2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं २८ तमे स्थानीयसमये इजरायल् रक्षासेना नवीनतमं वक्तव्यं प्रकाशितवन्तः यत् लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहः इजरायल-वायु-आक्रमणे मारितः इति। पश्चात् हिज्बुल-सङ्घः नस्रुल्लाहस्य मृत्योः पुष्टिं कृत्वा वक्तव्यं प्रकाशितवान् । इरान्, इराक् इत्यादीनां देशानाम् सर्वकारेण इजरायलस्य आक्रमणानां दृढतया निन्दा कृता, हमास-सङ्गठनेन च "हिजबुल-भ्रातृभिः सह निरपेक्षं एकतां, स्थातुं च" एकं वक्तव्यं प्रकाशितम्
हिज्बुल-सङ्घस्य प्रभारी ३२ वर्षेषु नस्रुल्लाहः इजरायल्-देशस्य बम-विस्फोटेभ्यः, हत्याभ्यः च बहुवारं पलायितवान् ।
▲नस्रल्लाह
इजरायल्-देशः अपि २००६ तमे वर्षे नस्रल्लाह-सङ्घस्य उन्मूलनस्य घोषणां कृतवान्, परन्तु त्रयः दिवसाः अनन्तरं हिज्बुल-सङ्घः नस्रुल्लाहस्य नवीनतमं भाषणं "मुखे थप्पड़" इति रूपेण प्रकाशितवान् । अन्तिमेषु वर्षेषु नस्रल्लाहः अधिकं एकान्तवासी अभवत्, लेबनानीभिः सह यथा संवादं करोति सः गोपनीयस्थानेषु भाषणानां विडियो रिकार्ड् कृत्वा ततः जनसामान्यं प्रति विमोचयति। परन्तु तदपि इजरायलस्य गुप्तचरसंस्था मोसाद् सर्वदा हिजबुलस्य शीर्षनेतृणां गतिशीलतां ग्रहीतुं समर्था इव दृश्यते।
नेतन्याहू आक्रमणस्य आदेशं दत्त्वा गृहं त्वरितम् आगच्छति
सैन्यभारयुक्तः बम्बः हिजबुलमुख्यालयस्य भूमिगतबङ्करं प्रविशति
२७ तमे स्थानीयसमये सायं इजरायलसेना बेरूत-नगरस्य बहिः आक्रमणस्य तरङ्गद्वयं प्रारब्धवती, तदनन्तरं द्वितीया आक्रमणस्य तरङ्गः हिजबुल-सङ्घस्य मुख्यालये आहतः, यया हिजबुल-सङ्घस्य त्रीणि आवासीय-भवनानि नष्टानि अभवन् गोलाबारूदस्य भण्डारः ।
▲इजरायलसैनिकाः बेरूतदेशे आक्रमणं कुर्वन्ति
इदं ज्ञातं यत् हिजबुल-सङ्घस्य मुख्यालयः दक्षिण-बेरुत-देशस्य दहिया-नगरस्य उपनगरे हरेत-ह्रेक्झेन्-नगरे स्थितः अस्ति स्पष्टं यत् एतत् भवनं हिज्बुल-सङ्घस्य कमाण्ड-केन्द्रम् अस्ति । स्थानीय लेबनानसञ्चारमाध्यमानां समाचारानुसारं बेरूततः ३० किलोमीटर् उत्तरदिशि विस्फोटः श्रूयते स्म, येन २००६ तमे वर्षे लेबनान-इजरायल-युद्धस्य दृश्यानि स्मरणं जातम्।
धूमस्य विसर्जनस्य अनन्तरं जनाः भूमौ विशालं गड्ढं आविष्कृतवन्तः यत् इजरायल्-देशेन ५,००० पाउण्ड् (प्रायः २३०० किलोग्राम) भारस्य बम्बस्य नवीनतमस्य मॉडलस्य उपयोगः कृतः यत् सः भूमिगत-बङ्कर्-मध्ये प्रवेशं कर्तुं शक्नोति इति
इजरायल-माध्यमानां समाचारानुसारं इजरायल-वायुसेनायाः ११९ तमे "बैट्"-दलेन एतत् आक्रमणं कृतम्, यत्र f-16i sufa-जेट्-युद्धविमानानाम् उपयोगेन लक्ष्ये टन-मात्रायां गोलाबारूदं पातितम् इजरायलसेना लक्ष्यं प्रति न्यूनातिन्यूनं १० क्षेपणास्त्राणि प्रहारितवती इति लेबनानदेशस्य माध्यमैः दावितं ।
२७ दिनाङ्के इजरायलस्य प्रधानमन्त्री नेतन्याहू न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं सज्जः आसीत् सः मञ्चे भाषणं दातुं कतिपयेषु घण्टेषु पूर्वं सूचनां प्राप्तवान् .नेतन्याहू आक्रमणस्य आदेशः, यस्य कोडनाम "नवः आदेशः" इति, होटेलस्य कक्षे एव दत्तः ।
