2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रीमियरलीगः २०२६ तमे वर्षे अपि निरन्तरं भविष्यति।म्यान्चेस्टर-युनाइटेड्-क्लबस्य कृते फर्गुसन-निवृत्तेः अनन्तरं ते प्रीमियर-लीग्-चैम्पियनशिपं न जित्वा कार्यभारं स्वीकृत्य लीग-कपं, एफए-कपं च जितुम् अशक्नुवन्, परन्तु प्रीमियर-लीग्-क्रीडायाः इच्छा चॅम्पियनशिपं न प्राप्तम्। अस्य कृते सः ग्रीष्मकालीनस्थानांतरणविपण्ये आक्रामकरूपेण खिलाडयः नियुक्तवान्, यत्र जिर्क्जी, उगार्टे, मजराउई, डी लिग्ट्, योरो इत्यादयः खिलाडयः आसन्, यत्र स्थानान्तरणव्ययः प्रायः २२० मिलियन यूरो आसीत्
गतसीजनस्य म्यान्चेस्टर-युनाइटेड्-क्लबः प्रीमियर-लीग्-क्रीडायां केवलं ८ तमे स्थाने आसीत्, यूरोपीय-युद्धं च त्यक्तव्यम् आसीत्, परन्तु एफए-कप-विजयेन ते अस्मिन् सत्रे यूरोपा-लीग्-क्रीडायाः कृते शॉर्टलिस्ट्-मध्ये अभवन् नूतनस्य सत्रस्य आरम्भे म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रदर्शनं मध्यमं आसीत् ५ गोलानि, येन ते ११ दलानाम् एकं दलं भवन्ति ।
यूरोपालीग्-क्रीडायां म्यान्चेस्टर-युनाइटेड्-क्लबः स्वगृहे ट्वेन्टे-क्रीडाङ्गणेन सह १-१ इति स्कोरेन बद्धः अभवत् । तदतिरिक्तं म्यान्चेस्टर-युनाइटेड्-क्लबः सर्वेषु स्पर्धासु क्रमशः द्वौ सममूल्यौ अभवत् । अधुना टेन् हग् प्रचण्डदबावस्य अधीनः अस्ति, यदि सः किञ्चित् त्रुटिं करोति तर्हि सः वर्गात् बहिः गन्तुं निष्कासितः भवितुम् अर्हति । अग्रिमसप्ताहे भाग्यपरीक्षा भविष्यति, यतः म्यान्चेस्टर-युनाइटेड्-क्लबस्य टोटनहम्-पोर्टो-एस्टन्-विला-सङ्घस्य सामना भविष्यति ।