हुआङ्ग जियाङ्गफेइ इत्यनेन एतत् दृष्ट्वा तस्य सह वार्तालापस्य उपक्रमः कृतः । हुआङ्ग जियाङ्गफेइ इत्यस्य प्रोत्साहनेन ली युः बहु अधिकं आरामं अनुभवति स्म, क्रमेण च "वार्तालापं" कर्तुं आरब्धवान् ।
यथा यथा आदानप्रदानं गभीरं भवति तथा तथा भर्तॄणां सेनायाः विषये अधिकं व्यापकं अवगमनं भवति । "कम्पनीकार्यकर्तारः, दलस्य नेतारः च भ्रातरः इव सन्ति, येन अहं अतीव निकटतां अनुभवामि।"
"वयं मध्यमैदानीभूमिषु युद्धं कुर्मः, प्रतिदिनं प्रशिक्षणं कुर्मः प्रतिदिनं च युद्धं कुर्मः..." सायंकाले कार्यकर्ता सन हैक्सिन् नूतनानां भर्तॄणां कृते दलगीतं गायितुं शिक्षयति स्म। वीरगीताः, ध्वनिमयः रागः च नवयुवकानां भावुकतां जनयति स्म, वातावरणं च अतीव उष्णम् आसीत् । सर्वे अवदन् - "अस्माभिः सुसैनिकः भवितुम् कठिनं अध्ययनं, कठिनं प्रशिक्षणं च करणीयम्!"
नवप्रशिक्षितः सेनाकार्यकर्ता अवदत्——
"सैनिकानाम् ज्ञानं प्रेम च विस्तरेण प्रतिबिम्बितम् अस्ति।"
■जनमुक्तिसेना दैनिक संवाददाता झांग डोंगपान तथा वु एनिंग
"शिबिरं प्रविष्टस्य प्रथमं भोजनं, भोजनालयः सर्वेषां कृते विशेषतया नूडल्स् पचति स्म..." रात्रौ विलम्बः जातः, प्रायः १५ घण्टानां यात्रायाः अनन्तरं सिचुआन्-नगरस्य नवयुवकानां समूहः एयर-इत्यस्य प्रशिक्षण-आधारं सफलतया आगतः उत्तरे नाट्यगृहे बलम् । एकस्य निश्चितस्य कम्पनीयाः प्रशिक्षकः वाङ्ग ज़िन्यानः अपि मेरुदण्डं निर्देशयति स्म यत् सः भर्तीकृतानां औपचारिकतां गन्तुं साहाय्यं करोतु, सः अपि सर्वेभ्यः स्मरणं कृतवान् यत् प्रथमं स्वपरिवारं आहूय ते सुरक्षिताः इति सूचयन्तु।
वाङ्ग ज़िन्यान् पत्रकारैः उक्तवान् यत् एषा परम्परा अस्ति यस्याः आधारः बहुवर्षेभ्यः अनुसृतः अस्ति, अपि च नूतनानां भर्तॄणां कृते आरब्धेषु हृदयस्पर्शीषु उपायेषु अन्यतमम् अस्ति।
"सैनिकानाम् अभिज्ञानं प्रेम्णः च विवरणेषु प्रतिबिम्बितम् अस्ति!"
वाङ्ग ज़िन्यान् पत्रकारैः सह उक्तवान् यत् प्रतिवर्षं नूतनानां भर्तीकानां शिबिरे प्रवेशात् पूर्वं सः नूतनप्रशिक्षणकोरस्य आयोजनं करिष्यति यत् भर्तॄणां स्थितिं समीक्षयिष्यति, प्रत्येकस्य व्यक्तिस्य पारिवारिकस्थितिः, रुचिः शौकः च अन्यसूचनाः च सारांशतः व्यवस्थितं च करिष्यति, विस्तृतं "भर्तीप्रोफाइलम्" च निर्मास्यति "" ।
यदा नवयुवकाः प्रथमवारं शिबिरे प्रविशन्ति सः कालः न केवलं तेषां अनुकूलनकालः, अपितु सद्वृत्तीनां शैल्याः च विकासाय महत्त्वपूर्णः कालः अपि भवति । वाङ्ग ज़िन्यान् इत्यनेन उक्तं यत् सैनिकानाम् उत्तमं नेतृत्वं कर्तुं अस्मिन् मुख्यनोड् इत्यत्र विशेषं ध्यानं दातव्यम्।
भोजनालयं प्रविश्य वाङ्ग ज़िन्यान् भित्तिस्थं नारां दर्शितवती यत्, "भर्तीभ्यः प्रथमं सेवितं भवति, मेरुदण्डं च पश्चात् परोक्ष्यते; नवयुवकाः प्रथमं सेवन्ते, मेरुदण्डाः च पश्चात् सेवन्ते" इति भित्तिस्थाने तिष्ठति इति नारा, परन्तु आधारः नवयुवकानाम् आदरं करोति, परिचर्या च करोति इति "लोहनियमः" इति ।
