समाचारं

इजरायलसेना युद्धविमानं प्रेषयति! इरान् रोधयितुं प्रतिज्ञां कुर्वन्तु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एएफपी जेरुसलेम इत्यस्य अनुसारम्२७ दिनाङ्के सायं इजरायलसैन्येन इरान्-देशः बेरूत-विमानस्थानकेन लेबनान-सशस्त्र-सङ्गठनं हिज्बुल-सङ्घं प्रति शस्त्राणि परिवहनं न कर्तुं प्रतिज्ञां कृतवान्, तस्य युद्धविमानानि वायुगस्तं कुर्वन्ति इति
समाचारानुसारं इजरायलसैन्यप्रवक्ता डैनियल हगारी अवदत् यत् "वयं हिजबुल-सङ्घस्य कृते शस्त्राणि प्रदातुं किमपि प्रकारेण न अनुमन्यन्ते। वयं जानीमः यत् इरान् हिजबुल-सङ्घस्य कृते शस्त्राणि प्रदातुं शक्नोति, तेषां प्रयासान् च वयं विफलं कृतवन्तः। वायुसेनायाः विमानाः बेरूत-देशस्य परितः गस्तं कुर्वन्ति वायुपत्तनं। "
स आह-"अस्त्राणि वहन्तः शत्रुविमानयानानि नागरिकबेरुतविमानस्थानके अवतरितुं न अनुमन्यन्ते।"
रायटर्-पत्रिकायाः ​​अनुसारं ईरानी-विदेशमन्त्री अब्बास-अरघ्ची-इत्यनेन इजरायल्-देशे आरोपः कृतः यत् सः २७ दिनाङ्के बेरुत-नगरे आक्रमणार्थं अमेरिका-निर्मितानां अनेकानाम् "बङ्कर-बम्बानां" उपयोगं कृतवान्
अद्य प्रातःकाले एव इजरायल-शासनेन अमेरिका-देशेन उपहाररूपेण दत्तानां ५,००० पाउण्ड्-भारस्य बङ्कर-बम्बानां उपयोगेन बेरूत-नगरस्य आवासीयक्षेत्रेषु आक्रमणं कृतम् इति सः मध्यपूर्वस्य स्थितिविषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सत्रे अवदत्

सूत्रेषु उक्तं यत् इजरायलस्य सैन्यं लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानकस्य नियन्त्रणगोपुरे संचारस्य नियन्त्रणं करोति


इजरायल-लेबनान-माध्यमानां समाचारानुसारं२८ सेप्टेम्बर् दिनाङ्के इजरायलसैन्येन लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानके गोपुरसञ्चारस्य नियन्त्रणं कृतम्, ततः इरान्-देशात् विमानं प्रत्यागन्तुं बाध्यम् अभवत् ।, सम्प्रति इजरायल्-देशेन कोऽपि प्रासंगिकः वार्ता न प्रकाशितः ।



लेबनानदेशे इराणस्य राष्ट्रियदूरदर्शनसम्वादकः २८ सितम्बर् दिनाङ्के अवदत् यत् इजरायल् इत्यनेन चेतावनी जारीकृता यत् यदि कोऽपि ईरानीविमानः बेरूत-अन्तर्राष्ट्रीयविमानस्थानके अवतरति तर्हि इजरायल्-देशः विमानस्थानके आक्रमणं करिष्यति इति। चेतावनीयाः फलस्वरूपं बेरूत-अन्तर्राष्ट्रीयविमानस्थानकस्य अधिकारिणः अवदन् यत् लेबनानदेशं प्रति ईरानीविमानं प्रत्यागतम्। इरान् एयर इत्यनेन 28 सितम्बर, 2017 दिनाङ्के घोषितम्।लेबनानदेशस्य बेरूत-अन्तर्राष्ट्रीयविमानस्थानकं प्रति विमानयानानि अस्थायीरूपेण अन्यसूचनापर्यन्तं रद्दं भवन्ति ।


उत्तरे इजरायल्-देशस्य अनेकसमुदायेषु ड्रोन्-इत्यस्य आक्रमणस्य शङ्कायाः ​​अनन्तरं वायु-आक्रमणस्य सायरन-ध्वनिः अभवत्
स्थानीयसमये २८ सितम्बर् दिनाङ्के सायंकाले लेबनानदेशस्य अस्थायीसीमायाः समीपे उत्तरइजरायलदेशस्य अनेकसमुदायेषु वायुरक्षायाः सायरनाः ध्वनितवन्तः, येन शङ्कितानां ड्रोन्-अभिप्रवेशानां चेतावनी दत्ता
अमेरिकादेशस्य मतं यत् इजरायल्-देशः लेबनानस्य "सीमितभू-आक्रमणं" सज्जीकरोति, कर्तुं शक्नोति च

२८ सितम्बर् दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् २७ दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य वायु-आक्रमणेन हिजबुल-नेता हसन-नस्रुल्लाहः मृतः इति पुष्टिं कृतवान् इजरायलस्य विमानप्रहारेन नस्रल्लाहस्य मृत्योः अनन्तरं २८ दिनाङ्के विलम्बेन सीएनएन एबीसी च ज्ञापितवन्तः यत् अमेरिकी अधिकारिणां मतेअमेरिकादेशस्य मतं यत् इजरायल्-देशः लेबनान-देशस्य "सीमित-भू-आक्रमणं" सज्जं कुर्वन् अस्ति, कर्तुं शक्नोति च ।प्रेससमयपर्यन्तं इजरायलदेशात् प्रासंगिकवार्तानां प्रतिक्रियाः न प्राप्ताः।

