2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल-लेबनान-माध्यमानां समाचारानुसारं२८ सेप्टेम्बर् दिनाङ्के इजरायलसैन्येन लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानके गोपुरसञ्चारस्य नियन्त्रणं कृतम्, ततः इरान्-देशात् विमानं प्रत्यागन्तुं बाध्यम् अभवत् ।, सम्प्रति इजरायल्-देशेन कोऽपि प्रासंगिकः वार्ता न प्रकाशितः ।
लेबनानदेशे इराणस्य राष्ट्रियदूरदर्शनसम्वादकः २८ सितम्बर् दिनाङ्के अवदत् यत् इजरायल् इत्यनेन चेतावनी जारीकृता यत् यदि कोऽपि ईरानीविमानः बेरूत-अन्तर्राष्ट्रीयविमानस्थानके अवतरति तर्हि इजरायल्-देशः विमानस्थानके आक्रमणं करिष्यति इति। चेतावनीयाः फलस्वरूपं बेरूत-अन्तर्राष्ट्रीयविमानस्थानकस्य अधिकारिणः अवदन् यत् लेबनानदेशं प्रति ईरानीविमानं प्रत्यागतम्। इरान् एयर इत्यनेन 28 सितम्बर, 2017 दिनाङ्के घोषितम्।लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानकं प्रति विमानयानानि अस्थायीरूपेण अन्यसूचनापर्यन्तं रद्दं भवन्ति ।
२८ सितम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् २७ दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायु-आक्रमणेन हिजबुल-नेता हसन-नस्रुल्लाहः मृतः इति पुष्टिं कृतवान् इजरायलस्य विमानप्रहारेन नस्रल्लाहस्य मृत्योः अनन्तरं २८ दिनाङ्के विलम्बेन सीएनएन एबीसी च ज्ञापितवन्तः यत् अमेरिकी अधिकारिणां मतेअमेरिकादेशस्य मतं यत् इजरायल्-देशः लेबनान-देशस्य "सीमित-भू-आक्रमणं" सज्जं कुर्वन् अस्ति, कर्तुं शक्नोति च ।प्रेससमयपर्यन्तं इजरायलदेशात् प्रासंगिकवार्तानां प्रतिक्रियाः न प्राप्ताः।
सीएनएन इत्यनेन उक्तं यत् अमेरिकीसरकारस्य अधिकारिणः प्रकाशितवन्तः यत् यथा यथा इजरायल् रक्षासेना लेबनानदेशेन सह स्वस्य उत्तरसीमापर्यन्तं स्वसैनिकं वर्धयति तथा तथा अमेरिकादेशस्य मतं यत् इजरायलसेना लेबनानदेशस्य "सीमितभूआक्रमणं" कर्तुं शक्नोति। परन्तु अमेरिकी-अधिकारिणः बोधयन्ति स्म यत् इजरायल्-देशेन लेबनान-देशस्य विरुद्धं स्थल-कार्यक्रमाः आरभ्यत इति निर्णयः न कृतः इति दृश्यते ।
स्थानीयसमये २७ सितम्बर् दिनाङ्के इजरायलसैनिकाः देशस्य उत्तरदिशि एकत्रिताः अभवन् स्रोतः ग्लोबल नेटवर्क् विदेशीयमाध्यमानां उद्धृत्य
सीएनएन इत्यनेन अपि उक्तं यत् अमेरिकी-अधिकारिणा उक्तं यत् उपर्युक्तं अमेरिकी-मूल्यांकनं इजरायल-सैनिकानाम् संयोजनेन, प्रासंगिकक्षेत्राणां स्वच्छतायै कार्याणि च आधारितम् अस्ति, यत् स्थल-सञ्चालनस्य आरम्भस्य सज्जता भवितुम् अर्हति |.
