समाचारं

एमएलएस-मेस्सी इत्यस्य विश्वतरङ्गः स्कोरस्य समीकरणं करोति तथा च मियामी अन्तर्राष्ट्रीयः अद्यापि पूर्वीयसम्मेलने १-१ अग्रणी अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के बीजिंगसमये ७:३० वादने एमएलएस-क्रीडायाः नियमित-सीजनस्य समये इण्टर-मियामी-क्लबस्य गृहे शार्लोट्-एफसी-सङ्घस्य सामना भविष्यति । द्वितीयपर्यन्तं सिविडेल्स्की इत्यनेन गतिरोधः भङ्गः कृतः, मेस्सी इत्यनेन दीर्घदूरपर्यन्तं शॉट् कृत्वा स्कोरस्य बराबरी कृता । अन्ते इन्टर-मियामी-क्लबः प्रतिद्वन्द्वीभिः सह १-१ इति बराबरीम् अकरोत् तथापि अग्रणीः अभवत्, परन्तु अन्तिमाः त्रयः क्रीडाः सर्वे सममूल्याः एव आसन् ।

क्रीडायाः ८ तमे मिनिट् मध्ये मेस्सी एकलशूटस्य प्रयासं कृतवान्, परन्तु तस्य वामपादस्य शॉट् गोलकीपरेन अवरुद्धः यः भूमौ पतितः ।

२७ तमे मिनिट् मध्ये मेस्सी मध्यक्षेत्रस्य सूक्ष्मं थ्रू पासं कृतवान्, ततः सुआरेज् रक्षकस्य समायोजितं शॉट् डुङ्क् कृत्वा बहिः स्खलितवान् । ३५ तमे मिनिट् मध्ये मेस्सी इत्यस्य चापस्य उपरितः दक्षिणतः दीर्घदूरपर्यन्तं कृतः शॉट् अपि केशेन चूकितः ।

प्रथमे अर्धे द्वयोः पक्षयोः ०-० इति बराबरी अभवत् । ५६ तमे मिनिट् मध्ये ब्रोनिकः वामचापस्य उपरितः कटं कृत्वा वॉली कृत्वा शिवडेल्स्की इत्यस्य उपरि प्रहारं कृत्वा गोलस्य श्रेयः उत्तरस्य कृते अभवत् । इण्टर मियामी ०-१ इति स्कोरेन पश्चात् अभवत् ।

६५ तमे मिनिट् मध्ये पेनाल्टीक्षेत्रस्य उपरितः मेस्सी इत्यस्य दीर्घः शॉट् गोलकीपरेन रक्षितः । ६६ तमे मिनिट् मध्ये पुनरागमनं कुर्वन् मेस्सी अद्यापि चापस्य उपरितः वामपादेन दीर्घं शॉट् कृतवान् अस्मिन् समये सः विश्वतरङ्गेन गोलं कृतवान्, ततः इन्टर मियामी इत्यनेन स्कोरः १-१ इति समः कृतः

७४ तमे मिनिट् मध्ये अन्तर्राष्ट्रीय-मियामी-क्लबः पेनाल्टी-किक् प्राप्तवान्, ततः पेनाल्टी-क्षेत्रे मलाण्डा-इत्यनेन टैक्ल्-कृतः, रेफरी-इत्यनेन पेनाल्टी-किक्-इत्यस्य कृते सीटी-प्रहारः कृतः, मलाण्डा-इत्यनेन २ पीत-कार्ड-पत्रं च दर्शितम् to १ रक्तम् । परन्तु var समीक्षायाः अनन्तरं पेनाल्टी किक्, पीतं कार्डं च रद्दं कृतम् ।

शतमे मिनिट् मध्ये मेस्सी आल्बा इत्यस्मै दीर्घं पासं कृतवान्, यः गोलस्य पुरतः सुआरेज् इत्यस्य कन्दुकं शिरसा कृत्वा उच्चैः कृतवान् । अन्तिमः अवसरः त्यक्तः ।

अन्ते ३१ राउण्ड्-क्रीडायाः अनन्तरं अपि इण्टर-मियामी-क्लबः पूर्वीय-सम्मेलने १९ विजयैः, ८ सममूल्यताभिः, ४ हारैः च प्रथमस्थानं प्राप्तवान्, ६५ अंकैः सह । मेस्सी इत्यस्य गोलसङ्ख्या १५ यावत् अभवत्, सः स्कोररसूचौ षष्ठस्थानं प्राप्तवान्, बेन्टेके इत्यस्मात् ४ गोलानि पृष्ठतः शीर्षस्थाने अस्ति ।

मियामी इन्टरनेशनल् इत्यस्य अन्तिमत्रिषु नियमितसीजनस्य प्रतिद्वन्द्वी कोलम्बस् क्रू, टोरोन्टो, न्यू इङ्ग्लैण्ड् रिवोल्यूशन च सन्ति । यदि ते पूर्णतया विजयं प्राप्नुवन्ति तर्हि ते नियमितसीजनस्य अंकविक्रमं (७३ अंकाः) भङ्गयितुं शक्नुवन्ति, परन्तु गतत्रयपरिक्रमेषु ते बद्धाः सन्ति ।

(सोहु स्पोर्ट्स् मूलम् : स्मिलिंग जिउकुआन्)