समाचारं

नमस्कार, शेयर मार्केट |. एतत् पठित्वा अहं स्तब्धः अभवम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सेप्टेम्बर्-मासात् आरभ्य ए-शेयर-विपण्ये प्रबल-उत्थानस्य आरम्भः अभवत्, सुसमाचारः निरन्तर-नदी इव अस्ति, एक-पश्चात् उद्भवति, निवेशकानां कृते महतीं विश्वासं जनयति |. केवलं कतिपयेषु दिनेषु ए-शेयर्स् इत्यनेन सर्वत्र प्रमुखं प्रतिहत्याम् आरब्धम्, प्रमुखाः सूचकाङ्काः च क्रमेण वर्धिताः ।
यथा यथा विपण्यभावना पुनः प्राप्ता, तथैव बहवः निवेशकाः स्वलेखेषु "लाल"लाभान् प्रदर्शयितुं आरब्धवन्तः, सामाजिकमाध्यमाः च आनन्दस्य, उत्साहस्य च शब्दैः पूरिताः आसन् यदि भवान् २४ सितम्बर् दिनाङ्के निर्णायकं कदमम् अङ्गीकुर्वति तथा च निम्नलिखितदशसु बकाया-स्टॉकेषु एकं क्रेतुं सर्वाणि १० लक्ष-युआन्-रूप्यकाणि व्यययति तर्हि केवलं कतिपयेषु दिनेषु भवान् स्वस्य निवेश-विभागस्य आश्चर्यजनक-प्रशंसायाः साक्षी भवितुम् अर्हति
top 1
यिन झीजी [300085.sz].
श्रेणीवृद्धिः १०७.४४% २.
आयः १.०७४४ मिलियन युआन्
fintech स्टॉक अवधारणा स्टॉक्स। मुख्यतया वित्तीयसूचनाप्रौद्योगिकीव्यापारे संलग्नः, बङ्कान्, प्रतिभूतिः, बीमा इत्यादीनां वित्तीयसंस्थानां मुख्यलक्ष्यग्राहकरूपेण लक्ष्यं कृत्वा, सॉफ्टवेयरं हार्डवेयरं च उत्पादं प्रदाति, तथैव ग्राहकानाम् अनुकूलितसॉफ्टवेयरविकासः, सॉफ्टवेयर आउटसोर्सिंग्, संचालनं, अनुरक्षणसमर्थनं च अन्यसेवाः च प्रदाति
१८ सितम्बर् दिनाङ्के सायं यिन्झिजी इत्यनेन घोषितं यत् कम्पनी स्वस्य नियन्त्रकशेयरधारकाणां वास्तविकनियन्त्रकाणां च झाङ्ग ज़ुएजुन्, चेन् क्षियाङ्गजुन्, ली जुन् च इत्येतयोः सूचनां प्राप्तवती, तथा च ज्ञातवान् यत् तेषां कृते ज़ुओ हैहाङ्ग इत्यनेन सह १३ सितम्बर् दिनाङ्के "शेयरहस्तांतरणसमझौते" हस्ताक्षरं कृतम्।माध्यमेन सम्झौते स्थानान्तरणं कृत्वा सः स्वस्य धारितस्य कम्पनीयाः ४९.४६२ मिलियनं अप्रतिबन्धितं भागं झूओ हैहाङ्ग इत्यस्मै स्थानान्तरितवान्, यत् कुलशेयरपुञ्जस्य ७% भागं भवति कम्पनीयाः इक्विटी-हस्तांतरणस्य कारणस्य विषये घोषणया ज्ञायते यत् प्राकृतिकव्यक्तिः भागधारकः झूओ हैहाङ्गः भविष्ये कम्पनीयाः निरन्तरस्थिरविकासे स्वस्य विश्वासस्य आधारेण तथा च कम्पनीयाः मूल्यस्य मान्यतायाः आधारेण भागानां स्थानान्तरणस्य योजनां करोति सूचीकृतकम्पन्योः सम्झौतेन स्थानान्तरणद्वारा, धनस्य स्रोतः च स्वकीया पूंजी वा स्ववित्तपोषणं वा भवति ।
अस्मिन् वर्षे प्रथमार्धे यिन्झिजी इत्यनेन ४२५ मिलियन युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १८.९७% न्यूनीकृतम्, शुद्धलाभहानिः ५०.०२६९ मिलियन युआन् आसीत्, गतवर्षस्य समानकालस्य तुलने पुनः हानिः विस्तारिता
top 2
वाटसन एवं कूपर [837592.bj].
श्रेणीवृद्धिः ९४.०७% २.
आयः ९४०,७०० युआन्
अन्तर्जालवित्तीयसंकल्पना स्टॉक। मुख्यव्यापारः बहुपरिदृश्यसूचनाप्रणालीसम्बद्धसॉफ्टवेयर-अनुकूलनविकासः, अनुरक्षणसेवाः, तृतीयपक्षीय-उत्पादविक्रयणं एकीकरणं च, आउटसोर्सिंगसेवाः अन्यसेवाः च देशे सर्वत्र आवास-प्रोविडेन्ट्-फण्ड्-प्रबन्धन-एजेन्सी-बैङ्कानां कृते प्रदातुं वर्तते मुख्यानि उत्पादानि सेवाश्च अनुकूलितसॉफ्टवेयरविकासः, अनुरक्षणसेवाः, तृतीयपक्षस्य उत्पादविक्रयणं एकीकरणं च, आउटसोर्सिंगसेवाः च सन्ति ।
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के हुआक्सिन्-सहकारेण घोषितं यत् कम्पनी तथा बीजिंग-झिपु हुआझाङ्ग-प्रौद्योगिकी-कम्पनी लिमिटेड्-इत्येतत् डिजिटल-सरकारी-सेवासु अन्येषु च क्षेत्रेषु, विशेषतः ग्राहक-सेवा-क्षेत्रे जनरेटिव-कृत्रिम-बुद्धि-(aigc)-बृहत्-माडलस्य उपयोगस्य विषये चर्चां करिष्यति आवास-भविष्यनिधि-उद्योगे सहकार्यं, सह-निर्माणं, विक्रय-प्रवर्धनं च "कृत्रिम-बुद्धि-बृहत्-माडलस्य सह-निर्माणार्थं रणनीतिक-सहकार-सम्झौते" हस्ताक्षरं कृत्वा औपचारिकरूपेण सामरिक-साझेदारीम् अस्थापयत्
top 3
कम्पास[300803.sz] .
श्रेणीवृद्धिः ७४.२८% २.
आयः ७४२,८०० युआन्
प्रतिभूति सॉफ्टवेयर अवधारणा स्टॉक। मुख्यव्यापारः निवेशकानां कृते समये एव व्यावसायिकवित्तीयदत्तांशविश्लेषणं प्रतिभूतिनिवेशपरामर्शसेवाः च प्रदातुं भवति, यत् प्रतिभूतिसाधनसॉफ्टवेयरटर्मिनलस्य उपयोगेन वाहकरूपेण अन्तर्जालस्य च उपयोगेन एकस्मिन् समये, मैगाओप्रतिभूतिविषये अधिग्रहणानन्तरं कम्पनी सक्रियरूपेण वित्तीयसूचनाः प्रवर्धयति services and प्रतिभूतिसेवानां गहनं एकीकरणं लघुमध्यम-आकारस्य निवेशकानां विषये केन्द्रितं भवति तथा च धनप्रबन्धनवित्तीयप्रौद्योगिकीविशेषतां विद्यमानं अन्तर्जालप्रतिभूतिव्यापारं विकसयति।
२६ सितम्बर् दिनाङ्के समाचारानुसारं कम्पासेन परिवर्तनस्य घोषणा जारीकृता, कम्पनीयाः शेयरव्यापारमूल्यं २४ सितम्बर्, २५ सितम्बर्, २६ सितम्बर् २०२४ दिनाङ्केषु क्रमशः त्रीणि व्यापारदिनानि यावत् समापनमूल्यवृद्धेः व्यभिचारं कृत्वा सञ्चितरूपेण ३५.२६% यावत् अभवत् अस्य असामान्यस्य उतार-चढावस्य प्रतिक्रियारूपेण कम्पनीयाः निदेशकमण्डलेन प्रासंगिकपरिस्थितयः सत्यापिताः, यथा पूर्वावधिषु प्रकटिता सूचना सम्यक् अस्ति, कोऽपि प्रमुखः अप्रकटितः सूचना न आविष्कृतः, परिचालनवातावरणे कोऽपि प्रमुखः परिवर्तनः न अभवत्, नियन्त्रणं shareholder and actual controller have no undisclosed matters that should be disclosed, तथा च अवधिमध्ये कम्पनीयाः स्टॉकानां क्रयणं विक्रयणं वा न अभवत् , कम्पनी न्यायपूर्णसूचनाप्रकटीकरणविनियमानाम् उल्लङ्घनं न कृतवती।
top 4
हैक्सिनेन्के [300072.sz].