▲इजरायलसैनिकाः बेरूतदेशे आक्रमणं कुर्वन्ति
नेतन्याहुः भाषणं कृत्वा पदं त्यक्त्वा तस्य मण्डलस्य केचन सदस्याः आक्रमणस्य प्रगतेः सूचनां दत्तवन्तः इव मन्दस्वरैः तस्मै कुहूकुहू कृतवन्तः इजरायलसैन्येन नस्रल्लाहस्य मृत्योः पुष्टिः कृता ततः परं नेतन्याहू तत्क्षणमेव इजरायल्-देशं प्रति त्वरितवान्, ततः पूर्वं सः हैरिस्, बाइडेन्, ट्रम्प् वा सह मिलितुं शक्नोति स्म । सः मूलतः स्थानीयसमये २८ तमे दिनाङ्के चीनदेशं प्रति प्रस्थानस्य योजनां कृतवान् ।
उच्चस्तरीयविवरणानां प्रकाशनेन नस्रुल्लाहः दुःखितः
हिजबुलस्य दक्षिणसेनापतिस्य मृत्युः महतीं आघातं जनयति
पूर्वं इजरायल्-आक्रमणे हिजबुल-सैन्यस्य सेनापतिः तालेब सामी अब्दुल्लाहस्य मृत्योः अनन्तरं तत्क्षणमेव ईरानी-दूतः बेरूत-नगरम् आगतः परन्तु नस्रल्लाहस्य कार्यालयं गन्तुं स्थाने सः नस्रल्लाहस्य मित्रैः सह पिहितकक्षे मिलितवान् । समागमस्य मुख्यविषयः आसीत् - इरान् चिन्तितः अस्ति यत् इजरायल् इदानीं नस्रल्लाहं स्वयमेव लक्ष्यं करिष्यति इति। हिजबुल-सङ्घस्य अपि एतादृशी एव चिन्ता अस्ति यद्यपि हिजबुल-सङ्घस्य वस्तुतः विगत-बहुवर्षेषु अत्यन्तं आत्मविश्वासः आसीत्, तस्य मतं च आसीत् यत् इजरायल्-देशे नस्रल्लाह-महोदयात् मुक्तिं प्राप्तुं क्षमता, इच्छा च नास्ति, तथापि तालेबस्य मृत्योः कारणात् हिजबुल-सङ्घः समस्यायाः गम्भीरताम् अवाप्तवान्
यद्यपि बेरूतदेशस्य मीडिया, शैक्षणिकमण्डलानि च तालेबस्य नाम पूर्वं कदापि न श्रुतवन्तः तथापि हिजबुल-समर्थक-माध्यमेन "तालेबस्य मृत्युः हिजबुल-सङ्घस्य कृते महत् आघातं कृतवान्" इति स्पष्टतया अवदत्
दक्षिणलेबनानदेशे सशस्त्रसेनायाः प्रभारी तालेबः अस्ति यदि युद्धं गम्भीरपदे प्रविशति तर्हि सः हिजबुलसैनिकानाम् उत्तरे अपि च मध्ये इजरायले आक्रमणं कर्तुं निर्देशयिष्यति। इजरायलसेना कार्यसभायाः समये तालेबं तस्य त्रीणि निकटप्रतिनिधयः च एकस्मिन् एव समये निर्मूलयितुं समर्था इति तथ्यं सिद्धं कृतवान् यत् ते हिजबुल-सङ्घस्य शीर्ष-नेतृणां आन्तरिक-कथां जानन्ति स्म |.
मोसाड्-संस्थायाः पूर्वनिदेशकः कोहेन् एकदा सार्वजनिकरूपेण अवदत् यत् "यदि नस्रल्लाहं सामान्यलेखस्य स्वच्छतां कर्तुं प्रार्थयितुं निर्णयः क्रियते तर्हि वयं कदापि तत् कर्तुं शक्नुमः। सः यथापि सुरक्षां सुदृढं करोति वा स्थानानि परिवर्तयति वा, अस्माकं जनाः there is a way to." तं अन्वेष्यताम्” इति ।
तदतिरिक्तं नस्रुल्लाहं यत् दुःखितं तत् अस्ति यत् इजरायल् हिजबुल-नेतृणां उत्तराधिकारिणां विषये अपि काश्चन वार्ताः घोषयिष्यति यत् लेबनान-जनाः हिजबुल-अन्तर्गत-युव-सैनिकैः परिचिताः भवेयुः ये नस्रुल्लाह-उत्तराधिकारं प्राप्तुं समर्थाः सन्ति |. नस्रल्लाहः स्वस्य अधिकारस्य आव्हानं क्रियते इति अनुभवति स्म ।
हिज्बुल-सङ्घः कथयति यत् गोलाबारूदस्य संग्रहणार्थं विशेषनिर्मितानि गृहाणि निर्मितवान्
इजरायल् लेबनानदेशे 'प्रतिबिम्बयुद्धम्' युद्धं कर्तुं प्रयतते
