समाचारं

ज़ेलेन्स्की इत्यनेन उक्तं यत् सः ट्रम्प इत्यस्मात् "अतिप्रत्यक्षः सन्देशः" प्राप्तवान् यदि सः निर्वाचितः अस्ति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २८ दिनाङ्के अवदत् यत् यदि ट्रम्पः नवम्बरमासस्य निर्वाचने विजयं प्राप्नोति तर्हि सः युक्रेनदेशस्य रूसविरुद्धयुद्धे समर्थनं करिष्यति। अपरपक्षे रूसीसेना ड्रोन्-इत्यनेन यूक्रेन-देशस्य ईशान्यदिशि स्थिते सुमी-ओब्लास्ट्-नगरस्य चिकित्साकेन्द्रे २८ दिनाङ्के क्रमशः द्विवारं आक्रमणं कृत्वा कुलम् ९ जनाः मृताः, २१ जनाः च घातिताः

ज़ेलेन्स्की - ट्रम्पः अवदत् यत् सः निर्वाचितः चेत् युक्रेनदेशस्य रूसविरुद्धस्य युद्धस्य समर्थनं करिष्यति

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २८ दिनाङ्के फॉक्स न्यूज इत्यस्य साक्षात्कारे उक्तं यत् सः अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य समर्थनं प्राप्तवान्।“अति ऋजुः सन्देशः”यदि ट्रम्पः नवम्बरमासस्य निर्वाचने विजयं प्राप्नोति तर्हि सः रूसविरुद्धं युक्रेनदेशस्य समर्थनं करिष्यति

ट्रम्पः पूर्वं २७ दिनाङ्के उक्तवान् यत् सः युद्धस्य समाप्त्यर्थं युक्रेन-रूस-देशयोः सहकार्यं करिष्यति, अपि च रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-इत्यनेन सह अपि तस्य उत्तमः सम्बन्धः अस्ति इति अपि अवदत्

युक्रेनदेशस्य सुमी-प्रान्तस्य चिकित्साकेन्द्रे रूसी-ड्रोन्-यानेन आक्रमणं कृत्वा ९ जनाः मृताः

युक्रेनदेशस्य अधिकारिणः अवदन् यत्,२८ दिनाङ्के रूसीसेना युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यस्मिन् चिकित्साकेन्द्रे द्विवारं क्रमशः आक्रमणं कृत्वा कुलम् ९ जनाः मृताः २१ जनाः च घातिताःयदा आक्रमणं जातम् तदा चिकित्सालये ८६ रोगिणः ३८ कर्मचारी च आसन् प्रथमे आक्रमणे चिकित्सालयस्य छतस्य तलस्य च क्षतिः अभवत्, निष्कासनप्रक्रियायाः कालखण्डे रूसीसेना द्वितीयं आक्रमणं कृतवती, येन बहवः घातिताः अभवन् .जनाः म्रियन्ते। ज़ेलेन्स्की अवदत्, .रूसीसैनिकाः चिकित्सालयेषु, नागरिकसुविधासु, नागरिकेषु च गोलीकाण्डं कुर्वन्ति

तदतिरिक्तं युक्रेनदेशस्य वायुसेना तस्मिन् एव दिने उक्तवती यत्...चीनदेशे रात्रौ आक्रमणे रूसीसेना ७३ ड्रोन्, २ बैलिस्टिक मिसाइल, २ क्रूज मिसाइल च प्रक्षेपितवती ।. कीव् सैन्याधिकारिणः अवदन् यत् राजधानी कीव्-नगरे परिसरेषु च वायुरक्षासेनाभिः प्रायः १५ रूसी-ड्रोन्-विमानाः नष्टाः ।

अक्टोबर्-मासस्य प्रथमे दिने "युक्रेन-रक्षक-दिवसस्य" उत्सवस्य कृते जनाः २८ सितम्बर्-दिनाङ्के कीव-नगरस्य वीथिषु मार्गं कृतवन्तः । परेडस्य समये पतितानां सैनिकानाम् अनेके बन्धुजनाः मित्राणि च छायाचित्रं धारयित्वा युक्रेनदेशस्य ध्वजान् लहरन्ति स्म । युक्रेन-देशस्य रक्षकाः दिवसः युक्रेन-सशस्त्रसेनायाः दिग्गजानां पतितानां च सैनिकानाम् स्मरणं करोति ।

रूसस्य विदेशमन्त्री : युक्रेनदेशस्य रूसदेशं पराजयितुं आशा “अनर्थकम्” अस्ति ।

रूसस्य विदेशमन्त्री लावरोवः २८ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शे उक्तवान् यत् सः चीनस्य ब्राजीलस्य च शान्तिपरिकल्पनानां विषये चर्चां कृतवान्, अधिकविशिष्टसामग्रीदर्शनाय च उत्सुकः अस्ति।

लावरोवः बलं दत्तवान्,रूसस्य परमाणुशस्त्राणि सन्ति इति दृष्ट्वा युक्रेनदेशस्य कृते युद्धक्षेत्रे रूसदेशं पराजयितुं आशा निरर्थकम् अस्ति, युक्रेनदेशस्य साहाय्यार्थं नाटोसङ्घस्य यत्किमपि निरन्तरं प्रयत्नः "आत्महत्यासाहसिकः" इति सिद्धः भविष्यति

लावरोवः अवदत् यत् "वाशिङ्गटन-लण्डन्-ब्रसेल्स-अक्षः" रूस-देशं पराजयितुं प्रयतते, यत् संयुक्तराष्ट्रसङ्घेन हस्ताक्षरितेन "भविष्य-सम्झौते" इत्यादिभिः सम्झौतैः वैश्विकसहकार्यं सुदृढं कर्तुं प्रयत्नाः व्यर्थं कृतवन्तः, रूसः च "भविष्य-सम्झौते" समर्थनं कर्तुं न अस्वीकृतवान् ." सः अपि अवदत् यत् अक्षसङ्गठनानि "सुरक्षापरिषदः सहितस्य सम्पूर्णस्य वैश्विकशासनव्यवस्थायाः कार्ये बाधां जनयन्ति" इति ।

स्रोतः : फीनिक्स टीवी सूचना चैनल

सम्पादकः वान किङ्ग्