"यदा वयं शिबिरं प्रविष्टवन्तः तदा पूर्वमेव अतीव विलम्बः जातः। कश्चन अपि न अपेक्षितवान् यत् भोजनालयः न केवलं अस्माकं कृते पाकं कर्तुं अतिरिक्तसमयं कार्यं करोति, अपितु विशेषतया गृहनगरस्य व्यञ्जनानां मेजं अपि सज्जीकरोति। अहं उत्तमः सैनिकः भवितुम् इच्छामि, संस्थायाः परिचर्या च प्रतिदातुं इच्छामि practical actions." २ प्रथमवारं सेनायाः सदस्यः झोउ चाओजी इत्यस्य उग्रसैन्यशिबिरे गहनः स्नेहः आसीत् । नूतनभर्तीनां स्वागतार्थं आधारस्य हृदयस्पर्शी इशारेण सः अतीव भावविह्वलः अभवत्
साक्षात्कारे संवाददाता आविष्कृतवान् यत् नवयुवकाः शिबिरे एव प्रविष्टाः अपि आधारेण तेषां कृते विस्तृतप्रशिक्षणयोजना पूर्वमेव निर्मितवती, प्रत्येकं पृष्ठं च भिन्नवर्णयुक्तैः युक्तैः पूरितम् अस्ति "एते युक्तयः सर्वे अस्माकं दीर्घकालीनसैनिकानाम् अनुभवात् संचिताः सन्ति। नूतनः प्रशिक्षणमेरुदण्डः शीघ्रमेव नवीनतमसैनिकनेतृत्वस्य अनुभवं प्रशिक्षणदृष्टिकोणं च अभिलेखयिष्यति, योजयिष्यति च, येन भर्तीकृतानां प्रशिक्षणस्य गुणवत्तां प्रभावशीलतां च शीघ्रं सुधारयितुम्, सेनापतिः कस्यचित् कम्पनीयाः इति पत्रकारैः उक्तम्।
"अधुना भर्तॄणां सामान्यतया उच्चा सांस्कृतिकगुणवत्ता, दृढशिक्षणक्षमता च भवति। तेषां शिक्षणं 'सटीक-ड्रिप्-सिञ्चनम्' भवितुमर्हति न तु 'जलप्रलय-सिञ्चनम्' इति साक्षात्कारस्य समये आधारस्य राजनैतिकसिद्धान्तशिक्षण-शोध-विभागस्य निदेशकः पत्रकारैः सह अवदत् that in addition to planning training plans in advance, the base राजनैतिकशिक्षायां अपि बहु प्रयत्नः कृतः अस्ति। प्रारम्भिकपदे ते प्रश्नावली-साक्षात्कार-आदि-विधिभिः सह भर्तॄणां रुचिं शौकं च अवगच्छन्, वैज्ञानिकरूपेण शिक्षणसामग्रीणां परिकल्पनां कृतवन्तः, शिक्षणपद्धतीनां अनुकूलनं, उन्नतिं च कृतवन्तः, कुशलं, उचितं च शिक्षणयोजनां निर्मितवन्तः
आधारशिबिरं परितः गत्वा ऊर्जावान् सहचराः पश्यन् संवाददाता मन्यते यत् नूतनप्रशिक्षणेन पूर्णगतिना एते नूतनाः सैनिकाः सेनायाः सुदृढीकरणस्य स्वप्नं आलिंगयिष्यन्ति, इतः श्वेतपर्वतानां कृष्णजलं च प्रति गमिष्यन्ति, स्वस्य योगदानं च दास्यन्ति मातृभूमिस्य वायुक्षेत्रस्य रक्षणार्थं बुद्धिः बलं च .
सैन्य-इतिहास-सङ्ग्रहालयं गतवान् एकः नवयुवकः अवदत्——
"अस्माभिः पूर्वजानां इव सैन्यशिबिराणि निर्मातव्यानि"।
■युए जिओलिन लु जून
"मम पितामहः सेनायाः सेवां कृतवान् । गमनात् पूर्वं सः मां अवदत् यत् यावत् अहं स्वागतगोङ्गं, ढोलकं च शृणोमि तावत् अहं सेनायाः भविष्यामि इति।
"यदा मम पिता सेनायां आसीत् तदा प्रत्येकं नूतनाः नवयुवकाः शिबिरे प्रविशन्ति स्म तदा कार्यकर्तारः दिग्गजाः च पूर्वमेव द्वारे प्रतीक्षन्ते स्म यत् तेषां अभिवादनं कुर्वन्ति स्म।"
……
मध्यशरदकाले पठारे सर्वे वनास्तराः रञ्जिताः भवन्ति । एकस्य रॉकेट-सेनायाः नूतन-प्रशिक्षण-शिबिर-क्षेत्रं प्रति गच्छन्त्याः बसयाने शिबिरं प्रविष्टुं प्रवृत्ताः नवयुवकाः स्वस्य उत्साहं नियन्त्रयितुं न शक्तवन्तः, आरम्भं कर्तुं प्रवृत्ते सैन्य-शिबिरे जीवनं प्रतीक्षन्ते स्म
