2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूजस्य संवाददाता झाङ्ग जियानबिन् सम्पादकः ली मुझौ च
अद्यैव शान्क्सी-प्रान्तस्य लिङ्गशी-नगरस्य फेङ्गहुआङ्ग-न्यू-टाउन-समुदायस्य बिल्डिंग्-जी-इत्यत्र लिफ्ट-विकारः जातः, येन एकः बालकः फसितवान्, बालकः पलायनार्थं स्वस्य नग्नहस्तैः लिफ्ट-द्वारं उद्घाटितवान् अस्मिन् समये बालकः उद्घोषयति स्म, थप्पड़ं मारयति स्म, लिफ्टस्य बटनं निपीडयति स्म, परन्तु तस्य प्रतिक्रिया नासीत् ।
२८ सेप्टेम्बर् दिनाङ्के "नग्नहस्तैः लिफ्टद्वारं उद्घाटितवान्" इति बालस्य पिता वाङ्गमहोदयः कथितवान् यत् तस्य पुत्रः लिफ्टमध्ये फसन् कथं स्वस्य उद्धारं कृतवान् इति
"बालकः तस्मिन् समये (सेप्टेम्बर् २५) विद्यालयं गतः। यदा प्रथमतलं प्राप्तवान् तदा लिफ्टः विफलः अभवत्, तस्मात् उद्घाटनं कर्तुं न शक्तवान्। विद्यालयः तस्मै दूरभाषं वा घड़ीं वा धारयितुं न अनुमन्यते स्म, बालकः च सम्पर्कं कर्तुं न शक्तवान् बाह्यलोकः । अहं लिफ्ट् मध्ये आपत्कालीनघण्टां निपीडितवान्, परन्तु अनेकवारं अनन्तरं कोऽपि प्रतिक्रियां न दत्तवान् । बालकः चिन्तितवान् यत् सः विद्यालये विलम्बं करिष्यति, परन्तु तस्य विषये कोऽपि चिन्तां न करोति स्म, अतः सः केवलं द्वारं उद्घाटयितुं प्रयतितुं शक्नोति स्म । " " .
वाङ्गमहोदयः अवदत् यत् घटनासमये न लिफ्टनियन्त्रणकक्षः, दरबानः वा कार्यरतः नासीत्, तस्य पुत्रः १० निमेषान् यावत् लिफ्टमध्ये फसति स्मतत्र सम्बद्धस्य समुदायस्य समुदायस्य नेता अवदत् यत् सः सम्पत्तिप्रबन्धनकम्पनीयाः सह संवादं कृतवान् यत् निगरानीयकक्षस्य रक्षणस्य समस्यायाः शीघ्रमेव समाधानं करणीयम्।
तत्र सम्बद्धस्य लिफ्टस्य अनुरक्षणकर्मचारिणः वाङ्गमहोदयः अवदत् यत् तत्र सम्बद्धा लिफ्टः पञ्चदशषोडशवर्षीयः अस्ति अन्वेषणानन्तरं लिफ्टद्वारे अटत् शिलाखण्डस्य कारणेन विफलता अभवत् इति ज्ञातम्।