सीएनएन इत्यनेन उक्तं यत् अमेरिकीसरकारस्य अधिकारिणः प्रकाशितवन्तः यत् यथा यथा इजरायल् रक्षासेना लेबनानदेशेन सह स्वस्य उत्तरसीमापर्यन्तं स्वसैनिकं वर्धयति तथा तथा अमेरिकादेशस्य मतं यत् इजरायलसेना लेबनानदेशस्य "सीमितभूआक्रमणं" कर्तुं शक्नोति। परन्तु अमेरिकी-अधिकारिणः बोधयन्ति स्म यत् इजरायल्-देशेन लेबनान-देशस्य विरुद्धं स्थल-कार्यक्रमाः आरभ्यत इति निर्णयः न कृतः इति दृश्यते ।

स्थानीयसमये २७ सितम्बर् दिनाङ्के इजरायलसैनिकाः देशस्य उत्तरदिशि एकत्रिताः अभवन् स्रोतः ग्लोबल नेटवर्क् विदेशीयमाध्यमानां उद्धृत्य

सीएनएन इत्यनेन अपि उक्तं यत् अमेरिकी-अधिकारिणा उक्तं यत् उपर्युक्तं अमेरिकी-मूल्यांकनं इजरायल-सैनिकानाम् संयोजनेन, प्रासंगिकक्षेत्राणां स्वच्छतायै कार्याणि च आधारितम् अस्ति, यत् स्थल-सञ्चालनस्य आरम्भस्य सज्जता भवितुम् अर्हति |.

तदतिरिक्तं एबीसी-समाचारस्य अनुसारं अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी मीडिया-माध्यमेभ्यः अवदत् यत् इजरायल्-देशः दक्षिण-लेबनान-देशस्य "सीमित-भू-आक्रमणस्य" सज्जतां कुर्वन् अस्ति । अमेरिकीमाध्यमेन एकस्य वरिष्ठस्य अमेरिकी-अधिकारिणः उद्धृत्य उक्तं यत् इजरायल्-देशेन लेबनान-देशे युद्धविरामस्य प्रस्तावः अङ्गीकृतः, यद्यपि तस्मिन् प्रस्तावे "सीमित-युद्धविरामस्य" वकालतम् अस्ति, तथा च इजरायल्-देशः सम्प्रति लेबनान-देशस्य तेषु स्थानेषु बम-प्रहारं कुर्वन् अस्ति, येषु दीर्घदूर-क्षेपण-क्षेपणानि सन्ति इति शङ्का वर्तते

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं सेप्टेम्बर्-मासस्य २७ दिनाङ्के प्रारम्भे इजरायल-सेना लेबनान-देशस्य कृते स्वस्य भू-आक्रामक-योजना सज्जा इति उक्तवती, सेना च अभ्यासं कुर्वती अस्ति इतियोजनानुसारं इजरायलसेना इजरायल-लेबनान-सीमाक्षेत्रेषु लेबनान-क्षेत्रे गहनेषु क्षेत्रेषु च कार्याणि प्रारभते।इजरायलसेना अपि प्रकटितवती यत् २३ दिनाङ्के लेबनानदेशस्य हिजबुलविरुद्धं "ऑपरेशन नॉर्दर्न् एरो" इति प्रक्षेपणानन्तरं इजरायल् हिजबुलविरुद्धं आक्रामकप्रयत्नाः वर्धयितुं बहुवारं सज्जः अस्ति। प्रतिवेदने इदमपि उक्तं यत् हिजबुल-वायुसेना-सेनापतिः मोहम्मद-सालुल्-इत्यस्य २६ दिनाङ्के इजरायल्-सेनायाः वधस्य अनन्तरं इजरायल्-प्रमुखः हलेवी-महोदयः अवदत् यत् हिजबुल-विरुद्धं युद्धं निरन्तरं भवति, “वयं बहुवर्षेभ्यः एतस्य अवसरस्य प्रतीक्षां कुर्मः

मिस्रस्य राष्ट्रपतिः - लेबनान-गाजा-देशयोः तत्क्षणमेव व्यापकं स्थायि-युद्धविरामं प्राप्तव्यम्

△मिस्रस्य राष्ट्रपतिः सिसी (सञ्चिकाचित्रम्) स्रोतः सीसीटीवी न्यूजः

२८ सितम्बर् दिनाङ्के स्थानीयसमये मिस्रदेशस्य राष्ट्रपतिः सिसी लेबनानदेशस्य प्रधानमन्त्री मिकाटी इत्यनेन सह लेबनानस्य स्थितिविषये चर्चां कर्तुं दूरभाषं कृतवान् ।

आह्वानस्य समये सिसी इत्यनेन बोधितं यत् वर्तमानपरिस्थितौ मिस्रदेशः लेबनानस्य पूर्णतया समर्थनं करोति, लेबनानस्य सुरक्षां, स्थिरतां, संप्रभुतां, प्रादेशिक अखण्डतां च हानिकारकं कर्तुं विरोधं करोति।

सिसी लेबनान-गाजा-देशयोः तत्कालं, व्यापकं, स्थायि-युद्धविरामस्य आवश्यकतायाः अपि बलं दत्तवान् । इजरायलस्य प्यालेस्टिनीप्रदेशानां लेबनानदेशस्य च विरुद्धं आक्रामककार्याणि मध्यपूर्वं खतरनाकरूपेण वर्धितवन्तः, येन क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-स्थिरता च दावपेक्षया स्थापिता।

स्रोतः : चीनसमाचारसेवा (cns1952) व्यापकस्वसन्दर्भसमाचारः, वैश्विकसंजालः, सीसीटीवीसमाचारग्राहकः

प्रतिवेदन/प्रतिक्रिया