समाचारं

शान्क्सीनगरस्य एकस्मिन् समुदाये लिफ्टः भग्नः अभवत् तथा च एकः बालकः पलायनार्थं द्वारं भग्नवान्! पिता - अहं त्रीणि वाराः अलार्म-घण्टां दबावन् आसीत् किन्तु अहं कक्षायां विलम्बं कर्तुं चिन्तितः आसम्, स्थानीय-प्रतिक्रियाम् अपि रक्षितुं प्रयतमानोऽस्मि

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शान्क्सी-प्रान्तस्य लिङ्गशी-नगरस्य फेङ्गहुआङ्ग-न्यू-टाउन-समुदायस्य बिल्डिंग्-जी-इत्यत्र लिफ्ट-विकारः जातः, येन एकः बालकः फसितवान्, बालकः पलायनार्थं स्वस्य नग्नहस्तैः लिफ्ट-द्वारं उद्घाटितवान् अस्मिन् समये बालकः उद्घोषयति स्म, थप्पड़ं मारयति स्म, लिफ्टस्य बटनं निपीडयति स्म, परन्तु तस्य प्रतिक्रिया नासीत् ।

२८ सेप्टेम्बर् दिनाङ्के "नग्नहस्तैः लिफ्टद्वारं उद्घाटितवान्" इति बालस्य पिता वाङ्गमहोदयः कथितवान् यत् तस्य पुत्रः लिफ्टमध्ये फसन् कथं स्वस्य उद्धारं कृतवान् इति

"बालकः तस्मिन् समये (सेप्टेम्बर् २५) विद्यालयं गतः। यदा सः प्रथमतलं प्राप्तवान् तदा लिफ्टस्य विकारः जातः, तस्मात् सः उद्घाटयितुं न शक्तवान्। विद्यालयः तस्मै दूरभाषघटिकां धारयितुं न अनुमन्यते स्म, अतः बालकः सम्पर्कं कर्तुं न शक्तवान् outside world द्वारं उद्घाटयतु ।

वाङ्गमहोदयः अवदत् यत् घटनासमये न लिफ्टनियन्त्रणकक्षः, दरबानः वा कार्यरतः नासीत्, तस्य पुत्रः १० निमेषान् यावत् लिफ्टमध्ये फसति स्म तत्र सम्बद्धस्य समुदायस्य समुदायस्य नेता अवदत् यत् सः सम्पत्तिप्रबन्धनकम्पनीयाः सह संवादं कृतवान् यत् निगरानीयकक्षस्य रक्षणस्य समस्यायाः शीघ्रमेव समाधानं करणीयम्।

तत्र सम्बद्धस्य लिफ्टस्य अनुरक्षणकर्मचारिणः वाङ्गमहोदयः अवदत् यत् तत्र सम्बद्धा लिफ्टः पञ्चदशषोडशवर्षीयः अस्ति अन्वेषणानन्तरं लिफ्टद्वारे अटत् शिलाखण्डस्य कारणेन विफलता अभवत् इति ज्ञातम्।

वाङ्गमहोदयः अवदत् यत् प्रथमतलस्य लिफ्टस्य द्वारे एकः शिला अटत् यदा लिफ्टः स्थगितवान् तदा द्वारं उद्घाटयितुं न शक्यते स्म, ततः तत् भग्नम् अभवत्। सः (फसितः बालकः) द्वारं उद्घाटितवान्, वस्तूनि पतितमात्रेण जनाः बहिः आगतवन्तः। तस्मिन् समये बालकः कस्मिन् तलस्य उपरि अटत् इति संवाददाता पृष्टवान् यत् सः प्रथमतलस्य उपरि अस्ति, यत् किञ्चित् गलतम् आसीत्, प्रायः ३० सेन्टिमीटर्। "लिफ्टः पञ्चदशषोडशवर्षीयः अस्ति। तस्य परिष्कारः कृतः। लिफ्टतारपाशाः प्रमुखघटकाः च प्रतिस्थापिताः। ये स्थानानि संकटप्रवणाः, सुरक्षादुर्घटना, रक्षणं कर्तुं न शक्यन्ते च स्थानानि प्रतिस्थापितानि।