परिधिवृद्धिः ६९.२३% २.
आयः ६९२,३०० युआन्
२५ सितम्बर् दिनाङ्के हैक्सिन् ऊर्जा प्रौद्योगिक्याः परिवर्तनघोषणा जारीकृता यत् अद्यतनकाले कम्पनीयाः परिचालनस्थितौ आन्तरिकबाह्यसञ्चालनवातावरणे च कोऽपि प्रमुखः परिवर्तनः न अभवत्
हिसिनोनिकः एकः राज्यस्वामित्वयुक्तः उद्यमः अस्ति, तस्य परमनियन्त्रकः च बीजिंगनगरस्य हैडियनमण्डलस्य जनसर्वकारस्य राज्यस्वामित्वयुक्तः सम्पत्तिनिरीक्षणप्रशासनआयोगः अस्ति पूर्वं प्रकटितसूचनानुसारं कम्पनीयाः मूलविकासदिशा जैवऊर्जा अस्ति, तस्याः मुख्याः उत्पादाः बायोडीजलं, बायोजेट्-इन्धनं च सन्ति । कम्पनी औद्योगिकसाधनेषु जैव-जेट्-इन्धनघटकानाम् (saf) उत्पादनं कृतवती, यत्र विद्यमानं उत्पादनक्षमता ५०,००० टन अस्ति; प्रमाणीकरणकार्यम्;तस्मिन् एव समये कम्पनीयाः शाण्डोङ्ग संजु २,००,००० टन/वर्षस्य बायोडीजलसमीकरणपरियोजना आगामिवर्षस्य द्वितीयत्रिमासे कार्यान्वितस्य अपेक्षा अस्ति , बायो-लाइट् ऑयल इत्यादीनि उत्पादनानि प्रतिवर्षं योजिताः भविष्यन्ति।
top 5
वायरलेस मीडिया[301551.sz].
श्रेणीवृद्धिः ६७.४% २.
आयः ६७४,००० युआन्
उपनवीन शेयर। २६ सितम्बर् दिनाङ्के वायरलेस् मीडिया शेन्झेन् स्टॉक् एक्स्चेन्ज् इत्यस्य जीईएम इत्यत्र सूचीकृतम् ।
२००९ तमे वर्षे स्थापितं वायरलेस् मीडिया हेबेई प्रान्ते iptv एकीकृतप्रसारणनियन्त्रणसेवानां अनन्यसञ्चालकः अस्ति, यत्र १५ मिलियनतः अधिकाः गृहप्रयोक्तारः सन्ति कम्पनी iptv-केन्द्रीय-एकीकृत-प्रसारण-नियन्त्रण-मञ्चात्, हेबेई-रेडियो-दूरदर्शन-स्थानकात्, मूल्य-वर्धित-श्रव्य-वीडियो-सामग्री-प्रदातृभ्यः च समृद्ध-सम्पदां एकीकृत्य उपयोक्तृभ्यः चलचित्र-दूरदर्शन-संगीत-क्रीडा-रूपेण नूतन-माध्यम-श्रव्य-दृश्य-सेवाः प्रदातुं शक्नोति , तथा ऑनलाइन शिक्षा।
top 6
प्राच्य भाग्य[300059.sz]
श्रेणीवृद्धिः ५७.६९% २.
आयः ५७६,९०० युआन्
प्रतिभूति + अन्तर्जाल वित्तीय अवधारणा स्टॉक। कम्पनी अन्तर्जालवित्तक्षेत्रे अग्रणी अस्ति अस्य स्वामित्वं अन्तर्जालनिधिविक्रयमञ्चं tiantian fund, वित्तीयपोर्टलम् oriental fortune securities, oriental fortune software, इत्यादीनि अस्ति। पार्टी भुगतान अनुज्ञापत्र।
top 7
हुइजिन प्रौद्योगिकी [300561.sz].