तदतिरिक्तं एबीसी-समाचारस्य अनुसारं अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी मीडिया-माध्यमेभ्यः अवदत् यत् इजरायल्-देशः दक्षिण-लेबनान-देशस्य "सीमित-भू-आक्रमणस्य" सज्जतां कुर्वन् अस्ति । अमेरिकीमाध्यमेन एकस्य वरिष्ठस्य अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् इजरायल्-देशेन लेबनान-देशे युद्धविरामस्य प्रस्तावः अङ्गीकृतः, यद्यपि तस्मिन् प्रस्तावे "सीमित-युद्धविरामस्य" वकालतम् अस्ति, तथा च इजरायल्-देशः सम्प्रति लेबनान-देशस्य तेषु स्थानेषु बम-प्रहारं कुर्वन् अस्ति, येषु दीर्घदूर-क्षेपण-क्षेपणानि सन्ति इति शङ्का वर्तते
टाइम्स् आफ् इजरायल्-पत्रिकायाः पूर्वप्रतिवेदनानुसारं सेप्टेम्बर्-मासस्य २७ दिनाङ्के प्रारम्भे इजरायल-सेना लेबनान-देशस्य कृते स्वस्य भू-आक्रामक-योजना सज्जा इति उक्तवती, सेना च अभ्यासं कुर्वती अस्ति इतियोजनानुसारं इजरायलसेना इजरायल-लेबनान-सीमाक्षेत्रेषु लेबनान-क्षेत्रे गहनेषु क्षेत्रेषु च कार्याणि प्रारभते।इजरायलसेना अपि प्रकटितवती यत् २३ दिनाङ्के लेबनानदेशस्य हिजबुलविरुद्धं "ऑपरेशन नॉर्दर्न् एरो" इति प्रक्षेपणानन्तरं इजरायल् हिजबुलविरुद्धं आक्रामकप्रयत्नाः वर्धयितुं बहुवारं सज्जः अस्ति। प्रतिवेदने इदमपि उक्तं यत् हिजबुल-वायुसेना-सेनापतिः मोहम्मद-सालुल्-इत्यस्य २६ दिनाङ्के इजरायल्-सेनायाः वधस्य अनन्तरं इजरायल्-प्रमुखः हलेवी-महोदयः अवदत् यत् हिजबुल-विरुद्धं युद्धं निरन्तरं भवति, “वयं बहुवर्षेभ्यः एतस्य अवसरस्य प्रतीक्षां कुर्मः
△मिस्रस्य राष्ट्रपतिः सिसी (सञ्चिकाचित्रम्) स्रोतः सीसीटीवी न्यूजः
२८ सितम्बर् दिनाङ्के स्थानीयसमये मिस्रदेशस्य राष्ट्रपतिः सिसी लेबनानदेशस्य प्रधानमन्त्री मिकाटी इत्यनेन सह लेबनानस्य स्थितिविषये चर्चां कर्तुं दूरभाषं कृतवान् ।
आह्वानस्य समये सिसी इत्यनेन बोधितं यत् वर्तमानपरिस्थितौ मिस्रदेशः लेबनानस्य पूर्णतया समर्थनं करोति, लेबनानस्य सुरक्षां, स्थिरतां, संप्रभुतां, प्रादेशिक अखण्डतां च हानिकारकं कर्तुं विरोधं करोति।
सिसी लेबनान-गाजा-देशयोः तत्कालं, व्यापकं, स्थायि-युद्धविरामस्य आवश्यकतायाः अपि बलं दत्तवान् । इजरायलस्य प्यालेस्टिनीप्रदेशानां लेबनानदेशस्य च विरुद्धं आक्रामककार्याणि मध्यपूर्वं खतरनाकरूपेण वर्धितवन्तः, येन क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-स्थिरता च दावपेक्षया स्थापिता।
स्रोतः : चीनसमाचारसेवा (cns1952) व्यापकस्वसन्दर्भसमाचारः, वैश्विकसंजालः, सीसीटीवीसमाचारग्राहकः