२७ दिनाङ्के सायं बेरुत-नगरे इजरायल्-देशस्य आक्रमणानां द्वितीयतरङ्गेन एकं आवासीयभवनं स्वच्छं कृतम् यत्र हिजबुल-सङ्घः गोलाबारूदं गोपयति इति कथ्यते स्म हिजबुल-सङ्घः एतत् अङ्गीकृतवान् ।
अन्तिमेषु दिनेषु कृतानां कार्याणां श्रृङ्खलायां इजरायलसैन्येन हिज्बुल-सङ्घस्य द्विसहस्राधिकानि शस्त्राणि, उपकरणानि च भण्डारणस्थानानि समाप्ताः इति दावान् अकरोत् इजरायलसैन्येन उक्तं यत् हिजबुल-सङ्घटनेन स्वस्य अग्निशक्ति-भण्डारस्य बृहत् परिमाणं आवासीयक्षेत्रेषु निगूढं कृत्वा युद्धस्य महत्त्वपूर्णेषु क्षणेषु प्रक्षेपणार्थं आरक्षितम् ।
▲इजरायलसैन्येन उक्तं यत् हिजबुल-सङ्घः आवासीयभवनेषु दीर्घदूरपर्यन्तं क्षेपणानि गोपयति
इजरायलस्य मीडिया-माध्यमेन उक्तं यत् हिजबुल-सङ्घः स्थानीय-दरिद्र-शिया-निवासिनः दीर्घदूर-दूर-दूरगामी-क्षेपणानां संग्रहणार्थं किरायादास्यति इति सामान्यतया निवासिनः स्वजीवनस्य उन्नयनार्थं एतत् किरायानि स्वीकुर्वितुं इच्छन्ति |. एतेन इजरायलस्य कृते शस्त्राणि कुत्र संगृहीताः इति पूर्णतया अवगन्तुं कठिनं भवति, इजरायलस्य कृते सघनजनसंख्यायुक्तेषु आवासीयक्षेत्रेषु बृहत्प्रमाणेन कार्याणि आरभ्यतुं अपि कठिनं भवति
पश्चात् एतत् प्रतिरूपं नूतनसंस्करणं प्रति अपि "उन्नयनं" जातम्, यस्मिन् हिजबुल-सङ्घः विशेषं गृहं निर्मास्यति स्म, ततः निर्धनानाम् निःशुल्कं निवासं कर्तुं आमन्त्रयति स्म अथवा केवलं अल्पं नाममात्रं किरायां गृह्णीयात् एतादृशस्य गृहस्य विशेषं छतम् अस्ति यत् कतिपयेषु निमेषेषु पूर्णतया उद्घाटयितुं शक्यते यत् युद्धकाले एतादृशं आवासीयगृहं "क्षेपणास्त्रसाइलो" इति परिणतुं शक्यते, येन इजरायलपक्षः तत् निवारयितुं असमर्थः भवति .
इजरायलसेनायाः कृते ते आशां कुर्वन्ति यत् गाजादेशे बहिः जगति आनयिता दुर्भावना परिवर्त्य लेबनानदेशस्य नागरिकानां हानिः न्यूनीकरोति। २७ दिनाङ्के हिजबुल-मुख्यालयस्य आक्रमणात् पूर्वं इजरायल-सैन्य-प्रवक्ता अविचाय-अद्रे इत्यनेन एक्स-मञ्चस्य (पूर्वं ट्विट्टर्) माध्यमेन सूचना जारीकृता, यत्र स्थानीयनिवासिनः त्रयाणां विशिष्टभवनानां न्यूनातिन्यूनं ५०० मीटर् दूरं तिष्ठन्तु इति दक्षिणबेरुतस्य सघनजनसङ्ख्यायुक्ते परिसरे प्रथमवारं एतादृशी सूचना प्राप्ता। अद्रे इत्यनेन अपि प्रतिज्ञा कृता यत् निष्कासिताः निवासिनः आक्रमणस्य समाप्तेः शीघ्रमेव स्वगृहं प्रत्यागन्तुं शक्नुवन्ति इति।
इजरायलस्य "प्रतिबिम्बप्रकल्पस्य" निर्वहणे प्रयत्नस्य अभावेऽपि लेबनानदेशस्य जनाः तत् न क्रीणन्ति इति दृश्यते । एकस्मात् कार्यात् पूर्वं इजरायल्-देशः दक्षिण-लेबनान-देशस्य ६० तः अधिकनगरेषु निवासिनः निष्कासयितुं सूचितवान्, परन्तु अधिकांशजना: तत्रैव स्थित्वा कृषिं निरन्तरं कुर्वन्ति स्म । एकः वृद्धः लेबनानदेशीयः पुरुषः अवदत् यत् सः अनन्तयुद्धात् श्रान्तः अस्ति, तस्मात् सः गृहे शान्ततया स्थित्वा स्वस्य भाग्यस्य प्रतीक्षां कर्तुं इच्छति।
रेड स्टार न्यूजस्य संवाददाता झेङ्ग झी तथा सिन्हुआ न्यूज एजेन्सी (सम्वादकः चेङ्ग शुआपेङ्ग, ली जून तथा वाङ्ग झुओलुन्)
मुख्य सम्पादक फेंग लिंगलिंग