समाचारं

चीनदेशस्य पूर्वधनवान् झाओ चाङ्गपेङ्गस्य कारागारात् मुक्तस्य अद्यापि ३० अरब अमेरिकीडॉलर् इत्येव सम्पत्तिः अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(स्रोतः दैनिक आर्थिकसमाचारः)

स्थानीयसमये २७ सितम्बर् दिनाङ्के चीनदेशस्य पूर्वतमः धनी च बाइनान्स्-संस्थायाः संस्थापकः चाङ्गपेङ्ग झाओ आधिकारिकविमोचनदिनात् (२९ सितम्बर्) द्वौ दिवसौ पूर्वं मुक्तः अभवत् (यदि मुक्तितिथिः सप्ताहान्ते पतति तर्हि कैदी पूर्वमेव मुक्तः भविष्यति ). अस्मिन् वर्षे एप्रिलमासस्य ३० दिनाङ्के झाओ चाङ्गपेङ्ग् इत्यस्य अमेरिकादेशे चतुर्मासानां कारावासस्य दण्डः दत्तः ।

पूर्वं अमेरिकी अभियोजकाः २३ अप्रैल दिनाङ्के स्थानीयसमये न्यायालयस्य दस्तावेजे उक्तवन्तः यत् झाओ चाङ्गपेङ्ग इत्यनेन धनशोधनविरोधी कानूनानां उल्लङ्घनं स्वीकृत्य ३६ मासानां कारावासः कर्तव्यः इति। चाङ्गपेङ्ग झाओ गतवर्षस्य नवम्बरमासे बाइनान्स् इत्यस्य मुख्यकार्यकारीपदं त्यक्तवान्, यदा सः उल्लङ्घनानि स्वीकृतवान्, तदा कम्पनी ४.३२ अरब डॉलरस्य दण्डं स्वीकुर्वितुं सहमतवती।

चाङ्गपेङ्ग झाओ इत्यस्य जन्म जियाङ्गसु-प्रान्तस्य लियान्युङ्गङ्ग-नगरे अभवत्, सः चीन-कनाडा-देशस्य उद्यमी अस्ति । २०१७ तमे वर्षे चाङ्गपेङ्ग झाओ इत्यनेन बाइनान्स् इति संस्थां स्थापितं, शीघ्रमेव वैश्विकं क्रिप्टोमुद्राविनिमयस्थानं जातम्, येन १५० तः अधिकानां क्रिप्टोमुद्राणां व्यापारमञ्चः प्रदत्तः २०२१ तमस्य वर्षस्य अन्ते बिटकॉइन-आदि-क्रिप्टो-मुद्राणां उदयस्य पृष्ठभूमितः चाङ्गपेङ्ग-झाओ ९४.१ अरब-अमेरिकीय-डॉलर् (प्रायः ६३४.८ अरब युआन्) इत्यस्य शुद्धसम्पत्त्या चीनदेशस्य धनीतमः पुरुषः अभवत्

२०२३ तमे वर्षे यथा यथा बिटकॉइनस्य मूल्यं पुनः प्राप्तम्, तथैव चाङ्गपेङ्ग झाओ इत्यस्य धनं विस्फोटितम्, यत् बाइनेन्स् इत्यनेन अमेरिकी-अधिकारिभ्यः दातुं सहमतं दण्डं दूरम् अतिक्रान्तम् । अस्मिन् वर्षे एप्रिल-मासस्य ३ दिनाङ्के प्रकाशितस्य "२०२४ फोर्ब्स् ग्लोबल बिलियनेर्स् लिस्ट्" इत्यस्य अनुसारं झाओ चाङ्गपेङ्ग् ३३ अमेरिकी-डॉलर् (प्रायः २३१.४ बिलियन आरएमबी) इत्यस्य शुद्धसम्पत्त्या ५० तमे स्थाने अस्ति