श्रेणीवृद्धिः ५७.४५% २.
आयः ५७४,५०० युआन्
fintech अवधारणा स्टॉक्स। अस्मिन् वर्षे जूनमासस्य ३ दिनाङ्के हुइजिन् टेक्नोलॉजी इत्यनेन घोषितं यत् यदा प्रथमस्य शेयर् स्थानान्तरणस्य विषयभागाः जिबो राज्यनिवेशनिगमस्य नामधेयेन स्थानान्तरिताः तदा आरभ्य कम्पनीयाः नियन्त्रणभागधारकः जिबो राज्यनिवेशनिगमः इति परिवर्तितः भविष्यति।
अधुना यावत्, ज़िबो राज्यनिवेशः "झुहाई हुइजिन् प्रौद्योगिकी कं, लिमिटेडस्य शेयरहस्तांतरणसमझौतेः पूरकसमझौते 1" इत्यस्य अनुसारं प्रथमस्य शेयरहस्तांतरणस्य प्रथमस्य स्थानान्तरणमूल्यस्य द्वितीयं किस्तं सम्पन्नवान् अस्ति तथा च अद्यापि न प्राप्तवान् तस्य अनुमोदनस्य अधिकारः राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनविभागात् अनुमोदनदस्तावेजः। अद्यापि अनिश्चितता अस्ति यत् जिबो एसडीआईसी अनुमोदनस्य अधिकारेण सह राज्यस्वामित्वयुक्तेन सम्पत्तिपर्यवेक्षणप्रशासनविभागेन निर्गताः अनुमोदनदस्तावेजान् प्राप्तुं शक्नोति वा इति।
top 8
फ्लश [300033.sz]।
श्रेणीवृद्धिः ५७.०४% २.
आयः ५७०,४०० युआन्
अन्तर्जालवित्तीयसंकल्पना स्टॉक। कम्पनी चीनदेशे अग्रणी अन्तर्जालवित्तीयसूचनासेवाप्रदाता अस्ति अस्याः उत्पादाः सेवाश्च उद्योगशृङ्खलायाः अपस्ट्रीम-अधः-भागयोः सर्वान् स्तरान् आच्छादयन्ति, यत्र प्रतिभूतिकम्पनयः, निधिः, बङ्काः, बीमा, सर्वकाराः, शोधसंस्थाः इत्यादयः संस्थागतग्राहकाः सन्ति , सूचीकृतकम्पनयः, तथा च बृहत्संख्याकाः व्यक्तिः।
top 9
नवीन शक्ति[300152.sz]।
श्रेणीवृद्धिः ५४.३% २.
आयः ५४३,००० युआन्
मृदानिवारणं ऊर्जा-बचत-दहन-अवधारणा-भण्डारः च।
२५ सितम्बर् दिनाङ्के न्यू पावर इत्यनेन घोषितं यत् कम्पनी अद्यैव ज़ुझोउ फेङ्ग्ली इत्यस्य दिवालियापनप्रशासकात् "स्टॉक ट्रांसफरविषये अधिसूचनापत्रं" प्राप्तवती अस्ति तथा च ज्ञातवती यत् घोषणायाः तिथौ जूझौ फेङ्गली इत्यस्य कम्पनीयाः अप्रतिबन्धितव्यापारयोग्यभागानाम् ३३,०९७,२१५ भागाः (द कम्पनीयाः कुलशेयरपूञ्जी ४.६४%) स्थानान्तरणपञ्जीकरणप्रक्रियाः सम्पन्नाः सन्ति, यत् कम्पनीयाः कुलशेयरपुञ्जस्य ४.६४% भागं भवति । अस्मिन् न्यायिकनिलामे भागान्तरणं सम्पन्नम् अस्ति, जूझौ फेङ्गली इत्यस्य कम्पनीयाः भागाः न धारयिष्यन्ति । सार्वजनिकसूचनानुसारं जूझौ फेङ्गली इत्यनेन दुर्बलव्यापारप्रबन्धनस्य कारणेन दिवालियापनपरिसमापनार्थं आवेदनं कृतम् यत् गम्भीरहानिः अभवत् तथा च देयऋणानां परिशोधनं कर्तुं असमर्थता अभवत्
२०२४ तमे वर्षे प्रथमार्धे न्यू पावरस्य परिचालन-आयः १०३ मिलियन-युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे ४.६७% न्यूनता अभवत्; सूचीकृतकम्पनीनां भागधारकाणां कृते अपुनरावृत्तिलाभहानिः बहिष्कृत्य शुद्धलाभः - 7.0361 मिलियन युआन;
top 10
पिनवो खाद्य[300892.sz].
श्रेणीवृद्धिः ५४.०३% २.
आयः ५४०,३०० युआन्
पिन्वो फूड् आयातितानां खाद्यब्राण्ड्-सञ्चालने केन्द्रितः अस्ति ।
समाचारे २६ सितम्बर् दिनाङ्के कृषिग्रामीणकार्याणां मन्त्रालयसहिताः सप्तविभागाः संयुक्तरूपेण "मांसस्य दुग्धपशुनिर्माणस्य च स्थिरविकासस्य प्रवर्धनविषये सूचना" जारीकृतवन्तः, यत् गोमांसस्य दुग्धपशुनां च मूलभूतं उत्पादनक्षमतां स्थिरीकर्तुं केन्द्रितम् अस्ति, कृषकाणां कृते आहारतृणस्य व्ययस्य प्रभावीरूपेण न्यूनीकरणं, दुग्धकृषेः प्रवर्धनं च सप्तपक्षेषु व्यवस्था कृता अस्ति, यत्र प्रसंस्करणस्य एकीकृतविकासः, ऋणस्य बीमानीतिसमर्थनस्य च सुदृढीकरणं, दरिद्रताग्रस्तक्षेत्राणां कृते गोमांसस्य दुग्धउद्योगस्य च समर्थनं सुदृढं करणं, ये जनाः दारिद्र्यात् बहिः उत्थापिताः, गोमांसस्य, दुग्धस्य च सेवनस्य प्रवर्धनं, तकनीकीमार्गदर्शनसेवानां सुदृढीकरणं च कृतम् अस्ति ।
दुग्धजन्यपदार्थानाम् उपरि मुख्यराजस्वस्य स्रोतः इति अवलम्ब्यमाणः पिन्वो फूड्स् इति संस्था स्वस्य स्टॉकमूल्ये लाभस्य तरङ्गस्य आरम्भं कर्तुं अवसरं स्वीकृतवती। पिन्वो फूड् इत्यनेन २७ दिनाङ्के घोषितं यत् कम्पनीयाः परिचालनस्थितौ, आन्तरिकबाह्यसञ्चालनवातावरणे च अद्यतनकाले कोऽपि प्रमुखः परिवर्तनः न अभवत्
एकत्र गृहीत्वा उपर्युक्तदश स्टॉकानां दृढं प्रदर्शनं नीत्या पूर्णतया प्रभावितं न भवति, अपितु कारकसंयोजनस्य परिणामः भवति एतेषु कारकेषु मार्केट्-आपूर्ति-माङ्ग-सम्बन्धाः, उद्योग-विकास-प्रवृत्तयः, कम्पनीयाः स्वकीय-सञ्चालन-स्थितयः इत्यादयः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति कारणं किमपि न भवतु, यदि भवान् १० लक्षं युआन् इत्यनेन सह विपण्यां प्रविशति तर्हि चतुर्दिनानां संचालनानन्तरं लाभः आश्चर्यजनकः भविष्यति।
अवश्यं, एतत् केवलं आदर्शपरिस्थितौ लेखानां निपटनं एव । वास्तविकशेयरबजारे सैद्धान्तिकगणनापेक्षया प्रायः स्थितिः बहु जटिला भवति । अस्थिर-शेयर-बाजारे निवेश-मूल्यानां सम्यक् पालनम् महत्त्वपूर्णं भवति, एतेन न केवलं निवेशकानां दीर्घकालीन-स्थिर-निवेश-प्रतिफलनं निर्वाहयितुं साहाय्यं भवति, अपितु बाजारस्य उतार-चढावस्य समये तेषां शान्तं तर्कसंगतं च भवितुं साहाय्यं भवति
(लोकप्रिय समाचार·फेंगकोउ वित्त संवाददाता झांग टिंग्वांग)
(अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु!)
प्रतिवेदन/प्रतिक्रिया