"अलार्म!" न गोङ्ग-ढोल-नादः, न रक्तध्वजाः यथा अपेक्षितं लहरन्ति स्म, बारूदधूमस्य प्रबलगन्धः च अस्माकं मुखं आहतवान्
"युद्धभावनायाः संवर्धनं प्रथमः पाठः अस्ति यः नूतनप्रशिक्षणपदे अवश्यमेव ज्ञातव्यः।" पूर्ववर्षेषु नूतनप्रशिक्षणस्य अनुभवस्य सारांशस्य आधारेण ते शिबिरे प्रवेशं कुर्वतां नवयुवकानां कृते युद्धवातावरणस्य अनुभवं प्रथमपाठरूपेण ग्रहीतुं, नवयुवकानां रक्तरंजितं साहसं च प्रबलतया संवर्धयितुं निश्चयं कृतवन्तः
गठनस्य समाप्तेः अनन्तरं मन्त्रालयस्य कस्यचित् बटालियनस्य प्रशिक्षकः प्रथमं पठाररॉकेटसैनिकानाम् संघर्ष-इतिहासस्य निकटतया अवगमनार्थं सैन्य-इतिहास-सङ्ग्रहालयस्य भ्रमणार्थं भर्तॄणां नेतृत्वं कृतवान् ऐतिहासिकचित्रं, मानदयुद्धध्वजाः, मार्मिककथाः च नवयुवकाः पठारस्य मूलं कृत्वा पुण्यसैन्यशिबिराणि निर्मितवन्तः स्वपूर्वजानां युद्धभावनाम्, त्यागं च यथार्थतया अनुभवितुं शक्नुवन्ति स्म
"अस्माकं पूर्वजानां वीरकर्म प्रेरणादायकानि सन्ति। अस्माभिः अस्माकं पूर्वजानां इव सैन्ययोगदानं कर्तव्यम्..." इति प्रदर्शनमन्त्रिमण्डलस्य पुरतः स्थितः महाविद्यालयस्य नवयुवकः जियाङ्ग वेइलोङ्गः अवदत्।
भ्रमणानन्तरं नवयुवकाः मन्त्रालयस्य एकस्मिन् अनुकरणप्रशिक्षणकेन्द्रे प्रविष्टाः। "तुरहीवादकाः स्थाने सन्ति!" "दिग्गजानां कार्याणि सुचारुरूपेण सुचारुरूपेण च आसन्, येन अस्माकं सेनायाः प्रेम्णः, साहसिकत्वस्य च उत्तमं उदाहरणं प्राप्तम्।"
विविधक्रियाकलापानाम् अनन्तरं गणस्य नेतारः स्वदलेषु नियुक्तानां भर्तॄणां नेतृत्वं दलसूच्यानुसारं छात्रावासं प्रति पुनः कृतवन्तः बाल्यकालात् एव मैदानीक्षेत्रेषु निवसन् नवयुवकः जुआन् यिंगः सर्वदा चिन्तितः आसीत् यत् सः सेनायाः सदस्यतां प्राप्तुं पूर्वं पठारवातावरणस्य अनुकूलतां प्राप्तुं शक्नोति वा इति
कैम्प जुआन् इत्यस्य चिन्तानां विषये ज्ञात्वा गणस्य नेता तस्मै अवदत् यत् स्टेशनस्य उच्च-उच्चतायाः वास्तविक-स्थितेः, दिवारात्रौ च बृहत्-तापमान-अन्तरस्य च दृष्ट्या एजन्सी विशेषतया पठार-चिकित्सा-"स्वास्थ्य-पुटम्", "भर्ती-वृद्धि-पुस्तिका" च सज्जीकृतवती " प्रत्येकं नवयुवकस्य कृते, ये ऊर्ध्वतारोगनिवारणाय औषधैः सुसज्जिताः आसन्।"
मन्त्रालयस्य नेतारः अवदन् यत् प्रथमवारं सैन्यशिबिरे प्रवेशे नूतनाः नवयुवकाः यत् मनोवैज्ञानिकदबावं प्राप्नुवन्ति तस्य निवारणार्थं ते एकं सशक्तं मनोवैज्ञानिकं मेरुदण्डदलं निर्मातुं प्रयतन्ते पठारस्य विभिन्नऋतुषु पर्यावरणीयलक्षणैः प्रशिक्षणव्यवस्थाभिः च सह मिलित्वा , ऋतुरोगाणां प्रशिक्षणस्य च चोटस्य निवारणं चिकित्सा च इति पुस्तिका निर्मितवती निर्गतवती
सावधानीपूर्वकं परिचर्या सैन्यमनोबलं प्रेरयति । नवयुवकः झेङ्ग युन्हाई भावेन अवदत् यत् "शिबिरे अविस्मरणीयः 'प्रथमः पाठः' मम कृते द्रवणघटस्य अभिप्रायं अवगन्तुं, मया स्कन्धे स्थापितानां दायित्वानाम्, मिशनानाम् च गहनतया अवगमनं च कर्तुं शक्यते स्म। अहं आगामिप्रशिक्षणाय पूर्णतया समर्पयिष्यामि। " , योग्यं सैन्य उत्तरपत्रं समर्पयन्तु।”
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया