समाचारं

केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् पुनर्गठनं पुनः त्वरितम् अस्ति, ऊर्जाक्षेत्रे च प्रमुखपरिवर्तनानां आरम्भः भवति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् आकर्षकपुनर्गठनस्य एकीकरणस्य च आयोजनानां श्रृङ्खला व्यापकं ध्यानं आकर्षितवती अस्ति । विशेषतः ऊर्जाक्षेत्रे केन्द्रीय-राज्यस्वामित्वयुक्तानां उद्यमानाम् पुनर्गठनस्य एकीकरणस्य च गतिः महत्त्वपूर्णतया त्वरिता अस्ति

उद्योगस्य अन्तःस्थजनाः अवदन् यत् नीतयः चालिताः केन्द्रीय उद्यमाः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च माध्यमेन औद्योगिकशृङ्खलाः एकीकृतवन्तः, येन राज्यस्वामित्वस्य अर्थव्यवस्थायाः अनुकूलनं संरचनात्मकं समायोजनं च अधिकं प्रवर्धयिष्यति, राज्यस्वामित्वस्य अन्तःजातशक्तिं नवीनताजीवनशक्तिं च उत्तमरीत्या उत्तेजयिष्यति अर्थव्यवस्थायां, आर्थिकसञ्चालनस्य कार्यक्षमतां सुधारयितुम् अपि साहाय्यं कुर्वन्ति ।

01

संसाधनानाम् प्रभावी आवंटनं प्रवर्तयन्तु

१८ सितम्बर् दिनाङ्के चीनस्य राज्यजालनिगमः चीनदक्षिणविद्युत्जालनिगमः च "गुआङ्गडोङ्गजङ्ग्युए डीसीविद्युत्सञ्चालनकम्पनी लिमिटेड्" इत्यस्य शेयरधारकनिवेशसहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ इति वार्ता बहिः आगता, येन केन्द्रीयस्य एकीकरणस्य अन्यत् नूतनं उदाहरणं योजितम् ऊर्जा उद्यमाः।

प्रासंगिक उद्योगस्य अन्तःस्थजनानाम् मतं यत् विद्युत् दिग्गजद्वयेन पारक्षेत्रीय-डीसी-विद्युत्-सञ्चालन-कम्पनीयाः संयुक्त-स्थापनं विद्युत्-क्षेत्रे "एकस्य राष्ट्रिय-जालस्य" साकारीकरणाय पूर्व-संकेतम् अस्ति तथा वितरणं, विशेषतः विद्युत्संसाधनविन्यासस्य अनुकूलने, ऊर्जासुरक्षां सुनिश्चित्य स्वच्छं न्यूनकार्बन ऊर्जारूपान्तरणं च।

चीनस्य राज्यजालनिगमस्य अध्यक्षः झाङ्ग झीगाङ्गः अवदत् यत् सः अपेक्षां करोति यत् पक्षद्वयम् अस्य सहकारसम्झौते हस्ताक्षरं व्यावहारिकसहकार्यं व्यापकरूपेण गभीरं कर्तुं, पारसञ्चालनक्षेत्रस्य डीसीसंचरणपरियोजनानिर्माणकार्यं उच्चगुणवत्तायुक्तं पूर्णं कर्तुं अवसररूपेण गृह्णीयात् तथा च दक्षतां, परियोजनायाः सुरक्षितं स्थिरं च संचालनं सुनिश्चितं कर्तुं, तथा च उच्चगुणवत्तायुक्तानां आर्थिकसेवानां उत्तमसेवायै राज्यस्वामित्वयुक्तानां उद्यमानाम्, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारादिषु क्षेत्रेषु आदानप्रदानं सहकार्यं च सुदृढं कर्तुं तथा सामाजिक विकास।

चीन दक्षिणी विद्युत् जालनिगमस्य अध्यक्षः मेङ्ग जेनपिङ्गः आशां प्रकटितवान् यत् द्वयोः पक्षयोः मिलित्वा राज्यस्वामित्वस्य सम्पत्तिषु तथा राज्यस्वामित्वयुक्तेषु उद्यमानाम् सुधारस्य विषये गहनं शोधं करणीयम्, राष्ट्रिय एकीकृतविद्युत्बाजारस्य निर्माणं, डिजिटल तथा बुद्धिमान् हरितरूपान्तरणं, सुधारं विकासं च उत्तमरीत्या प्रवर्धयितुं प्रमुखजोखिमानां निवारणं समाधानं च। अपेक्षा अस्ति यत् पक्षद्वयं पार-सञ्चालनक्षेत्रस्य डीसी-संचरणपरियोजनानां निर्माणं संयुक्तरूपेण नूतनपदे प्रवर्धयितुं, उच्चतरस्थानेन सह राष्ट्रियविद्युत् उत्पादकताविन्यासस्य अनुकूलनं प्रवर्धयितुं, सम्झौतेः हस्ताक्षरं नूतनप्रारम्भबिन्दुरूपेण गृह्णीयात् तथा च बृहत्तरं प्रतिरूपं, ऊर्जा-विद्युत्-संसाधनानाम् इष्टतम-विनियोगं प्रवर्धयति, तथा च दृढतया कार्यं कर्तुं केन्द्रीय-ऊर्जा-उद्यमानां उत्तरदायित्वस्य, मिशनस्य च दृढतया पालनं कुर्वन्ति तथा च चीनीय-शैल्याः आधुनिकीकरणस्य प्रवर्धनार्थं विद्युत्-जाल-उद्यमानां शक्तिं योगदानं कुर्वन्ति |.

यथा डीसी-संचरणस्य विषये राज्य-जालस्य चीन-दक्षिण-विद्युत्-जालस्य च सहकार्यस्य विषये, वस्तुतः अस्य हस्ताक्षरस्य अपेक्षया पूर्वमेव अस्ति । अस्मिन् वर्षे मार्चमासस्य २८ दिनाङ्के झाङ्ग-झिगाङ्ग-मेङ्ग-झेनपिङ्ग-योः मध्ये "पार-सञ्चालनक्षेत्र-डीसी-संचरण-परियोजनासु" अन्येषु पक्षेषु च सहकार्यस्य विषये द्वयोः पक्षयोः मध्ये रणनीतिक-रूपरेखा-सहकार्य-सम्झौते हस्ताक्षरं कृतम् वस्तुतः २०२२ तमस्य वर्षस्य जुलैमासे एव राज्यजालस्य चीनदक्षिणविद्युत्जालस्य च सहकारिता प्रथमा प्रान्तीयस्तरीयः अन्तर-विद्युत्-जाल-अन्तर-संयोजन-परियोजना फूजियान्-गुआङ्गडोङ्ग-विद्युत्-विद्युत्-अन्तर-संयोजन-रेखा-परियोजना कार्यान्विता अस्ति

02

पुनर्गठनविपण्यं निरन्तरं सक्रियम् अस्ति

सेप्टेम्बरमासात् आरभ्य केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारः पुनर्गठनं च निरन्तरं भवति, तथा च राज्यस्वामित्वयुक्ताः उद्यमसुधारसंकल्पनासमूहाः अपि विपण्यां उष्णक्षेत्रं जातम् आँकडा दर्शयति यत् २० सितम्बर् दिनाङ्के राज्यस्वामित्वस्य उद्यमसुधारसंकल्पनासमूहस्य कारोबारः १९९ अरब युआन् आसीत्, तस्मिन् दिने ५५.६६४ अरब युआन् पूंजीप्रवाहः, विगतपञ्चदिनेषु २५५.५२१ अरब युआन् पूंजीप्रवाहः च अभवत्

२० सितम्बर् दिनाङ्के बाओडिङ्ग् तियान्वेई बाओबियन इलेक्ट्रिक् कम्पनी लिमिटेड् (अतः बाओबियन इलेक्ट्रिक् इति उच्यते) पुनः दैनिकसीमाम् अकुर्वत्, यत्र तस्य शेयरमूल्यं सप्तवर्षीयं उच्चतमं स्तरं प्राप्तवान् तदतिरिक्तं हैताई विकासः, दाताङ्ग दूरसंचारः च समाविष्टाः २० तः अधिकाः स्टॉक्स् तस्मिन् दिने दैनिकसीमाम् अवाप्तवन्तः तेषु चीनजलकार्याणां "८ दिवसेषु ४ बोर्डाः" आसन्, दातङ्गदूरसंचारस्य च क्रमशः ४ बोर्डाः आसन्

२ सितम्बर् दिनाङ्के बाओडिंग् इलेक्ट्रिक् इत्यनेन "मुख्यविषयाणां नियन्त्रकशेयरधारकस्य योजनायाः विषये बाओडिंग् तियानवेई बाओबियन इलेक्ट्रिक् कम्पनी लिमिटेड् इत्यस्य सूचनाप्रदघोषणा" जारीकृता, यत्र प्रकटितं यत् कम्पनीयाः नियन्त्रकशेयरधारकः चीन आयुध उपकरणसमूह कम्पनी लिमिटेड् इत्यस्य एकीकरणस्य विषये विद्युत् संचरणं परिवर्तनसाधनव्यापारं च, एतत् एकीकरणं बाओबियन इलेक्ट्रिकस्य नियन्त्रणभागधारके परिवर्तनं जनयितुं शक्नोति। यदि सम्यक् गच्छति तर्हि एतत् कदमः विद्युत्सञ्चारवितरणसाधनव्यापारस्य व्यावसायिकसमायोजनं उन्नयनं च प्रवर्धयिष्यति। ततः परं बाओबियन इलेक्ट्रिक् इत्यस्य शेयरमूल्यं उच्छ्रितुं आरब्धम् अस्मिन् काले बाओबियन इलेक्ट्रिक् इत्यनेन बहुविधाः जोखिमचेतावनीः, शेयर् मूल्यपरिवर्तनस्य घोषणाः च जारीकृताः, येन मार्केट्-उत्साहस्य प्रतिरोधः न कृतः

अद्यतनकाले राज्यस्वामित्वस्य उद्यमसुधारस्य अनेके स्टॉक्-मध्ये निरन्तरं उच्छ्रिताः सन्ति तेषु बाओबियन इलेक्ट्रिक्, यस्य "१३ दिवसेषु ९ बोर्डाः" सन्ति, सः लोकप्रियः अग्रणीः स्टॉकः अस्ति, यतः २ सितम्बरतः बाओबियन इलेक्ट्रिकस्य संचयी वृद्धिः १५०%, यावत् अभवत् । तस्य स्टॉकमूल्यं प्रारम्भिकमूल्येन ४.८८ युआन् /शेयरं ११.१२ युआन्/शेयरं यावत् वर्धितम्।

ज्ञातव्यं यत् वर्षत्रयपूर्वमेव विद्युत्सञ्चारवितरणसाधनव्यापारस्य समेकनं जातम् । २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के चीन-विद्युत्-उपकरण-समूह-कम्पनी-लिमिटेड्-संस्थायाः संस्थापकसभा शङ्घाई-नगरे आयोजिता आसीत् ., विद्युत् उत्पादनं, संचरणं, परिवर्तनं, वितरणं, विद्युत् उपभोगं च अन्यविद्युत्क्षेत्रेषु, एकीकृतऊर्जासेवासु, ऊर्जाभण्डारणं, रेलपारगमनं, औद्योगिकस्वचालनं च अन्यक्षेत्रेषु आधारितं, विद्युत्साधनानाम् उच्चस्तरीयनिर्माणं व्यापकसमाधानं च केन्द्रीकृत्य, यथा तथा च औद्योगिकशृङ्खलायाः उदयमानानाम् उद्योगानां अपस्ट्रीम-डाउनस्ट्रीम-विस्तारस्य रणनीतयः च।

अधुना यावत् चीन इलेक्ट्रिक उपकरणसमूहस्य 6 सूचीबद्धकम्पनयः सन्ति, यत्र चीनविद्युत्साधनस्य सूचीकृतकम्पनयः सन्ति group will एकं अधिकं योजितं भविष्यति।

उद्योगस्य अन्तःस्थानां मतं यत् सूचीकृतकम्पनीभिः सम्पत्तिपुनर्गठनं प्रायः निवेशकानां ध्यानं आकर्षयति तथा च विपण्यतः सकारात्मकप्रतिक्रियाः जनयति, विशेषतः क्षेत्रे अग्रणी-स्टॉक-समूहात् उद्योगस्य अन्तः स्केल-सम्पदां च स्वस्य लाभस्य कारणात् एतादृशाः कम्पनयः संसाधनानाम् उत्तम-समायोजनं कर्तुं, निगम-दक्षतायां सुधारं कर्तुं, तया च एतस्याः अपेक्षायाः चालनेन स्वस्य विपण्य-मूल्यं वर्धयितुं समर्थाः भवन्ति

03

औद्योगिकशृङ्खलासमायोजनस्य प्रवृत्तिः प्रकाशिता अस्ति

अस्मिन् वर्षे प्रकटितानां पुनर्गठनप्रकरणानाम् आधारेण औद्योगिकशृङ्खलासमायोजनं अनेकानां ऊर्जाकम्पनीनां पुनर्गठनस्य "मुख्यरेखा" अभवत्

उद्योगस्य अन्तःस्थजनानाम् अनुसारं औद्योगिकशृङ्खलायाः एकीकरणेन न केवलं अपस्ट्रीम-डाउनस्ट्रीम-उद्योगानाम् संयोजनाय उद्यमानाम् प्रभावीरूपेण प्रवर्धनं भवति, अपितु औद्योगिकशृङ्खलायाः एकीकरणस्तरस्य अपि महत्त्वपूर्णं सुधारः भवति तालमेलं पूर्णं क्रीडां दत्त्वा उद्यमाः व्यावसायिकसमायोजनं प्रवर्धयितुं शक्नुवन्ति, तस्मात् आर्थिकपरिवर्तनस्य उन्नयनस्य च सहायतां कुर्वन्ति, अन्ततः राज्यस्वामित्वस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य लक्ष्यं प्राप्तुं शक्नुवन्ति

सितम्बरमासात् आरभ्य विभिन्नप्रान्तैः स्थानीयकोयलाकम्पनीनां इक्विटीस्वामित्वं सीधां कृत्वा अथवा अन्यरीत्या ऊर्जासम्पत्त्याः एकीकरणं कृत्वा प्रान्तीयसमूहानां परिमाणं विस्तारयितुं स्थानीयऊर्जाकम्पनीनां "द्वौ संयुक्तोद्यमौ" एकीकरणं प्रारब्धम्। सम्प्रति शान्क्सी, हुनान् इत्यादीनि स्थानानि रणनीतिकसम्पत्त्याः पुनर्गठनस्य सक्रियरूपेण प्रचारं कुर्वन्ति ।

५ सितम्बर् दिनाङ्के कोयलाविशालकायः शान्क्सी कोल इण्डस्ट्री इत्यनेन घोषितं यत् शान्क्सी कोयला एण्ड् केमिकल इण्डस्ट्री ग्रुप् कम्पनी लिमिटेड् (अतः शान्क्सी कोल ग्रुप् इति उच्यते) इत्यनेन सह "एसेट् ट्रांसफर इन्टेन्शन एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कृतम् अस्ति सम्झौते उक्तं यत् शान्क्सी कोल ग्रुप् शान्क्सी कोल इलेक्ट्रिक पावर ग्रुप् कम्पनी लिमिटेड् इत्यस्मिन् स्वस्य सर्वान् भागान् शान्क्सी कोल् इत्यस्मै स्थानान्तरयितुम् इच्छति। इदं लेनदेनं शान्क्सी कोलस्य कृते "कोयला-शक्ति-एकीकरण" परिचालन-प्रतिरूपं निर्मातुं महत्त्वपूर्णः उपायः अस्ति , तथा च कम्पनीयाः उच्चगुणवत्तायुक्तविकासाय मुख्यकोयलाशृङ्खलायाः विस्तारः।

वस्तुतः "अङ्गारस्य विद्युत् च एकीकरणं" ऊर्जाकम्पनीनां विकासप्रवृत्तिः अभवत् । २०२४ तमे वर्षे राष्ट्रिय ऊर्जाप्रशासनेन "२०२४ तमे वर्षे ऊर्जाकार्यस्य मार्गदर्शकमतानि" जारीकृतानि, यत्र कोयला-कोयला-विद्युत्-विद्युत्-सञ्चालनस्य एकीकृत-संयुक्त-सञ्चालनस्य प्रवर्धनस्य प्रस्तावः कृतः, कोयला-विद्युत्-परियोजनानां समर्थनस्य नियमनस्य च तर्कसंगततया व्यवस्थापनं कृतम् वर्तमान समये चीन शेन्हुआ, गुओडियन इलेक्ट्रिक पावर, चीन पावर इन्वेस्टमेण्ट् ऊर्जा, वानेङ्ग इलेक्ट्रिक पावर, हुआइहे ऊर्जा इत्यादयः सर्वाणि कोयला विद्युत् च एकीकृत्य सूचीबद्धाः कम्पनयः सन्ति

परन्तु घोषणया एतदपि स्मरणं जातं यत् "सम्पत्त्याः स्थानान्तरण-आशय-सम्झौता" एकः अभिप्राय-सम्झौता अस्ति, तथा च विशिष्ट-विषयेषु अग्रे वार्तालापं कृत्वा कार्यान्वितुं आवश्यकता वर्तते, सर्वेषां पक्षेभ्यः अद्यापि स्वकीयानि आन्तरिक-निर्णय-प्रक्रियाः कर्तुं आवश्यकाः सन्ति तथा च विशिष्ट-व्यवहार-सम्झौताः हस्ताक्षरिताः भवेयुः | सर्वे प्रासंगिकाः पक्षाः अनिश्चितता अस्ति, तथा च वास्तविकस्थितीनां आधारेण सम्पत्तिस्थानांतरणप्रक्रियायाः अधिकं समायोजनं कर्तुं शक्यते।

११ सितम्बर् दिनाङ्के हुनानविकासेन घोषितं यत् हुनानप्रान्तस्य जनसर्वकारस्य राज्यस्वामित्वयुक्तः सम्पत्तिनिरीक्षणप्रशासनआयोगः हुनानकोयलाउद्योगसमूहकम्पनी लिमिटेड् इत्यस्य इक्विटीयाः ८२.४०% भागं हुनान ऊर्जानिवेशसमूहकम्पनी लिमिटेड् इत्यस्मै स्थानान्तरयिष्यति .(अतः परं हुनान ऊर्जासमूहः इति उच्यते) निःशुल्कम् .

हुनान् ऊर्जासमूहः हुनान् विकासस्य नियन्त्रणभागधारकः अस्ति । १० सितम्बर दिनाङ्के हुनान ऊर्जा समूहेन "हुनान प्रान्तीयकोयला उद्योगसमूहकम्पनी लिमिटेड् इत्यस्य इक्विटी इत्यस्य मुक्तहस्तांतरणविषये हुनानप्रान्तीयराज्यस्वामित्वयुक्तस्य सम्पत्तिनिरीक्षणप्रशासनआयोगस्य सूचना हुनानप्रान्तीय ऊर्जा निवेशसमूहकम्पनी, २०१८ इत्यस्मै अग्रे प्रेषिता । ltd." to hunan development (हुनान प्रान्तीय सम्पत्ति अधिकार पत्र [2024] सं. 46)।

हुनान विकासेन उक्तं यत् उपर्युक्तविषयेषु कम्पनीयाः प्रमुखसंपत्तिपुनर्गठनं, कम्पनीयाः वास्तविकनियन्त्रके परिवर्तनं वा नियन्त्रकशेयरधारकेषु वा परिवर्तनं न भवति, तथा च कम्पनीयाः सामान्योत्पादनसञ्चालनक्रियाकलापयोः महत्त्वपूर्णः प्रभावः न भविष्यति। अधुना नियन्त्रकस्य भागधारकस्य रणनीतिकं पुनर्गठनं प्रचलति ।

इदं ज्ञातं यत् हुनान ऊर्जा समूहस्य स्थापना अस्मिन् वर्षे मार्चमासस्य २७ दिनाङ्के हुनान क्षियाङ्गटौ होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड् इत्यनेन कृता यस्याः ३० अरब युआन इत्यस्य पंजीकृतराजधानी अस्ति ऊर्जा निवेशः, निर्माणं च संचालनं च हुनानप्रान्ते तथा प्रान्तस्य ऊर्जारणनीतिकार्यन्वयनस्य मुख्यनिकायः प्रान्तस्य ऊर्जाविकासरणनीतिं कार्यान्वितुं, प्रान्ते ऊर्जाआपूर्तिं सुनिश्चित्य कार्यात्मककार्यं कर्तुं, प्रान्तस्य ऊर्जासंसाधनविकासकार्यं कार्यान्वितुं, उपक्रमं कर्तुं उत्तरदायी अस्ति प्रमुख ऊर्जापरियोजनानां निवेशः निर्माणं च, तथा च प्रान्तस्य अन्तः बहिश्च प्रमुख ऊर्जापरियोजनानां सहकार्यं कर्तुं प्रान्तस्य प्रतिनिधित्वं करिष्यति।

उद्योगस्य अन्तःस्थैः सूचितं यत् शान्क्सी कोलस्य शान्क्सी कोल एण्ड् इलेक्ट्रिक पावर ग्रुप् इत्यस्य अधिग्रहणं तथा हुनान् ऊर्जा ग्रुप् इत्यस्य हुनान् कोल ग्रुप् इत्यस्य अधिग्रहणं कोयला तथा विद्युत् संसाधनं एकीकृत्य कोयला तथा विद्युत् संयुक्त उद्यमानाम् प्रचारं कर्तुं उद्दिश्यते। एषा रणनीतिः न केवलं संसाधनानाम् कुशलविनियोगे योगदानं ददाति, अपितु कम्पनीयाः समग्रप्रतिस्पर्धां, विपण्यप्रतिक्रियाशीलतां च वर्धयति कोयलाविद्युत् उद्योगशृङ्खलायाः अनुकूलनं कृत्वा उभयपक्षस्य कम्पनयः समन्वितं विकासं प्राप्तुं ऊर्जाविपण्ये स्वस्थानं अधिकं वर्धयितुं च शक्नुवन्ति ।

किगुआन् राज्यस्वामित्वयुक्तं सम्पत्तिः एण्टरप्राइज ऑब्जर्वर न्यूजपेपरस्य आधिकारिकं वीचैट् खाता अस्ति । "उद्यम पर्यवेक्षकः" राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनआयोगेन मार्गदर्शितः सर्वमाध्यममञ्चः अस्ति तथा च चीन उद्यमसुधारविकाससंशोधनसङ्घेन आयोजितः अस्ति of the state council as an own public opinion platform for state-owned assets and state-owned enterprises" तथा च व्यावसायिकता, विपणन, तथा च अन्तर्राष्ट्रीयदृष्ट्या चीनी उद्यमानाम् सुधारस्य विकासस्य च प्रतिवेदने ध्यानं दत्तुं प्रतिबद्धः अस्ति।

अन्तर्जालसमाचारसूचनासेवा अनुज्ञापत्रसङ्ख्या: 10120240005

wechat सार्वजनिक खाता: cneoguo (qiguan राज्यस्वामित्वयुक्ता सम्पत्तिः)

पता : नम्बर 2, ज़िझुयुआन दक्षिण रोड, हैडियन जिला, बीजिंग

दूरभाषः 010-68719177 13911965371

पाठकैः सह अन्तरक्रियां सुदृढं कर्तुं इच्छुकमित्राणां स्वागतं भवति यत् ते समूहे सम्मिलितुं अधोलिखितं qr कोडं स्कैन कुर्वन्तु कृपया स्वनाम, कम्पनी, पदं च अवश्यं सूचयन्तु!

प्रतिवेदन/प्रतिक्रिया